ES a ee

श्रीमता Beata’ विरचिता,

तेनैव त्तया टौकया सर्दिता,

=

‘Ss आओशरचन्द्रशस्लिणा

se A Ws. 94१, ५4६

~ ्षम्यादिता।

age पोयास्ियाटिकसोसाइटिनामधेय-

शभाजानुमत्या

कंलिकातानमण्थां

व्यारपािषसिश्चन -यन्त qigat |

शकाब्दाः १८३४

1)

34.0. College | Library |

TTR ¦ dee ez

Date

Se AA MitIMANQir eae 0

"94००

ge नमो गणे प्राय? |

इगवारिभिर्क्षिताः फणिफेरुत्यल्लवास्तच्छिश्ा-

मैः कोशकिताः सुधां शुकलथा' सरे कपुष्यभ्चिधः | नन्दः ताशिहितभुग्धमेमिलदो हदा

ल्यं कल. .4.. पालं ददतुष्योऽभीष्टं जरा भजंटेः nei लनेन्द्रमदहामात्यश्रोमदाग््रनन्दनः

वेश्वरः प्रतनुते कविकल्यलताभिमाम्‌ 2 | तिभाभावितात्मानः कवित्वं कै कव्यते |

-न्धच्च कविताधानकुशला विरलाः पुनः दन्धेवैत्म au तच सच्चरतो मम

दे पटे प्रस्छलतः सन्तः मन्तववेलम्बनम्‌*

नमोगलग्राय इदानी द्रद्धजनव्रत्मानुखरणेन fase

rave, निदणंयति |

Plan श्राय गमः (A), 2 सिताश्ुकलया (5). दधतु (5). | विचाश्काः (8).

2 कविकल्पलता |

कविशिष्ाशतं fea कवीन्द्रान्‌ उपजोव्य निबद्धेयं मया धौराकू्वरितश्चोकसिडये सुहृत्तरम्यश्तवका सद्‌ालिपरि शौलिता कविकल्यलता सेथममला परि शल्यताम्‌ & | शब्दश्सेष कथार्थास्याञ्चत्वारस्तवका इह

ते चतुः पञ्चपटसत्तकुसुषैरन्विताः कमात्‌ | AGAMA ASAI: सामान्धशब्द्‌कः | वशौर्ितिरनुप्रासः कुसुमानि यथाक्रमम!

cn

(५) कविशिचषाश्रतेत्यादि | भौ कराः, दयं कल्पलता मया निबद्धा, किमथ ? afta st श्षोकानां सखिः सम्पत्तये, किं war कविभिचाण्तं Tew, कवयः शिच्छन्ते दति कविश्रि्ला कविलयोपायगन्यस्तेषां waa अस्यत aR ALATA उपजीव्य ate तेभ्यः 2 कविलोपायप्रषरमिति यावत्‌ |

(६) खटृत्तेत्यादि mad यदत्तं पद तेन ce स्तः यन्धपरिच्छेदो wet at तथा सताम्‌ आलिः wat uftatfaat शमभ्यस्ता चा सा तथा प्ते सुदनत्तो ऽत्यन्त = रम्यः स्लवको गुच्छो यस्याः (सा), खव्येदा अलिभिभवैमरेः प्रोलिता श्रनुसेविता

aaa waa (9) यथात्रमात्‌ (8).

कविकल्पलता |

छन्दोऽभ्यामप्रसूनेऽच aaa विपश्चिताम्‌ | कथ्यन्ते केऽपि weet चैग्छन्दो मन्दोऽपि विन्दति vet AAA कमला पद्मालया हरिवल्लभा | दुग्धाध्थिनन्दिनौ, ्षौरसागरापत्यमित्यपि १० स्ौरपाथोधितनयेव्येवभेकाक्षरादिकम्‌ | अदौ साध्यं us श्याप्यं शेषं कु्याददिगरेषैः ११ विगेष्योऽयौवर्णकाराधाराषेयक्रियागुकैः सादश्यपरिवारायेः कियते afasra®: १२॥

ध्रः सुप्रांशुधवल्लोऽतिरन्तः

arate इरिणं surat |

मदत्तमो घ्नन्‌ जनतापद्ारौ

BASIS BAA १३

(१९) कविलरष्वनाप्रकारमाद चआ्रादाविति प्रथमतो वण- नौोयलेनापेलितं aq साध्यं fara पदं तदेव स्थापनौयं, गेषं पञ्चात्‌ ava विगेषकतेरपलक्षितं कुर्य्यात्‌ | ;

(१२) चसुभेबाथे प्रपञ्चयति विगेष्योऽथं care श्रखेवोदा- हरणमाद यथेति Buia राजति कड ग्दगेन्द्रवत्‌ सिद्व सोऽपि aarut भन्ुकानां मध्ये शोभते उभयो विग्रेषणमा

१, नेचसूता (9). 2 दुग्धान्धिनन्दना (8). a fairaaa (8). 8 करन्तान्तरि त्तः (8).

2 कदिकस्पक्षता |

बन्धश्चौरः YSZ वादौ करणः प्रख्यः प्रभः समः | हेपतौयङ्धेष्यरिघाभपोदराया इवाथंकाः १४ वलः शक्तपेऽतिदन्तोऽत्यन्तवन्तुलाकारोऽतिक्रान्तचरि चश्च कान्ता mae. waar इरिणं wa दधानः पच उत्‌पु्ाक्रान्ता ` ada समे दरिणं विभरदित्यथः। सदन्तमो FA मद्ान्धकारं नाग़यन wa मदन्तमोऽतिमद्ान्‌, wa fea इत्ययः | जनतापद्दारे जनानां तापं तपादिजन्यक्तीश्र मपल प्रगे लमस्येति पक्त जनताया जनसमूहस्य श्रपद्ारोौ BET BR) श्र करमेण धवला दि विगरेषणपद वण्याकारादौ नासुद्‌ दरम्‌ (१९४) साश्प्रस्तावे तद्भिधायकान्‌ उन्ाल अभिधत्ते नन्धुरिव्यादिं बन्धुपर्या यातेन बान्धवद्‌ायाद्‌ादयः | atc दूति चौर पर्थ्यायास्तेन तस्कर मोषकारापद्ारकादयः। सद्हदिति सद त्प्याया स्तेन मिचभस्याद्‌यः | वाढौति वादिपर्ययायास्तेन वावदूका वदाचद्‌-वातचवाट-वतु अतिवलुपष्तयोऽपुदयाः (ae दूति कल्य अत्ययः weefa wer प्रभ दति wed सम दति समानाः ममान-सदप्र-सदुक-मदृक्‌-तुख-प्रतिमोपमादयः | amen मरत्ययौ रिपुरिति fracoatarea तरेरि-सपन्ना-रि-विदेषि- प्रतिमल्ल-प्रत्यनोक प्रतिभखप्रश्टतयः | मोद्र इति सोदर पर्य्यायास्तेन सगर्भ -सद्ज-सो दय्यै-सनाभि-सपिष्डादयः | Ws रादि ग्न्दाव्नेढ -निन्दकोपद्दामकानुकारकतिड्म्बकाद्‌यः अ्रतिवोद्भव्याः | Fa केचन get अभिधादनच्येवायैममिद्‌घति | केचित्तु लच्णणटत्या बन्धु वौरखुदत्‌सोदरादयः | तथा Gerad तद्योगे यथान्योऽेः

विकल्पलता |

यथेन्दुबन्धसुक्ताश्रोचोगो दार श्रियः GET | कुन्दवाद हंसकल्यः छोर प्रस्थे fer 1 ९५ गङ्गगसमोऽजरे शयः शेषदे ष्यः सुधारिपुः | विसाभत्तेजसोराशिः कैला सोद्‌स्सोदरः॥ १६ काथानगरमव्धा्थनित्यक्षत्यादिवणैनैः।

खाकानां ददचष्टाभिम्कन्दोऽभ्यासकमी यथा | १७ HAS दशरथो राजा चत्वारस्तस्य सूनवः | रामलश्सण शच न्नभरता' fa विश्रुताः १८ ध्वस्तध्यःस्नृभरं रल्वेष्सविस्मेररग्सिभिः |

राजानौ प्देनस्येव तत्पुरं AAA सद्‌ा १९

प्रतोयते रूढेः. प्रयोजनाद्वासौ लन्वणा ग्रक्निर पिता एतानेवोद्‌- हरति ययेति विसाभः fad ware तत्सदुशम्‌ अन्यत्‌ Vee |

(१९) cara तत्पुरभिति anfeg YT नगर तस्य कस्यचिष्ननश्य वा पुरं तत्पुर द्योतते किश्यूत तत्‌ रनवेष्मनां afanawerat feat: प्रकाग्रमानैरग्िभिः किरणेष्येलष्वान्त- at निरस्तान्धकारातिश्रयं केव द्योतते दिनस्य राजधानो ) रनननेश्छनां किरतैर्निरस्तध्नान्ततया राजधानौ यथा दिवस माति राचावपि तयेदं waa: way सम्बन्धमाचविवक्त्या दिनस्येति ष्टौ |

समलक्छयणभस्तश्रचन्ना इति विश्वताः (>).

तिक्स्यलता |

प्रत्य्थिष््वौहदथाधिनाय

ध्वान्तौघविध्वंसनवासरेशः

सन्तीलिवल्लौवनवागिवादी

विश्वम्धराया दयितो विभाति २६

दुरारिधरण्णौधरोक्घत

ध्वान्तमण्डलविखण्डर्नांशुमान्‌ |

नौतिवल्लौवनन्‌तनाम्बुदो

ञदिनौपगिदृदो विराजते २७ यत्तिभङ्गोः नामधातुभागसेरे भवेद्‌ यथा | पुनातु मरकारिश्चकभरुषितकर1म्बजः २८ दिविषहन्दवन्द्य वन्दं मोविन्दपद्‌दयम्‌ | स्वरसन्धौतु BVT AS भवतो यथा २९ स्यादिभन्िमेदे भात्येष राजति कुचचित्‌ | क्चित्त स्याद्‌ यथा देवाय नमश्चनद्रमौलये ३०

(९८) नामधातुभागभद्‌ fa) नामानि प्रातिपदिकानि aqqaza: wears, धातव दति क्रियापदानि भवति जयति प्रख्टतयोऽनखोभागो विभजन तन यो भदो विच्छिन्तिप्रकारस्तच भागमेदे fare at | स्खरमन्धाविति खरा अचस्तघा यः सन्धि संहितकाय्य पष्य पापाद्नादिति तच |

१९ साजे वत्‌ aaa (9)

का तिकल्पलल |

सालो माव्धन्नपुरखेयमर्णोभिः' शोभते घटः |

पटः daa शसः साक्षास्षशसोरियं TY: Re प्रातः HAA: खातोऽितदैवो हतानलः | भुक्तानः श्रतसच्छाचः सायं WATE ययो २९१ पुष्पाणि पाशिेेऽसो कत्वा कौडति कामुकः | लाम्बलिकोऽच ताम्बुलमस्य पश्चापयन्यसो ₹२ तदर्थान्यपद्ैः खान्यश्चोकंस्यर परि वत्तनात्‌ |

AAT च्छन्दस्यभ्यस्येदथद्न्दोऽन्तरे यथा ₹ॐ>.॥ ्र्र्थिष्रथिवोपालतमोजालदिवाकरः। ^` नोतिव्रततिपर्छन्यो राजते जगतीपतिः २४ प्रत्धनौकावनो कान्तध्वान्तविध्वंसरनाशुमान्‌ | नयवक्सौवनाम्धोदः Hwa afar २५

(९६९) तदर्थेत्यादि यणएव पूवैरतकाव्याभिधेयोद्चतधेयो ष्तः a एव faafaat वाक्चाथेः। किन्त पदान्यानि तैः पदेः WR कृतस्य aaaae वा wae परिवन्तेनात्‌ परिदन्तेसतननव अन्य- रितश्रोकस्य कन्दसि कन्दोऽन्तरे वः अभ्यासं कुरयया दित्यः "

अम्भोभिः (9). 2 प।खरऽपैयत्यस्तौ (६) acufaueta श्लोकस्य (8).

~ कविक्सत्पता |

चादयो प्रयोक्तव्या विच्छेदात्‌ परतो यथा | नमः शिवाय कृष्णाय द्‌ानवविनाशिने ३९ रकस्वरो पसर्गेण विच्छेदः श्रुतिसो स्यक्त्‌ |

यथा पिनाकपाणिं प्रणमासि स्र श्णसनम्‌ ३> शवं यथा यथोदेगः क्ुधियां नोपजायते |

तथा तथा मधुरता निमित्तं यतिरिष्यते ३३ शवुह्ार्था"पि मधुरा सनोदश्ति भारतौ | तमोनिचयसङ्काशण AAT SH किला ३४

(ae) एकखरोपभरगंणेति एकश्ठरो यस्य एवश्रुतेाः gow:

प्रादिश्तेन '

दति प्रथमस्तवके कन्दोऽभ्यासो नाम WA AQAA

aasrat (A). = ugar (9).

कविक्‌सख्पलला | ष्‌

AANA: कथ्यन्ते RATSHTATTST: | एकाच्चरम्‌ | stu? feafau al विप्राम्‌च्ास्त्‌ सुसंतथा॥१॥ aM भो केशव दहे हरे srs निष्यौड्तारे सुमतिं प्रयच्छ निकाममासेष्य fafa a a सद्यो गिनां चेतसि सङ्गतो fe २॥ दचरम्‌ | CHF BEIT स्फरत्‌ स्फार सारं तार्‌ वर परम्‌ | प्राम" wisi प्रियं aie Te WT Aes २॥ कौत काम्यं Ae कान्तं we TSA मरन्मिलत्‌ गाद वादु हदं Tis TAT बलाल्लल्लुलत्‌ wat सम्यक्‌ सद्‌ा शश्वत्‌ सत्यं नित्यं धुवं द्रुतम्‌ yay aay पुनः रायः सुष्टु सद्यो ष्टं लसत्‌ aq नाम किल करौडचच्चत्‌ चार्‌ जवात्‌"खलु | खौ मदु" शनैर्मायद्ङ्गद्विग"चविरं परि (२) स्फटमित्यादि स्फारं मदत्‌, तार Te, प्राच्यं WIT

(४) कथं कमनौयं, ag ws, wg शोभनं, सुष्टु शोभनं, माद्यत्‌ ear |

yu (S) a aar(S) gta: (8). £ राजत्‌ (8).

qe

कविकल्पलता .

BATH | afefa प्रकरं सपदि प्रसभं! निविडं fat सुभगं प्रचुरम्‌! | विकसदिहसद्धिचर दिल सद्‌ विमलं सकलं बहुलं" प्रबलम्‌ सव्वेदा सव्वेथा सर्व्वतः Wha: सत्वर सन्ततं निशितं वेगतः | उच्चवैरञ्सा नित्यशः सुन्दरं पेशलं Ae प्रोल्लसदिस्फररत्‌ UE प्रोददाम विभाज eae विस्पजं दुत्तान शगेभाव्छ विश्फार विकरौडत्‌ | सच्छाय सच्छोभ निःशङ्क निःशेष मित्थं great तै प्रयोज्यम्‌"

चतुर्‌ चरम्‌ |

मनोरमं मनोहरं समन्ततः समोहितम्‌ | वरद्युति स्णुर त्प्रभं द्वं घनच्छवि १०

(८) आअन््रमा AMA)

a seta (9). wat (8). = विसरुत्‌ (9). 8 वद्लं (&) ५. लुधेस्त्रच्तरायि प्रयोन्यानि (3). घनोच्वलं (9).

कठिकसूपललता | १९.

` रथादैव जवादैव सव्वैकालं सुनिशितम्‌ |

स्फार णोभं प्रभायुक्तं स्फुर च्छायं श्रियायुतम्‌' १९१ वशाभोगं TEN लसत्कान्ति स्फुरद्‌ यशः | घनच्छायं रित्येव शोभायुक्त विकस्वरम्‌ १२

पञ्चाचरम्‌ |} प्रवरश्रौवं रूचिगच्छायं zal बहलश्रौमत्‌ | कलथायुत्त विकसद्रोचिः प्रचुरज्योतिर्च॑तिरोचिष्ण्‌॥१३॥ विलसच्छवि प्रसरत्‌प्रभेः प्रसरद्रसं सुषमामयम्‌ | ववैभवं रूचिभासुरं कलयान्वितं मलवच्जितम्‌ ॥१४। स्फुरिलोदयं खचितं शरिया विकरोच्छयं प्रमद्‌ालयम्‌ घनविगरमं भ्रुवनाह्भुतं वरदौधिति यूतिसुन्दरम्‌ ९५५

Agata | SEC ECC OIA RAL मुच््वलभातति भूरितरद्युति |

(१२) वराभोगं वरः Fe आमोगः परिपू्ंता यस्य तत्‌ | (१४) सुषमामयं परमगशरोभायुक्तम्‌ | (११५) खचितं व्याप्त, उच्छ्रय उन्नलिरूट्रको वा |

श्चियान्विते (8). र. प्रभवत्‌प्रभं (5). wmeeltata (6).

१२ कविकल्पलता |

कान्तिनिकेतनसिद्वतमाकूति

चारुतर च्छवि सुन्द्रदौधिति १६ मनी हरच्छायञुद्‌च्चितद्यति स्फरत्पृभाचार घनञ्ियः युतम्‌ | समुह्लसत्कान्ति विभाविभासितं निवेश्यमित्धन्तु षडक्षर पद्म्‌" १७॥

्र्टात्तरम्‌ | समुल्लसितशेभाव्यो रो चिनिंचयरोचितः | चारुचच्दत्कलाश्लौ कान्तकान्तिनिकेटनम्‌ १८ FATWA महामदिममन्दरम्‌? | पाभासम्भारसंश्ोभौ दौतिमण्डलमण्िडितः १९ DATTA AMRIT TATA | मनोरमतमच्छायो विभाषैभवश्योभितः २०

(१६) दौधिति affa: sgaat Aaa) उदञ्चितम्‌ उद्गतम्‌ | (१८) कला नृत्यवादिन्नादिलयवभैशलम्‌ | (Qc) बल्लट्‌ GRRE

नियोन्यभेवन्तु षदुच्तरः पदम्‌ (६),

2 वलगुवणवएले्वीम॑द सदधि ममन्दिरिम्‌ (8).

प्रभाप्रान्नावसार्खौस्यदिघसमद्यतिः (६).

कविकल्यलत | १५३

घोडग्राक्षरम्‌ |

चमत्कार करश्फारप्रभाप्राग्‌भारभासुरः। मनीरमतमकौ इतका न्तिसश्डलमण्डितः २१ मनोड्रतर'स्फूजेदू ATTA र्यद्गतवपुलौश्पीश्षोभितशक्चितिमण्डलः ९२ मनोदहारितरोच्छायकायच्छायवयान्वितः। प्नीतिष्प्लेतिकरगेङ्खनत्‌प्रभासंहतिसं हतः २३ विस्फरदरश्िविस्मेरविस्याविष्टपिष्टपः' | HAATARAMSATAMTHATSTA 2B

अवनौतलवन्तिटशणम्‌

FAUT: सम्मद ककुलगे इम्‌, |

चित्ताकषमदहौषधिर्‌

अधिवासः काज्तिकेतक्काः॥ २५॥

(१९) प्राग्भारः BE |

(ea) स्फौतिकरो इद्धिकरः।

(२४) रज्मिविसेरो रस्सप्रकाश्ः स्मेरग्रन्दोऽच भावप्रधानः | यथा कन्दाभामलमन्दसेरसुधा निन्दित ख॒द्द्‌ानन्दमिति शङ्करा qf: | रमणकं TACT |

मनोग्मतमस्मुनेत्‌ (9). a विस्मयाविद्धविष्यपः (A). नः © EN x watlaaa Pig ica yas कलब्धवुलगद्छम्‌ (8).

AB

RRA |

परिस्फूरत्कान्तिभरप्रचारकः स्वपौडनेनापि परोपकारकः' | AAA हदयेकद्ारकः व्वभावक्तोन्दग्यै वि शेषभ्रूषकः २६ जगत्‌प्रमोदोदयदानस्षज्ननः

शुभो घलश्यप्रवलप्रशंसनः। नियन्तितानेकमनस्तुरङ्गमः स्थिरौन्रतालोककडह दिदङ्गमःः २७ प्रमोदपाचौकतसर्व्वभूतलः प्रतिक्षणाकछषौरणगुणोभ्िश्टौतलः समुल्लसदौधितिपुच्ञमन्लुलः समस्तचित्तोत्सवक्तखभावतः २८

श्ोकचयेऽपि पादान्ताचरलोपेन छन्दोऽन्तरं जेयम्‌ |

जगन्नये कान्तमनोहताभू- रनन्यसाधारणकान्तिकान्तः |

(at) खमस्तचिन्तोत्सवरत्वभावो यस्येत्येवं पदम्‌ | पद्‌ान्ता-

चरलो पपक्छेऽन्यत्‌ USA |

खपोड्नेनापि दृट्ोपकारकः (8). स्थिरोकतालोककद्‌गिवदहङ्गमः (8),

कविकस्यलत | १४

अव्याजमाधुयेसुधानिधानम्‌ मनो विदङ्गानयनैकपाः* २९ निरवद्यससुद्यदुज््वल- स्वगुणश्रेशिमनोहराक्कतिः | चविजमन्नवित्तचिचरु- नरयनानन्दसितासवत्तिंका ३० अवनोतलवत्तिलो चना- gaafa: प्रमद कमन्दिरम्‌ | घनविस्मयविकषश्णलिका हदथाम्भोरूहभानुमण्डलः ३१ हद्यतरद्युतिवारिपयोधि- लो कविलोचन^शौौतमयूखः | चारूतमापधनौघनिवेश्णे भूवलयस्थितविश्मयदहेतुःः ३२ (ge) श्रयाजमनौपाधिकं स्वाभाविकं यनाय शौन्दय्य तदेव सुधा चाङ्खादुमतो मधुरः | (ao) निरवद्यम्‌ afar सिताभरवन्तिका कपरंरवन्तिका (ae) अपनो घनिवि भोऽङ्गनिवहशखानभेदः |

मनो विद्देङ्गाह रणेकपा शः (४) विल्लोकनग्रौतमयूखः (8) a भूवसयस्थितिषिस्मयहेतुः (६).

एद्‌

कविकस्पलता |

भुस्याश्यानौ सम्पदां सम्सदानां लोलाशाला भाविता भावितानैः | पुंसां नेचक्षेचपौयुषरष्टि- विंश्रोदामाश्चय्यैदयकषग्रीलः ३३ | उद्दुज्वलगुणोघमेदुरो रामणौयकविल्ासमन्दिरिम्‌ सुन्दशावयवक्षन्िबेशनं कान्तकान्तिभरभासुरातिः ३४ गुणमणिप्रकरेकमदोदधिः

सकललो कविलोचनचन्द्रमाः | विलसदु्वलकान्तिनिकेतनम्‌ सहृदयो घचमत्कुलिकारणम्‌ By लसदङ्गरुचिप्र चयेन युतो नथनोघमुव्रतफल्लवनम्‌ | हदयालविजुम्भखतौ एकशो धनविश्मयसम्धदवासणदम्‌ ३&

(az) भावितने दौश्चिविस्तारो भाविता घटिता उदासं

यदि वाख॒य्ये चमत्कारस्तदेव eae: सिंदस्तस्य गलः क्रीडापन्बैतः |

(२४) मेदुरः fart मनोज्ञ इति घातत्‌ |

विक्षल्पसता |

तडित्‌ पुज्जमन्रुप्रसरत्‌प्रतोक' प्रभापूरदृरावधूतान्धकारः | मनोमनदर्षप्रदर्धेकव्षः हगम्भोरुहानन्दसन्दोह्ेतुः BO | अखिलजगदबेश्यमाख्लश्समीः सखगुखविराजिभिरङ्नकैः प्रशस्यः | वसतिरतिवलकशहंसपकषप्रकर- विजित्वरकैर्तिकोमुदौनाम्‌? Wat निःशेषलोकपरि तोपकेर स्वरूपः ्येभान्वितावथवसुन्दरसन्तिवेश्ः |

दूरं निरस्तखलदुब्धचनावकाशे व्धाजुम्भमाणगुखसंग्रहशप्रवौणः ३९ प्रन्यक्ततत्तदखिलावयवानवद्यः प्रो्यन्निजोज्वलगुणप्रकराभिरासः | gratefa: सहदयेरभिनन्दयमानः स्प्रकियाभिरभितश्च विराजमानः ४०

(a) प्रतौकं ग्ररोरम्‌ | (ac) awagfaut ear |

प्रसर्षत्‌प्रतौकप्रभापूरुदूरावधृतान्धकोारः (8). a वसतिरतिवलच्तपन्तचन््रपक्षरविजिवग्कौत्िकौसुदौनाम्‌ (A).

१५८ कतिक्कत्परलता |

कुतुकलरलवचित्तः सल्ननैः स्तूयमान स्विसुवनजननेचकेवपौयूषटष्टिः | प्रतिकलसमुदब्वदूयसस्यन्निधानं सकलमलविभुक्तः साधुवादेन युक्तः ४१॥ मुखरखरललोक्तिध्वान्तवि्वंसमेन्दु- विलसदमलकायव्थाथतानन्तक्षान्तिः | अनणगुणमणिश्रौश्रेणिविश्रामधाम छपितसकलदोषः' सष॑सन्तोपद्ेतुः ४२ समुदयत््रल्गप्ररटमरमनोश्ष्युतिभरो मनोमीनाङष्टिप्रवसंवडिशं कामद्टगथोः घनाश्चथष्यानं जगति कुतुकोत्तानितदश्णं ATU TATA ATS रि दृग्धाम्बधिरयम्‌ ४३ उचेश्वेतोदरि णदरणाखर्वगन्धरववगगेतं तत्तनेवाबलिमधुलिद्धां माकरन्दः प्रवादः | स्वा श्वेप्रदसमुदयद्रूपसम्पन्निधानं Vaz चिःप्रचयसि चथच्छनसम्पन्नमाचः ४४

(४?) प्रतिकलससुद्‌ ञ्चद्‌ तिकलसं प्रूरयिला प्रतिकलं प्रत्य वयव ससुद्ञ्चदिति are: |

(ga) कामश्गयोमेद नलुकस्य |

(४४) माकरन्दप्रवादहः पुष्यरसखनिखखन्द्‌ः | सिचं ag |

द्येधितनिखिलदोष्ः (5).

कविकस्पन्तता | १९

सकलजनताविलाश्चय्यप्रद्प्रषरोल्लसष- न्मधुरिमपरौषाकोद्रेकष्णु इच्ुतिसुन्दरः | नयननलिनानन्दोल्ञाक्षमरहाधिपसणएडलो मिलदवयवस्रौरोचिष्णनि जान्वयसूपणम्‌ ४५॥ लसटुनरसच्छटानयनमौनयोजन्मिना- मुदच्चदतिसुन्दशप्ररमरप्रभाभासुरः | परमन्दगुणमन्दिरं' सुभगतालतामणडपः समस्तजनविसमयप्रदससु्सत्‌शखाकतिः ४६ अवथवसन्निवे एजितसवमनो न्न चयो घनवसुधाजनेक्षणसुधारससे चनकम्‌ | सहृदयमानसाम्बुजविजुम्भरतौश्णकरो दयुतिभरभासितारूतितया'तिचमत्‌कषतिकत्‌ 8७ सर््वावद्यविनाक्षतः RATATAT: Tae TT रानन्दैकनिदानमानद्पतिश्छावातिराश्तुतः" | (४५) मधुरिमपरिपाकोद्रकः सौन्ध्यपरिणामातिग्रयः। (४ ६) घनरसच्छटा जनश्रेणौ जन्मिनां प्राणिनां प्रद्धमरः प्रसरणश्रौलः | भाशुरः शोभनः | सुभगता at |

अनन्तगरुण्मन्दिरं (>). द्युतिभरभाविताक्तितया (६),

समग्रैः (६).

मानवपतिच्छावासिराशिशतुतः (A).

aaa |

उन््ीलन्निजकान्तिकेतकषमाकशाशिषपुष्यन्धयो विदन््ानसराजदसविक्षशावासाय सौधं सरः ४८ सान्द्रानन्दसुधासमुद्रलदरौसासाज्यमग्नात्मनिः

सर्वैः सर्वकलाकलापकृ लैः AHP AS AT | उद्यद्ु्यतरोरूकान्तिपरललौविन्ासरस्याकतिः साधारण्यपदव्यतौतसहजीन्पौलन्तचुश्रौभरः ४९ अन्गग्रत्यङ्गर ङ्गत्‌प्रचरतर महा कान्तिभाराभिरामः निव्यौजभाजमानानशिसनिजगुखश्रामवि्रामधामः | adriana: प्रमद्जलपरि घक्तनेचार विन्देः आनन्दस्मैक्तोधंः सकलवसुमतोमण्डलौसार भूतः Ny ol

a

(४.८) श्रानदपत्तिनेद्‌पतिः waza ये च्स्ावासिनो रोका: | च्रचिपुष्यन्धयश्चचुभ्रेमरः

(४८) एवं सुधासम्बन्धि खरः BATT लदरौ साम्राज्यं [aa ज्ञातिः बकः ?] बाघारश्छपद्‌ यतौ तम्‌ चअसाघधारणमित्ययेः |

(yo) aguegfa ag दस्तपदादिः say श्रङ्कुखादिः THA NACA | निर्व्याजभ्नाजमानो निषगेरमण्तोयः अनणिमनि- जगुणएय्यामः श्रणणेभावोऽखणिमा अत्यस्यपरिमाणत्वं तेन cheat at निजगुणानां यामः समदः |

निर्याजभ्नाजमानानुषमनिजगुणम्रामव्श्नामधामस (४). 2 samara (+).

RHE AAT | २९

एवं साधारणः शब्देगोचिल्धेन निवेशितः | CST सर्वेषु AH एद्योजनम्‌ ५९

| अरय संछतप्रारतयोः सभाः | अथोच्यन्ते मया केऽपि संतप्राक्षते तमाः | अन्यच वितताः weet वालानां बुद्हेतवे ५२ saat पुंलिङ्गः | हारादारविदारसार सरसाः" सम्भोगरोगासुराः संहाशास्षसवाश्वारणगणाषटङ्गारताशरणाःः | सेलाल्लासविलासवायसहरादङ्धारहोराङ्कुराः नौहारोरगरागतालतरलागोविन्दकंन्दोदराः ५३ तरूणतरणिदासामो दसन्दो भासाः खुरखरतरुधासा कासरारम्भहासाः | करकरिकिरिकौराः कोलकसोलधोौरा मलमलथकसेर TAA ५४

(ya) दाराहारेत्यादि भाषादये समाः स॒मानरूपाः भन्दा दूत्यथैः चउन्नोलस्तरङ्गः। वाथसः काकः | Act दौरकः | Pret fei wel मूलं

(५४) wratt afer: | किरिः WAT | करौरो वं शाङ्करः |

समरः (>). a भाराकश्ाः (8). 3 मासाः (५).

R22 विकरल्पलतः |

ATATHATHT दश्डचणडालश्ङ्धाः दरसरलकलङ्काः कथ्यलाकाशरपद्धाः | खलवदलकुरङ्गम SHAS SAT: परकुररतरङ्गाश्चार^सचञ्वारभङ्गाः ५५ अरि-ररि-परिणादहाः कण्टकुण्टदिदादहाः परिसरद्र दादा मश्छुमन्ौरवादाः। अचलकुलकुमाराः कुम्भकुमीरमाशाः विरलकबलजाराः सुन्दरोदारपाराः ५६ जम्बौरकेशएरिष्वरादभ्रुरारिकालाः काकोलकुन्तलचमृरुविरामवालाः |

आरोह राहरणसङ्गरचोलतालाः संसारकेरलसमौरणरङ्भालाः ५७

(५५) करद्धो faust: दरररः पचिभेदः |

(५६) परिणद्दो विग्राललता gust मन्दः BT प्रवादः | हाहा देवगायनः | ABT FUT मारः कालः कवलः ग्रासः | जार्‌ः उपपतिः | उद्धारो दाहमहतीः |

(५७) काकोलो द्रोणः काकः | ewe: am wR मेदः श्रारोद्ो नितः सङ्गो aga, चौलो Sue: |

सङ्सारम्भद्धासाः (8). Te (8). केसरि (A). 8 आलोलवाहुरणसङ्गरचोरभाकाः (६)

TR ATAAT | 23

AIMTAATATH FACT: कङ्धालकन्दल्ल कारा लेविलाश्वपुराः हेरम्बकम्बविधुसिन्धुबुधान्धवबन्धाः' कुन्देन्दमन्दरसमौरसमूदमन्धाः ५८ भ्मैमाङ्धसङ्कर किरौटतमालकुच्ाः | दिन्तालतोसरमदहौ सुह AGA | हिश्डैरपिण्डवर सच्चर कोशकारः संरम्भसोमपरिरम्भविकारवाणाः ५९

वसन्तासवषेशन्तवाश्तवावास वासराः | कासारसारस्रसाः किंरणारूणवारणाः do

तालः ्रब्दमेदस्लरुभेदौो वा केरसौ दे्रभेदः | ZR पाषाण दारणः भालो ललाट |

(qe) आसारो धारासन्बातः | Qn RA WT ge Here मध्यं | HAUGH: कराल दन्तुर Ay | पूरःप्रवादः RT

(५९) age भिश्रणं तोमरो वाणभेदः विम्ब पालमेदो मण्डलं वा सम्बरो ऽसुरभेदः |

(६०) वेग्रन्तः SAT |

बुधानुबन्धाः (5). र्वसम्बर्‌ (5)

RB कविकल्पसता |

एते पुलिक्घाः हेला खेला कला माला रसाला काहला चला | कौलालोलाऽवलावालाऽसलादोलालस्ामसो ६१ धरणे धारणा मोौ treat रम्णौ मणौ | वौणा वाणौ रसा वेणौ Cet ast तरङ्गिणौ ६२॥ कदलौ CET नारौ रामा मेरौ वसुन्धरा | कालीकरालौचामुश्डारण्डारष्भातुलामद्यै Ss | एते स्रौ किध: | जलफलपलमृलंवारि कौलासत्‌लं वलपललदुक्लंलिङ्गगम्भौ कुलम्‌ | सलिलकमलचोर तुच्छराजौवनीरं हलरजतकुरौरं दारूनालं VITA &४

(६१) रसाला पक्तान्नभेद्‌ः। काहला बाद्यभेदोऽचला oat कैला वद्िज्वाला मसौ कालिका।

(42) धारणा योगाङ्गभेदः | ae} त्रौ हिश्थापनश्रोणादि ayaa: पाचमेदः रोदि नचचभेदः मणौ ति लिङ्गद्ये रस्य ofa) रसा gal Say प्रवाहः केश्रसं्कारो वा Aer अवमानना |

(६२) कदलौ cat wet वा। मेरौ वाद्यभेदः | रण्डा विधवास््लौ |

(६४) कौलालं जलवक्तयोः पललं मांस चौरं वल्कं |

MTAR SAAT | RY

कारणं रोहणं चेलं कुराम्बर मन्दिरम्‌ | age मण्डलं तामरसं कुण्डलमङ्गदस्‌ EY पुरारविन्दलेदाङ्गतड़ागं करणं कुलम्‌ | तोरणं मरणं तुङ्गमानसागारभासुरम्‌' EE एते नपुंसकलिङ्गः | भण गच्छ देहि संहर कुर्‌ चोरय मारथावगच्छेहि | अवसाकयावचिन्तय खादेति धातुजं विहि &७ ay निरोषयाः | नौदारहारदरिणाङ्हराट्दास कैलासकासरदनारदसिंहसद्काः | सेषादडिदंसधनसारहरीन्द्रनाग- द्दिण्डौर निजेर^शरद्घनचन्द्र कान्ताः &८ श्रद्धगरसागरतडामजङ्ागयाम्‌- | SAAARAT AAS AAT AT: (६५) तामरस पद्मम्‌ | (६ 0) args क्रियापदं विद्धि जानि (६ ८) चनसारः WAT | (६९) तडागे रनादिरचितालङ्कीरः | जडोमूखेः We सन्ब॑तो टचकः | कीचको वंग्रभेदः | सरणः परिचारकः |

v AKATAMTLTTE (A). निभ्नैर्शरद्घनचन्दरकान्ताः।

ad विकल्पत्तता |

नाराचकाचकयकौषचकचच्चरौकं- चाशक्यचारणगशक्षरकाश्श्येखाः se संसषारसारसश्षारिरसालश्णलल- ARTA AH AT ASAT AAA: | किन्जस्वावास्क कार STARA TAT लङ्धेणकेशगर केशर दैएलेषाः || Go आनन्द्नन्दनधनच्यखन्ञलैराः कौराधिकणष्टककरादकरारयक्षाः | SATHANA AHS VAT रनाकरान्धकधराधरपौरसौराः ७१ एते पुंलिङ्गः गङ्ग गोता सतौ सौता सिद्धिः सन्ध्या गया गदा | आण्ौः काशते निश नासा कान्तिः शन्ति दण रसा ७२॥ (oo) र्षाल श्रामः कल्को मानभेदः करः wes | (७१) कटा ैदपाचसेदः सौरो लाङ्गलम्‌ | (99) aah माणं wanied का काश्रौ वाराणसौ, नाया नासिका, दशा sae वन्तैकटेशो at, रसा प्रौ, आद्र AIMS: FH WG, कारा बन्यनग्टदम्‌, शारौ सारिका पचि- पासको वा, दरौ wea | धटिका सहन्त, खटिका कठिनौ, कच्ता BST

RTT AAT | २७

्रद्रीनिद्राहरिद्रादग्द्राशालाशाशतिः कतिः | दायाजायाकथाकन्ताधाच्तौ TH Theat fe’ 98 कन्धराधारणाधारातासयकाराजराधरा | आआजौराजयेरजन्धर्तिः कौल्तिः कन्था तरौ नदौ 9४ नासेसारेदरेदासेधटिकाखटिक्षाजटा | कार शाशिखासंस्याकालिन्दीकलिकाकला OY एते स्तौ लिङ्गः रणकः णए्वक्रं सेवन क्षत्र रजतश्रतशरीरं BATAAN | यनकनकनिधानं श्यानंश्यानदानं नल्लिनप्नगर गौ तच्छवनेचाश्िगाचम्‌ आलिङ्गनसलानशिरश्चरिचं जलश्यलष्यानकलचचिचम्‌ | दौलालजालालकनालङेन्यं {सिङ्गाङ्गमारश्ठदिरण्यसैन्यम्‌ 9७ | अरश््ननाजिनयानार कुकाच्नाननकाननं हदव नारव नाच्छ तैलं चैलंः TATA OF

(oo) नालं Tae, APA qatar, face Fara | (ot) aft GH, WER wifaa |

afa: (8). गरलगात् छचने चास्थिदाचं (8), चेलं (>).

Re विकस्त्पलला |

अदनं मदनं ara’ निदानं द्यि चन्दनं, अक्षरं waa wel स्तं Ure दलं CHA 9€ एते नपुंश्षक लिङ्गः

अशास्तेऽस्ति चकास्ति निन्दति खजन्याशंसति कौडति

ध्यायत्यच॑ति याचते व्यतिदश्त्याराध्यति चस्यति |

रते मच्छति यच्छतौच्छति नथत्थायाति इन्तीहते

ऽश्नाति eifa ददाति याति जयतौत्धादयाः कियाशिन्त- येत्‌ °

दलि प्रयमस्तवके सामान्यग्रन्दोनाम fata Haale lt

कविकसख्पलता | ee

अथ वर्धानि कथ्यन्ते तानि थानि कवौश्वरेः मदाकाव्यप्रष्टतिषु weary बबन्धिरे १॥

राजा राजवधूः पुरोहितकृमारामाल्यक्ेनाधिषाः देशे भ्रामपुरौसरोऽस्धिसरिदु्यानाद्यरण्याश्चमाः | मन्त्रो दूतरणब्रयाणब्डगयाशरेभचिनेन्दूदेयाः

Para विरहसयम्बर सुरा पुष्पाम्बुखेलार तम्‌ at alfa: प्रतापान्नादुष्टशास्तिविवेकिताः | ध्यैप्रथारसंग्रामशास््ाभ्यासनयष्माः प्रजारामोऽरिनैलादिवासोरिपुर्श्रन्धता | Sera यय्यं aa TAT 8

(९) श्टगयाशरेभक्िनन्दूदया इति ANAT श्रध say ऋतवश्च दनेनददयौ ते तथा कोवादहदति उपसगेस्य चञ- मनुखेभ्यो बङ्लमितिदौषेः, खयम्बरसुरा युष्याश्वखेलारतम्‌ इति सखयम्बर खुरा पु्पास्ूनि खेला Cay तेषां समाद्दारस्तया |

(a) नुपदत्यादि राज्ञा शासनम्‌ ददमद्मवण्यं॑करिग्यामि afa दृदृनिशवयः, विवेकिता खदसद्धिचारः size दाटल्‌ तथाच उदारो दाटमदतौः, सख पाण्डित्य, माम्भौययेमनवगाद्यद्वद्‌ - यलं, शौय TS, TTA चमत्‌कारिलं, उद्यमः परजयोत्‌साहः |

प्रौर््थीद्यमादयः (>).

(+ कविकश्यलता |

देव्यां सैभाग्यलावण्यष्े लश्रङ्गनरसन्धयाः | चपाचातुय्यदाक्िण्यप्रेमसानत्रतादयः

वेणौोधम्मिच्लसौमन्तभालश्रवणना सिकं कोलाधरनेचैथूकटाक्षरदभाषणम्‌ & गण्डबादह करौ रोजनाभौम्यवलिचयं रोमाल्िश्रो णिजङ्खोरगतिक्रमनसखंक्रमात्‌ 9 qvifedt हितो बेदस्मतिन्नः सत्यवाक्‌ शुचिः। बरह्यण्योविसल्लाचारः प्रतिकेत्तपदाष्नुः कुमारे शस्त्रश्स्तश्रौ कलावलगु ASAT | वात्थालौखुरलौराजभक्तिः सुभगताद्यः मन्त्रौ भक्तः शुचिः श्ररोऽनुक्वतो gfe क्षमौ अआन्कौसिक्यादि कुशलः परि च्छद सवदे एजः १० सेनापतिर्जिंतायासः aia GIT | अभ्यासे वादने we शस्ते विजयौ रणे ११॥

(4) Pena पतिेदः, We wed, मान्ित्तशसुनतिः |

(< ) वात्यालौखुरलौ वादिचघटाम्धासः | |

(go) आन्नोकिक्यादिङ्ुश्लः तर्वीनभेलिग्रास्लादिनिपुणः परिच्छेदो काच्यैकाच्यैनिेता |

कावि क्हस्पस्सला | RY

देशे'रत्रखनिद्रन्यपण्वधान्याकरोद्धवाः |

SAM AHA IIASA TSAATST WAR MA पान्धक्षताटृक्षसरसौपशुपुष्टयः। भेचावदट्रकेदारग्रामेयसुदविखमाः १३ पुरे परिखावप्रपरतोलतोररुष्वजाः | प्रासादाध्नप्रपारासवापौवेश्यासतोत्वरौ १४ सरस्यम्धो BSAA गजादयम्बजषट्‌पदाः | दंसचक्रादयस्तीरोद्ानस्लौपान्धकेलयः ९५

(१९) नद्लौमाटकता नदयम्बुपालितवं श्रादिशन्दाद्‌देव- मादकता |

(१३) wave ee चुद्र्विपणि्ानं, येयो नापित्यादि- a तस्याः सुखविभ्रमाः सुखविलासाः |

(१४) चं दृष्टकाग्छह, वप्रः प्राकारः, प्रतोलो रथ्यातोरणे बदहिरारं, sear राजमार्गः, मपा पानौचग्रालिका, च्राराम उपवनं वापौ दीर्थिका, सतौ areal, इतरो गुपवेश्वा

(१५) अम्भोगजादि जश्वारण्णदि रादि श्न्दान्जलमानुष जलसि दादथः दंश्वक्राद्यः दषः स्यातः, चक्रः चक्रवाक च्रादिशन्दात्‌ मद्गु कारण्डवादि |

वहुखनि्र्यपण्धयान्याकशेद्धवाः (8). 2 च्ेचावधट्कैदार ्ासेयघष्वविश्नमाः (A).

BR कोवि कल्पलता |

gary दौपाद्विरनोभ्विपौतयादोष्जसश्षवाः |

विष्णः कुल्यागसमश्चन्द्राहद्िरर्व्वोऽखपूर णम्‌? १६ सरित्यम्बधिथायित्वं वौच्यो जलगजाद्यः |

पद्मानि षट्‌पदाहंसचक्राद्याः क्रलंश्ाखिनः १७ SAA UCU फलपुष्यलताद्रुमाः | पिकालिकेलिदहंसाद्ाः कौड़ाबाप्यध्यगस्थितिः १८ शैले मेधोषधौधातुवंएकिनर निचरा: | ङ्गपादगुहारन वनजौ वाचुपत्यकाः १९

(ce) दीपाः सिदलाद्यः अह्यो मेनाकाद्यः, पौतो नौ काप्रमेदः, यादो जलजन्तुः, जलक्चवो जोयार दति ख्यातो जलप्रवाद्ः, जलगय्यागलो विष्णुः, gen नदौ, Fanfe gar- नोरप्रतोलिका तासामागमः प्रवेशः, Wea वडवानलः, WATTT मेचजलपरूरणं | |

(१५०) ऋ्वृधिधायिलं BRAM: |

(१८) सरणिः aga: |

(१९८) धातुगैरिकादिः, aad वारिप्रवाहः ater, प्रत्यन्त पर्व॑ताः, वनजवादि सिंदव्याघ्रादि, atfear किरातादयः, उपत्यकाट्ररासन्ना मिः | |

जलोद्भवाः (A) अन्धिपूर्णम्‌ (A).

विकस्पत्तता | २३

अरण्येऽदिवराहेभयुथसिंहादयो FAT: | शुककाकंकपोताद्याभिल्लभद्लदरादयः २० आश्रमेऽतिथिपूजैणविश्वासो हिंखण्न्तता | ARYA मुनिसुता द्रसेको वल्कलं FAT २१॥ मन्त्रे पञ्चाङ्ताशक्तिषाड गुण्योपायसिद्वयः | उदया'खिन्तनौयाश्च Baran दिष्तप्तयः २२ दूते सखस्वामितेजःशरौ विकमो न्त्यकुदचः | AIGA चेष्ठा area’ दाश्यमभौरुता २२

(२ ०) भिकल्लभल्लौ बनमालुषभेदौ

(९१) एणविश्रासो दरिफविश्रभमः, दिंखणान्तता दिखा व्याप्रादेनां श्रान्तता ग्ग्रकादिभिः सिदा्यवस्यानात्‌, Zea द्रुमाणां सेचनं |

(२२९) पञ्चाङ्गानि विपत्‌ प्रतौकारदेशकालविभागादयः, तिखः WR, प्रभावोत्‌सादमन्लजाः, षड़गुणा एव घाड्गुण्छं सन्धिवियद- यानासनादयः उपायाः मामद्‌ानभेददण्डाः, मन्त्‌ सादप्रभाव- जा स्तिरः सिद्धयः, ama प्रोभनवचनानि |

(२३) खामिनोनृपादेस्तेजः प्रतापः श्रीः सम्पत्‌ विक्रमः रौं ओननत्यं aeegarfa करोति बद्रणैनां uray frag द्यं राजका दकता |

१५ उदर्काश्छिन्तनेयाचख (A),

R8 विकरख्यखता |

ag तु वम्बवलचाररजांसितूये-

जिश्वाननाद्‌ शरमण्डपर क्तनद्यः |

चिनातपचरथचामरकेतुकुन्ति-

मुक्ताः सुरौदतभटाः सुरपुष्यदृटिः २४ प्रयाणे ेरिनिस्वानसूकम्पवलधुलयः करभोक्ध्वजच्छनवाणश् कटवेसशाः २५ षगयायां BATT वागुरालौकवेषता' भटदक्षारण्डगचासः सिंहयुङ्गं गतित्वरा २६ खश्वेभित्वत्ैननत्यं तेजः सल्लश्सणस्थितिः | खुरात्‌ खातरजोशूपं जातिगेतिविचिचता २७

(२४) युद्धकार्खं वमौ सन्नाः, चारश्च TEEN, हयं वाद्यभाष्डं ae faaral निनादः, are: हेति-दननेत्यादिण्दः ्ुरीदेवस्तोजनस्तेनदता भटाः |

(२५) करभः BE, उच्वाणो gw, Jatt wewTagat STATS.

(२६) श्वश्चारः Wat AIRE FAT, वागुरा ष्ठगनन्धनौ- CH, रलो कवेषता श्टगधारणाय कपरथेषः, नौलवेशेति पाठ | भरदक्का ata दक्षा शरन्दः, भरटक्वेति पाठः |

(२७) ओन्नत्यम्‌ STA aqaufyfa: देवमरणिप्रखतोनाम्‌

स्णधूलयः (>). नौलवेश्रता (8). Heat (A)

विक्छश्यतल। | २५

गजे सहखयोधित्वभरुच्त्वं कणे चापम्‌ | अरिव्युदविभेदित्वं कुभ्भशुक्तमदालथः ९८

सुरभे दोला कोकिलललमारत-

खगयेमतितकूदले द्‌ाः' |

AMAT MAI AAT

BFATARITE tt २८

Het पारलमल्लीतापसरः

पथिकशेषवालोल्‌काः

सक्तुप्रपास्त्ौश्गठेष्णा-

च्रादिफलपाक्षाः ३० श्रावरसपाणां प्रग्रसलचणानां fefa:, रूपं dea, जातिः कौ लिन्यं, गतिविविचता राघादिगम्दै विषम्‌ |

(et) सदश्वथोधिलं ayaa ag qgunay, Tye

Drag, कणेचापलं कणेथोशाञ्चच्य, शरिवयुदविभेदिलं अरौ

यहो वलविन्यासः समूहो वा aged, मदालयो मदजलपायिनौ भ्रमराः | |

(२९) सुरभौ वसन्त, दोला दन्दो ला, genta: रबेरुन्त- राथणं, जाततरः Aree we तया विकसति वसन्ते कोऽडतुरिति |

(३०) धरः, पथिकयौः ate, वातो इन्दयामारतः, उल्का

ष्यश्वगतितरुदलोद्धेदाः (

६९ ata |

वर्षासु घनश्िखिस्मयदंसगसमाः पङ्कन्दलेदेदै1^ | जातौकंदम्बकेतकडच्छ्यानिल- निश्नगालिप्रौतिः ३१ शरदौन्दुरविपदुत्वं जलाच्छता- गर्यद्ंसदषद पौः | सत्तम्छद्‌पद्मसिताभरधान्य- शिखिपषमदषाताः 82 |

mary Aura: प्रपा पानौधग्रालिकाः, quay तदन्तिनौ ग्दग- ष्णामरस्मरौचिका |

(at) घनगरिखि्मयो घनो मेधः, fret मयूरो घन- | मयूरयोः सयो व्व, हंसगमाः aaa, Barat गमो मानससरः परतिगमने, ug कर्दमः, कन्दलस्तृणभेदस्तयोरद्धेद sag | जाको मालतो, warfare: उत्‌कटवातवादिलं, निल्गा नदौ, रसिनः छषकास्तेषां प्रतिः

(ae) जलाच्छता वारिनेभ्बेखखं, श्रगस्तसुनेष्देसस्य TNA [दर्पाः] पद्मः, सिताश्व: mater, शिखिनो मयूरस्य मदपक्षयोः पातः पतनम्‌ |

पङ्नकर्द्‌मोद्धदौ (४).

क्र विकरन्त्यसता। 39

हेमन्ते दिनलघता शौतयवस्तम्ब- मरूवका हिमानि | HUTT GTC HST ARTE शशिरोत्‌ कषः 38 easeaat रविमणिचक्राम्बज- पथिकलेाचनप्रौतिः | तारेन्द्दौ पकाषधि- धूकपतमथोरकुसुदकुलटातति ३४ चन्द्रे कुलटा चक्ाम्बुजग्लानि- विरहितमोत्तिरौच््वश्यम्‌ | जलधिजलनेचकीर वचकोर-

= चन्द्रा्मदसम्यतिप्रौतिः ३५

(qa) मरकं Yuet मस्या दृति स्यातः, TOT Va- गोमयं AKA, BIA: पदयन्तानिः |

(a ५) श्ररणता लौ दित्य, रविमणिः Gea, TH पेचकः |

(२५) चज््चच्यं प्रसन्नता, कैरवं क्रुसुदं, चकोरः afaaiz- game चन्द्रकान्तमणिः द्म्यतौ जाचापतौ

fara (5), 2 प्रभूततमः (>).

25 RATATAT |

विवाहे क्लानशुमराज्ग"भरषोलृलुचयौश्वा; | Fala TAT लाजमङ्गलवत्तंनम्‌ i विरहे तापनिःश्ासचिन्तामैनक्षश ङ्गताः | अब्द्संस्या निश्णदैष्यं जागरः शिश्िरोष्यता ३७ wat शौर शषा मञ्चमण्डपसषञ्जनंः | राजपुचनटपाकारान्वथवेष्टा प्रकाशनम्‌ SE सुरापाने विकलता wae वने गतै | लज्नामानययुतिः Wath क्ताक्षताभमाः ३€

पुष्पावचये पुष्यावचथः

पुष्पापेणा्थिता दयिते |

माना गोचरुभ्यलनेर्षा-

वक्रोक्तिसंभमाश्वेषाः ४०

(२ ६) mage: निग्भेलाभ्यद्गः, उलूलुजिकाध्वनिः, wah: वेदष्वनिः, वेदौ परिष्बुता श्मिः, aan ्रस्न्धतौद णेन, लाजा श्ट धान्यम्‌ |

(qo) WAST वत्सरगणनम्‌ |

(१८) नृपाकारान्वयचेष्टापरकाश्रनं नुपाणासाकारो रूपम्‌ अन्वयो ager दैदितम्‌ एषां प्रकटनम्‌ `

(go) पुष्यापैणथिता दयिताया नायकविषये पुष्पाम्‌

पैसे श्रासकतिः, Magee qalat नामस लनेन द्‌ थित~

खानश्ुद्धाङ्ग (8) मञ्चमण्डपसज्जता (>)

ata Re AAT | ge

SaRAT सरःताभथकदंसापसपंणम्‌ | पद्न्तानिपयोविन्दुहभ्रागौ भरूषणच्युतिः ४१ सुरते सालिका भावाः MARC कुद्यलाष्ता | काण्डौकाङ्णमच््ौररावोऽधरनखष्ठतेः ४२ away वण्येभावानां दिद्धाचमिह दशितम्‌ | सुषौभिथिन्त्यमानानां भवल्येवमनन्तता ४३

विषये Sat, सुरतादि निमित्तं दोनय नायकं प्रति नायिकाया दुदभितोपि दूरे स्यौ FAA विविनुव दृत्यादि- वचनभङ्ली वक्रोक्तिः भ्रमरादिद्यद्धारं भ्रुवा साध्वच्छलेन नायका लिङ्गनं aaa:

(४९) चक्रहंघापशपेणं च्रवाक दमयोः पलायन, FATTY ated, शषणच्युतिः षणानां वलयादनां जले करतालि कादिना च्युतिः पतनम्‌ |

(४२) afar (भावा ate aural भावविकाराष्तथाच aa खेदोऽय TATE: गाचदीऽय वेपथुः | वेषण्येमश्ुप्रसय- Feast सालिका मताः | कुञ्चलाच्चता srafgaraad, काञ्ची मेखलादाम, THT वलयः, amt नूपुर, wit रावो घ्वनिः ATT gaara भवति दनखचते दन्तनखरयोर- धरस्तनादौ दं्रनाघातौ

(४२) वरेषु वेनोचेषु दण्णैभावानां व्फ॑मोयपद्‌ायानाम्‌ |

+> „.------ ~~" ,_. --.----------------- ~~

a स्दच्ततम्‌ (>).

Be छविक्रैस्परलता |

असतोऽपि fasara निबन्धेन warsfa at | नियमेन sare: कवीनां समयस्त्िधा ४४

खलोऽपि निवन्धे यया ;- रलानि यच तथाद्रौःहंसाद्यल्पयजला शये | HAA नभोनच्यामम्भोजादं नदौष्ठपि ४५॥ तिसिरस्य तथा सुषटिमाद्यत्वं ूचिभेद्यता | अच्जलिग्राद्यता कुम्भोपवा दत्वं शशित्विषः ४६ | qa कौ लिंहासादै काष्ण्यै' चाकौर्लिपापयोः | प्रतापे THA Me रक्तत्वं कोधसगयीः ४७ |

(४४) श्रसतौऽपि वस्ठुतोऽविद्यमानस्यापि सतोऽपि वस्तो विद्यमानस्यापि, जाव्यादिर्जातिगुणक्रियाद्रव्यस्य समय श्राचारः सख्द्‌ायक्रमः, तयाच समयः शपयाचारकालसिद्धान्तयुक्रिखिति |

(४५) यच तचाद्रौ रोदणादि शिरेरन्यजापि fad, ae aang पल्वलाटौ, wae जलवारणादि, waa ्राकाग्रगङ्गायाम्‌

(४६) तिभे्यता सूचिः व्सप्रलाका तया fae, कुम्भो पवाद्यलं कलसैः प्रणो यतं, शिविषः ज्यो तृ्लायाः | (४७) कौ्तिद्धसादौ आदिशन्दयत्‌ AVA YHA HA, श्रकौ्तिपापयोः gation आदिशब्दात्‌ श्रगुणदोष- खसमम्‌ः-प्रटतयः |

धि सतोऽधि (8). 2 यच्चतचान्धौ (A),

किऋसपलता | ४१.

विभावये भिन्नतराश्रथणं खकवाकयोः | ज्योतलापानं चकोराणां चतुष्कलं पयोनिधेः ४८ शतोऽप्यनिबन्धो यथा ;-- वस्न्ते मालतोपुष्यं HAGE चन्दने | seh फलं AAA छष्णान्यपश्योः ४९ कामिदन्तेषु कुन्दानां सुकुलेषु रक्तता ¦ हरितत्वं दिवा नौखात्यलानाच्च विकासिता' ५० वशीयेन्नसदप्येतन्नियमोऽथ प्रकाश्यते | qatar मलये चेव चन्दन्‌ ५९॥ सामान्यग्रहणे ग्रीक्तय छवाम्भःपुष्पवाससाम्‌ | ou केशकाकादिपयोनिधिपयीभ्ुचाम्‌ ५२ रतत्वं रलबन्धूकविम्बाम्भोजविव छताम्‌ | तथा वसन्त रवान्यपुष्टानां कल््रूजितम्‌ ५३ (8 ८) fad यद्द्‌ येतद्‌ दत्यत्र चतुव्वाल पथो निधेः | (४९) Sitar wary ते) (५०) कामिदन्तेषु Tat छन्दां सुद्धुलेषु हरितव- fags | (५१). (५९) (५२) श्ूजवगित्यादि जातिनियमः wa

faatfe शुणएनियमः qfaafaatte जरियानियमः कमलेत्यादि- करियाद्रव्यनियमः |

~ -------

~" =

)

१५ विकश्रतम्‌ (

४२ कतिक्कन्यलत।

वर्षास्वेव मथूराणं ad त्थं वशयेत्‌ | नियमस्य विशेषोऽथ पुनः कथित्‌ प्रकाश्यते ५४ |

कमलासम्पदौोः छष्एदरितोर्नागसयोः | पौतलेहितयोः खणेपरागाभिश्खादिपु ५५॥

चन्द्रे शष्रौणयोः कामध्वजे मकरमल्स्ययोः | दानवासुरदैत्यानामैक्यमेवाभिसम्तम्‌ ५६

बहु कालजन्मनोऽपि freezer बासता | मानवा Ariat वश्यौ हेवाश्चरणतः पुनः ५७॥

इति प्रयमस्तवके वष्यखितिनांम ana gaa

(१५) कमला सम्पदोलेच्छो राजसस्यत्योः, कृष्णद्हरितोः श्रसित- पलाग्रवणेधोः, खण कनकं, परागः कौसुमरेणः, अभिशिखादि- fafa श्रादिश्न्दधात्‌ सूय्यैकराणञ्च।

(५६) BHU शरश्रहरिएयोः, दानवा द्‌नुतनया FETT:

सुरविरोधिनः, दैत्या दितिपुचाः, रेक्यमित्यनेन कमलाद्देः wes स्यान्वयः |

विकषन्त्मलतः | ४३

श्रथ कथादिक राजवशेनादुपयोमिनः। अनुप्रासस्य faa वशान्‌ कतिपयान्‌ बवे १॥ वसीानामनुदृत्तिया नातिदूरान्तरस्वितिः | अनुप्रासः तेनैव सनाथा काव्यपद्धतिः २॥ गतासङ्ारशङ्ोऽपि काव्यवन्पेा विराजते |

वरः सद्योऽरीवोह्ी णैसुधाविस्प्दिनोग यदि स्गनाभिसनाभिश्रीः श्रीकण्ठ कुणटकण्ठ रक्‌ |

सतो यतो यदच्छायथो घनाधनधनदयुतिः स्वर्धुनी ते धुनौ-तेऽथं निथेन्निजेरनिर्जरा |

भे दुरापा दुरापात्वामक्षता रष्तात्‌ छतात्‌ ५॥

(१) श्रय कथादिके आख्यायिकादौ aqme वा |

(x) aaaha: wget, श्नु पश्चात्‌ wae श्राषनं ay ईति war) |

(१) सद्यः तत्काले star ख्रौं उद्यता सुधा at faafed werd |

(a) ते तव घं पापं yale नाश्रयति, alert Free निरभच्छन्‌ इून्‌लगतातित्यस्य धातोः matt रपं, निजैरो निमेलो निञ्खसे वारिपरवाद्यो चयाः सा, तथा सा किम्रृता पुनसंदुरापा

~ +र theta ell

गिित्ताधेम्‌ (>).

सदयोऽमीवोदौगैसुघाविश्पद्धिनिः (9).

~

४४ ऋविकरर्पन्नता |

चअय्यैमावयेमाहाव्धः कोकशेकविमोककत्‌ | कौनाशभौनाश्करः प्रवालप्रवलच्छविः धनाभोगे नभोगे त्वाँ सेवते देवतेश्वरः |

वन्देऽहं गतसन्देहं विमलं कमलं तव ५॥ स्फ़जदूजेटिसङ्घाशः कोपे गो पतिकेतनः, |

वैरिभर्दौ कपौ निस्तन्दरश्न््रचूडवत्‌

रशे गशेशटसंकाणे गतार्तिः कार्तिकेयवत्‌ |

ओरौमान्‌ रामाभिरामशरीः बिविक्रमविकमः॥ विश्वरूपसरूपश्रौः कतुपृरुषपौरषः |

RAM AST धरधर दुरः १०॥

सिग्धजला अः घमासान्तः, दुरापा Surat at कतात्‌ चयात्‌ रक्षतात्‌ रचतु, कोष्ण अक्ता विद्यते चतं चयो यश्चा; ari

(६) Tema दुष्य, कोकथकरवाकः, Ahr चमः, त्नात्‌ या thee नाग्रकरः प्रवालो विद्रुमः, aqua |

(७) नभोगे ङ्गं घनाभोगे घनो निविड आभोगः परिपूर्णता यस्याः घनभोग इति पाठः कमलं वारि श्रलम्‌ gay वा |

(=) गोपतिकेतनः sume: auéla भिव इव free: farree: |

(९) fafana: वामनः नयो किक्रमास्तेन afea: |

(Veo) क्रतुप्ररुषो विष्ण

कोपगोपतिकेतनः (3), > विश्वरूपसरूपश्ौः (६)

कविकर्पलता | ४४ विष्टर रवसाविष्टग्कडमना पडानाभवत्‌ | रराज राजशजश्रौः पितामहमहा सदान्‌ ११ कञ्चित्‌ TATA: पाकष्णसनश्शसनः | प्रौमानिन्दर इवोनिद्रः समन्युः एतमन्युवत्‌ १२॥ निविडौजा विडाजोवदनधो मघवानिव | जम्पदम्भजिदारम्भः प्रत्युह्य वच्जितः १३ AMAA संसारसारः शक्रपराक्रमः | खङ्कल्यकस्पटश्षौः UNIAN: १४

(११९) विष्टरश्रवसा कृष्णेण विष्टः छत वेग््कद्मना कैतवेन. राजानो यक्चास्तेषां राजा कुवेरः तद्त्‌ rae, पितामहो ब्रह्मा तदधन्ब्रद््तजो यश्य |

(१२९) दुखवनप्राय CHT: धाकभ्रासन CRAG WA grat ae, Sfagt निरालस्यः, waa सक्रोधो यज्ञसहितौ वा (Qa) निविङोजा निविडमोजो यस्य स॒ तथा विडौजा

इ्रसलदन्न विद्यते ad पापं यस्येति waa: जम्भो ऽघुरस्तख ear जित्‌ दृद्धस्तदद्‌ारम्भो Te, र्यो fanaa get छन्दम्‌ |

(१४) agat मनोरथः |

४६ करविकस्पलता ,

अमीर ङ्गरङदङ् प्रौ बलिबीलिबलादलौ | नयक्नयन्नपुरषः शिपिविष्टलिविषटधौः १५ सरघस्मरसक्घणो भाग्यसौभाग्यभाग्यसौ | pays: कुशलौ Ara यथा १६ रुचिरो रुचिरोचिष्णुः क्षमया क्षमया समः | कार्संकाशसत्कौत्तिः सन्धदा सव्धकामकषत्‌, LO प्रीणाति प्राणिनामेष मनो हरमनो हरः | मदहादैवमद्यदैवः करुणावरुणालयः VE तनयो विनयोपेतः केतकश्वेतकौत्तिमान्‌ |

राजते राजतेजोभिः कविराजिविशजितः १९

(१५) See: HoT रङ्गन्तौ उदन्त अ्रयवा ओः शोभा रङ्गः खेला avat रङ्गन्तौ sea, शिपिविष्टः au: |

(१९) स्मरस्य घक्मरो भक्को महादेवः, भाग्सौमाग्धयो- भागोऽखयास्तौति तया yar धुरौणः aw यन्मध्यं लावण्यं तेन शारः शरौयंख, कश्मेधारयोः वा सुषौ बलभद्रः |

(१७) चमया rR चमथा BeAr समः |

(१८) इरवन््नोहरः श्रयं Bat राजा मद्ारेववन््दो धस्येति तथा करणा BT तखा वरुएलयः TAR

wearers: (६), waeTrag (६).

aR AAT | 8७ मशिद्युमणिदुष्पेख्योल्वलदुज्वलभूषणः। TETAMAR ANGMAR TATA’ २० भू खण्डाखण्डलः कार्डचण्डकौ दण्डपण्डितः | प्रचण्ड कुणडलेदण्डगण्डमण्डलमण्डितः २९१ सन्निधानं निधानं तेऽकरवं नरवन्दितिः। नितरां वितराम्बूनि राजसे राजसेवक २२ हारमणौ रमणौया नाकनायकनाथिका भाविता भावितानेन कलिता ललितालकैः 28

(२०) मणिश्च युमणिः gay तददुषमच्छो gem, way qa भजते दूति शभ्रेभाक भजो सिः |

(२९) श्देखण्डाखण्डलः wale काण्डेन ग्ररेए॒ चण्डः कोदण्डः wag पण्डितः |

(२९) सन्निधानं सान्निष्ये, निधानं धनं, श्रकरवं करोमि नितरामतिश्रयेन ag ia वितर दैदि।

(२९) हारमणौभिः रमणोया रम्या नाकनाथक्‌ इ.्रस्तस्य नायिका, भाषितानेन दौशिष्द्या ललितालकैः गोभन-चूे- कुन्तलैः |

0

, मभ्भभाक्‌ (9).

gs कविकस्पसता

कान्ता कान्तालकान्तासौ श्रेयस पयस शम्‌ कन्दः HUTT पाटलापाराधरा ९४ खर्वीक्षतीर्वश्तेगर्वा निर्वासिलरतिद्युतिः | रमणौ TAM ATS सुमनस्पुमनःस्मिता २५ WAT RATTAN प्रवलः शवरास्तथा | सर्वतः पर्वतः MATAYATAYAT ATA’ २६ बुधा मुधा सुधानुदिकुग्धा सुग्धाधरेऽधरे | ard साश्वं तोयं रुचिरं सुचिरं किम्‌ २७ SHAT AAA NUT कैशवं पशा | सणुरदक्चेण दक्षेण स्फुटं TCACE VE |

(९४) कन्दो मूलं पाटला पाटलपुष्पं तदत्‌ पाटलो लोद्धितौ ऽधरो wer सा |

(ga) तथा जिर्व्वाभिता हूरौकता Ca: कामपतल्या द्युतिः

Hwa यया, सुसनसो देवास्तेषां पुष्पं पारिजातं तदत्‌ faa दासो Bar सा |

(२६) प्रवा ओष्ठा; प्रवा वन्यमानु्ाः मधूना वसन्तेन |

(२०) भो बुधाः ! सुग्धाः मूढाः! सुग्घायाः सुन्दस्य; Wt सुधावुद्धिः बुधा चषा aia: किशबृतेऽधरे qe सारं मरथूसम्बन्षि सार्वं आर्‌वघतितेञ्च |

(gc) केशरं केश्रवसस्बन्धि tind firma weed HA ast wafa द्चेए कुशलेन agea: खुङृतवभात्‌ |

गतं (>),

कविकर्पलता | ५९

waa गिरिमिरिशः शम्भुशशेभावच्युताच्युतः। छष्णएक्ल णो हद विद्यः शु शर्य विच्छविः ee Wala WT घामधाममहामहाः | मेधावेधा जिष्णजिष्णुः श्रूरश्ुरो Aaya: ३० देवरैवकालंकालभ्यमभौमरामराम | सारसारधामधाममांसमांसरक्षोरस्ष ३१ अहणशारूणकपिकपिश्षः सद्‌ावदातविसविश्दोऽश्मे | उन्प्रौलन्तौ aaah परित इरितो निक्षामतः श्यामः ३२

(२९ ) उयो दरसतददुयः gu, गिरि awit गिरिर इव शिरि गिरिशः, अच्युतवत्‌ sua अच्युतः |

(९०) भौमः भगिवस्तदत्‌ भौमः भयङ्करः, धाम्नि तेजसि धाम गहः मदत्‌ मदो यश्च, मेधायां वेधा दरव, जिष्ण्रिन््रौ चरन्णुनो वा तदत्‌ जिष्फ्जेयनणोलः, शूरः AUS: विक्रान्तः, qa: ओन्तानपादिस्तदत्‌ yat निश्चलः |

(ar) seu; galt TEs वा तद्दरूणणे atfeat यः कपिस्तद्टत्‌ कपिः पिङ्गलः, wer अवदातं xa यदिसखं aura agfene:, शरितो दरिदर्णत्‌ शओरौषरृष्एतो वा निकामतः अतिशयेन श्यामः

उन्मीलन्तौ eat: (9).

ye कविकल्पलता |

नशा a राजन्ति सखे Aaa: प्रभा प्रभातेव क्षण ANTAL: | arate वामो रुषितो विधाता भुक्तासि भुक्तासितकौत्तिना त्वम्‌ ३३

स्वःसिन्धुतौरेऽघविघातवौरे लसत्‌समौरे कर लम्यनैरे | वसन्‌ कुटौरे परिधाय चौरे करोभ्धधौरे रुचिं शरौरे ३४

अआनन्दतुन्दिलिपुरन्द्रमन्दसुक्त मन्दारदासमकरन्दकर म्बत) जगं |

(aa) दे सखे ! सखेदा दुःखिता नरा राजन्ति TAA, छगरानोरप्रेः प्रभा AAA प्रातरिव ears वकारः डे वामोरू | = सुन्दरि वामः प्रतिक्रूलो विधाता रुषितः रुष्टः चतो सुक्ता aafaat सितकौनतियेस्य तेन नायकेन लं सुक्रासि व्यक्ता भवसि |

(३४) कुटीरं चुदरकटौ, चौरे वल्कले, अ्रधोरे चञ्चले |

(ay) गङ्गां भजामि, किश्यृताम्‌ श्रानन्देन त्‌न्दिलिः ya: पुरन्दरः अस्य APPR मन्दारदाम कन्पतसकसुममाला तस्या यो मकरन्दः Goce करम्ितं मिखितं ay यस्यास्तां तथा ya: fayat अनङ्गरि पुः trae त्ङ्गतममत्युच्च यदु त्त

कविकसल्पलता | ५९,

गङ्गा मनङ्गरिपुतुङ्गतमोचमाङ्ग- वेशग्रहयहिलवो चि्नुजा भजाभि" ३५ इन्धमच्यन्टपामात्यथवत्याद्यपवशैनैः शब्दान्‌ पश्येट्‌ः यथो चित्यं fanrqurafesa ३६ अथानुप्राससिदधाथेष्सुपायान्तरसुच्यते | रादि श्षान्तलिपे कादिश्ान्त शन्दगवेष णम्‌ | चिचानुप्रास्षयमक-शब्द्‌ निश्चयक्लद्‌ भवेत्‌ Bo यथा कलं खलं गलं चलं छलं जलं तल्लं | we दलं नलं पलं फलं बलं मलं हसं |

arg शिरस्तस्य केश्यहग्रद्िला arent afta भुजो यम्यास्तां तथा श्रन्योऽपि तुद्गस्थानात्‌ पतनभौव्या भुजेन किञचिद्वलम्बते |

(39) आदिकन्तेत्यादिं अकारो वणं श्रादियेस्याः चकारो वलौऽन्तो यस्याः साद्धक्तान्ता wayar या लिपिः पञ्चाग्रदर्णा- त्मिका तच ककारादिककारान्तशन्दानां गवेषणमन्वेषणं चिचालु- प्रासयमकरूपा ये ग्रन्दाम्तेषां faywagafa wat इलनिर्‌- Qa सव्वैवानुपलभ्यमानताञ्िच्रादधिकं भवतौति कादि- त्तान्तगवेषण भिन्यक्र तदेवाक्तरमानलयेव उद्‌ादइरति ma खलेति Fas wae: |

१५ भजानि (&). प्य (&).. श्ौ्रानुप्रासस््यथैम्‌ (६)

५२ विकह्पलता |

कौर चौरं ME तौर we at at सौरं हीर at ey | रुवमन्धचापि | यत्किच्चिद्‌च मया गदितं ग्रन्धस्य ओैरवश्चासात्‌ | मत्‌ कत चन्द्रकलापेः मलमतिभिश्स्तदुधक्षयम्‌ इट

इति कतिकन्त्ललाखां प्रथमस्तववे ware नाम चतुथं gga |

Hala: प्रथमख्हव्कः

१, Romar विक्षक्यलतायाम्‌ (5). घरिमलतः (8).

किकल्त्पलता | 4s

AUT: | efesaqata वशैः cata deat सह | रूढ्ादिशेति पच्चेह कुसुमानि यथाक्रमम्‌ 2 | शेत्धादिभिर्विभिन्नस्योदिष्टवस्तुदयस्य यत्‌ | अभेदः क्रियते ्षेषात्तस्मादुदि ्टवणेनम्‌ सितरष्णौ विधुद्रौ शितितारायकमागगाजघनक्षसः | CAVA TATA fA ST AMTSETATT LSATATAHT- सदाकाश्व्योमकेशता लाजः

(३) faygst विष्णुश्च दरिः ष्णः Req) शितौ धवल- Saat | तारा vas we कण्यैनिका saa गिरिज- साकाग्रशच नागराजो गनः गरेषश्च घनसारः HITT मेघश्र्ट् | रामो बलभद्रो दाण्रयिञ्च। पथोरागिदग्धसमृदहः waxy | asta: aE ug | feels: feet Teg) wat बल भद्रः HUY चन्द्रहासः VRB GHZ

(४) ग्रह्गकरः कम्बकान्तिः छष्णश्च तारकेश्श्यन््र उज्ज्वल नालश्चु। AAW ख्वद्‌ाकाश्रः सद्रगनञ्च। ata: frat

aad a) aa बलभद्रस्तालकलङ्ौ च) नौलांश्टकोे

५४ a Pana | नौलांशुकीऽथिकेणो {रिष्टः सद्‌ासिचयथकलकण्ठाः हरिजिष्णधनाच्थिभ्यो गजाः सिन्धुमुंरारितः। अम्बवा होऽजानि लष्णाद्‌ यमुना कुम्भितोदिषः uy | छष्णाधायात्तरिनौवाचकशब्द्‌ात्‌ पर वरो योज्यः| नौरद्धनोपलसितसद्‌ा- हिमकर सिन्धुवेणौप्रथयुलाभाः

बलभद्रः शछष्णएकान्तिश्च afuan: अधिकभिवः अरधिकवालश्च। अरिष्टं ani काकश्चारिष्टः। सदा सिचयः सिचयो aa’ अरभि- ay खद्गममूदख | कलकण्ठी हंसः frag) पिके पारावते से कल्कण्टःकलष्वनौ |

(५) ग्राक्ञ्रामाभिधायका भवन्तोति गेषः। efter रैरा- बतः एवं जिष्डगजो घन गजोऽध्धिगजश्च ve हरि विष्एगेजौ दस्त | एवं सर्वच बहव्वननिर्दात्‌ गजपर््याया अपि wera | सुरारिभिन्धुगङ्गा छम्णमसुद्रौ wae: उच्चैःश्रवाः Fag | Bus छष्णनाभी पुण्डरीकं नौलोत्पलञ्च यसुनारिबेलभद्रो agaag च। कुभ्मिवेरौ सिंहो asragt

(६) सितश्छासवाचका दूति waa) छष्णार्थायान्तटिनो- ` वाचकग्रन्दाद्‌वरो यथा छष्एनदौवरकान्तिः। गङ्गाखेष्टकान्तिः। पक्त, कष्णनदौवररस्य समुद्रस्येव कान्तिः। eet निखितदन्तो

विक्र स्पलता | ५४

qua कलभवच्छायामन्धकारातिदौधितिः। सदाधिकेशवच्छायोऽनिकपायसमच्छविः

वपु्म॑दहोदधिच्छाथं विखत्‌ सैन्धवकान्तिमान्‌ | स्फटिका चलसल्लष्नौः स्पष्टं शु करुचि बहन्‌

क्ोतलाम्बर्शियं wa स्फरिकान्तश्ियान्वितः | अर्ज्जुनदयुतिविद्योतौत्येवमादि aaa

रक्तश्चेतौ दरि शुशि- पुष्करसितपचष् ्थकान्ताज्ाः | नवद्टसमदहापद्याकंसीद्राः ` कमलकौलाले १०

Fag) चनोपलसितः घनो पलः करका तदत्‌ faa | घनो मेघः तदु पलः सितः कान्तः मद्‌ाददिमकरः TR सण्मकरे च। शिन्धुबेणिः नदौ प्रवादः खसुद्रकेऽविन्यासौ प्रथुलाजाभः मदत अष्टघान्यस्येवाभ यस्य ठष्णस्येव

(१०) दरिशद्धसव्यैयोः। श्रतिः Patera: | पुष्कर qaqa, सितपचं इंसपचयोः qari: afd Baa कान्ते Wa WETEHa | TET नूतनद्॑से HELE Hea: श्रेतनागे Ty च। अकः स्फटिकसु्य॑योः | कमलं

जकूपद्चयोः | कौलालं जलरक्रयोः |

कविकत्यलता |

सुद्द्रलादिभिभानो रनेनापेरदं शुकैः | Tey जन््श्णोभाभिः सरौजकंभुदारिभिः ११॥

खछर््योपलसितदयुतिः Waal गौरदिजराजकपदंशम्भुदहरितार्थ्याः | हेमस्तोमाष्टापदमद्यारजल- चन्द्रकलधोताः १२

(११) भानोः परस्मात्‌ सुद्दधन्नादिभिः सतरनतै यथा रविसित चन्द्रः रवितु्छश्च wat earn: chest a) afar सुथ्येकान्तोऽश्चिपञ्मरागौो cin दन्तवस्त्े- sat जलजश्रोभा जलजाचासौ शोभा रेति पश्कान्तिश्च | एवं खरोजारिगशोभा सरोजस्यद्धिर णोभा पत्ते षघरोजारिशवन्द्रः | कुसुदारिशणोभा कुमुदस्पद्धिनौ शोभा पक्त कुसुदारिरादित्यः।

(१२९) We पौतस्ितियौः। दिजराजो गरूडचन्दयोः | Wa: जटाजूटवराटकयोः। भः ज्रद्यचरिलोचनयोः। दरिः पिङ्गलः सिद ताच्छा गरूड़ः पके उैःरवाः ईैमस्तोमः। हेश्नोऽयं Ga पक्त हिमस्यायम्‌ श्रष्टापदः सखणंशरभयो : | महारजतं स्वणेटष्योः | wR खणेग्प्राङ्गयोः veld खणे- रूप्ययोः |

कविकल्पलता | yo

quits: ख्वशैस्तोमसमयुतिः | दहनो पल सत्कान्तिगङ्गयदयुतिपे शलः" १३ कमलाधिपयद्चेशौ नागजित्‌ Berea | शलाकरवर्प्रौकः सद्‌ाधिकमलयुतिः ९४ सद्‌ा सिन्दुरमुञ्लेला कलयन्‌ नलिनथियम्‌ | स्फटशोभनतास्रश्रौवरादखामिदौधितिः १५

(१३) तारक्रुटो tage: पत्ते aregel Tifa: 1 [गोपति ता्छकान्तिः रविगसडच्छविः oa गोपतिरिदधस्तस्य ATIC: | वामदेवभिरिः avis: कैलासश्च | लो द्धितमखो पुष्कर हरिविन्रुभकमलकृष्णरत्रा नि | चिन्ूरश्षणोत्यलधनच्नयाम्भोजि- नोपलाभानि | पुष्करं पद्मकाग्रयोः दरिः द्थ्य्ष्णयोः विद्रुमः प्रवालवधिगिष्टरचसोः कमलं जलमलपद्चयोः Buca कौ ष्ठु- wate: fan सिन्दूरालद्कार गजयोः | Beara सुत्छष्टमासेन्दौवरयोः | धनञ्नयोऽधिपार्थयोः | watfaral wer पद्मपचपुटकिनौपचयोः | ?

(१४) कमलेति gaat नामजित्‌ weet नागसं qern सूर्खयोद्धवे चमश्च |

(९५) तदत्‌ दौधिति्ेस्य |

गा ङुः्च्छषिपेष्लः (5).

ys कविकस्यलता |

सुसम्पन्नभुखप्रभा fagtafwelfufe: | प्रवालप्रवलच्छायः कलभानुभितच्छविः १६ कलं कमलवद्पुबंहन्‌ पौतश्यामौ कष्णाम्बरमधुजिद्ान्तजेतारः ; विदयुत्कान्तध्वान्तदेषि- इरिष्वगोवच्छायाः १७

(१६) प्रवालः yest बालः केशरः पक्ते विद्रुमः, कलभः करिश्रावकसददनुभितच्छविरष्य पके कला शोभना भासुना सरण सिता उपमिता विरस्ेति।

(१७) कलं शोभनं कमलवत्‌ Ge कखङ्गमणौ तयोरिव हच्णस्यान्बर पोतेवामः, रृष्णोऽम्रमाकागरश्च | मधुजित्‌ agagt BUY! प्वान्तजेता wre) way | विचयुल्कान्तौ मेघो विच्युत्कमनोयश्च sara} wees! qq) दरिःखष्णः Say! ela कनकवत्‌ काया यस्य ua Waar अवस्यव जलधेरिवष्छाया यस्य |

दति दितौयस्सवके sfevata नाम प्रथमं SGHA |

कविकल्पसता | ५९६.

अय श्रेतानि। SUMS IT: णम्भुकौत्तिज्योत्‌खाशरद्रनाः प्रासादसौधतगरमन्दारद्रहिमाद्रयः रूयन्दकान्तकैरकरम्भा रजतं इल famtanafett "चन्दनं करका हिमम्‌ ₹॥ हारोसीनाभतन्ब्िस्वगण्ड भर द्‌ सकम्‌! | पेषादिः weir दुग्धं दधिगङ्गासुधाजलम्‌ स्टणालसिकतादसवककैरवचामरम्‌ | ram: queda केतकौ.शड्धनिञ्जराः

(१) श्रय श्ेतानैति तगरं युष्यमेदे मन्दारद्रुमन्दारनामा wax दिमाद्वि द्िमालयः।

(२) सुय्यैकान्तचन्रकान्तौ मकिभेदौ, करम्भा दधिशक्तवः दसी बलभद्रः, निकीकः सपेगात्रसुक्तकञचुकः, द्िष्ड रोऽन्धिफेनः करका TITAS! |

(र) ऊणेनाभतन्तुः मकंटद्टचम्‌, we a, खः खर्ग- भुवनं, गण्डः कोलो facfeuaa बोद्धव्यम्‌, दभरदी दस्तिदन्तः, waa गिरिजं, शेषाद्िरनन्तः |

(४) सिकता बालुका, कैरव बसु fase: ware: i

१५ भिग्डोर्‌ (^). स्र्गङ्ार्भराश्नकं (9).

ge कविकाल्पलता |

लेध्रसिंहध्वजच्छच arg area | सुक्ताकुसुमनक्षचद्न्तपुण्योशनो गुणाः कैलासकाशकार्पासहाश्वासवकृच््शाः |

नारदः पारद्‌ः कृन्दः खरिका स्फटिकाद्थः si छष्णानि कैरवः सौरि चीर चन्द्रा शावः | बिन्याञ्माद्विरक्षाहिवनभेरवराससाः' शिवकण्ठघनदेपायनरामधनन््नयाः | छनिद्रुपदजाकालौकलिकोलयमासुराः

(५) what टकरभेदः, wen die, gfaqareite:, qorat वराटः, BIT शुक्रः गुणाः मत्वविनयनसाद्यः |

(६) वासवक्गुच्नर Buran, पारदो रङ्गः, खटिका कडिनी, श्रादिगरब्दात्‌ दर दुगम्धद्‌ धिसरसत्यगस्यसत्वगुणप्रतयः |

(७) मोरो वलभद्रशौरं aa awa, af सपः, वनमरण्छ, = निन < भरव zee ara: भद्रमूस्तिः।

(८) घनो मेघः, दैपायनो वयासः, रामो दाश्रयथिर्भांवो वा, wage श्नमः, wf: wage, द्रुपदजा द्रौपदी, काली wage, कलिष्ठुरोयं युगं, कोलो acre, यमः maT, RB रत्याः |

नरभेरवराच्तसाः (६).

विकर्पलता | दर.

केशकष्नलकस्त्‌ रौराजयपट्र विदू रजम्‌ | विधाकाश्क्कशस्त्ागरपापतमोनिश्शः मसौपङ्मदम्भोधियमुना धूमको किलाः गोला्गलास्यगुच्छास्यकाकखञ्जनकेकिनः' १० गवलं तालतापिच्छतिसेन्दौवर बल्यः | रसावहुतशङ्गारो HATS fer: कनौनिका १९१ नौलौ जम्बृफलं मुस्ता ATT AMARA | PASAT गजाङ्गारखलान्तःकगणाद्‌यः १२

(<) vag कानि-णतौ तिष्यातं वामः, विदूरजं मखिभेद्‌ः, विषं गरस, कुहरभावस्या, wal au, श्रगुर्गेन्धमेदः, तमो ध्वान्तं तमोगुणणे वा |

(१०) मसौ कालिका, मदौ दन्तिनां दानजं, गोला ङ्गलो वानरभेदस्तस्यास्यं मुख, Tare [we] सुम्‌ |

(११) गवलं मादङिषं veg, तापिज्छस्तमालः, इन्दोवरः नोलोत्यरं, awl लता, तसिः eau, कनोनिका aaa मध्यतारा

(१२) Hel gas, छत्या gua, feat निषाद्भेद्‌ः, काया प्रतिविम्बम्‌ अरनातपो वा, चलान्तःकरणं खलस्य मनः |

करटः खञ्ननकेकिनोः (9). 2 काक (£),

€R वकल्पलता |

नोलानि शुकश्रीबालदृरव्वपवालतृणं बुधः | वंशाद्कुरो मरकतेन््रनौलाकंहथादयः १३ Marfa भोमतोश्णां शुताखकु्कुमतक्षकाः | गुज्ैन्द्रगो पखद्योत विदयुत्क्ञ्जरमिन्दवः १४ हगन्ताधरजिद्धारू डनां प्सिन्दूरधातवः

fexe कुक्टश्खा तेजः सारसमस्तकम्‌ १५ माणिक्यं दंस चच्वद्धिशुकमकटयोमखम्‌ | चचकोरकोकिलापायवतनेचनमसखाप्रयः १६ | HHA किंशुका शेकजवाबन्धुकपाटलाः |

कमलं दाडिम पुष्य विम्बं किम्पाकपल्लवौ १७

(१द) gat रौहिणेयः, age करीरः, मरकतेन्रनोला- वृपलभेदौ, wae Ediza: श्रादिग्रब्दादतसौकलायक्ुसु- माद्यः |

(१४) भीमः wpe, तच्चको नागमेदः, इन्द्रगोपः कार्पास- कणैटः, खद्योतो ज्योतिरिङ्गणः, ज्गुच्नरविन्दुः कुञ्ञर गाचस्य विन्दुः |

(१५) दृगन्तोऽपाङ्गम्‌, Wey THA, घातु Afra, तेजः Ware: |

(१७) fama पलाग्रमुष्य, जवा श्रो्पुष्यं, विम्बं फलभेदः, किंपाको महाकालेति ख्यातं we, पल्लवो नवकिसलयः |

मुखान्नयः (9).

छषिकख्पलता | €3

ताम्बृशलरागो Hea रक्तचन्दनम्‌ |

चेता नखक्षतं TIVATSTATST: १८ पीतानि TAMAS शखर हग्‌जराः |

गौरे दापरगोमूचमधुवौररसा रजः, १९ हरिद्रा रोचना सोतिगन्धके दौपचम्यके विच्ज्रल्कबश्कले शासि रितालमनः शिलाः २० करिकार चक्रवाकवानरो पारि कापदम्‌ः |

केशवं शुकामणडुकपर।गकनकाद्यः २९१

(९८) Sar fade युगं, नलचतं नखाघातः, चतरः चतय जातिः, तद्भगबेसतव्जातिगुणः |

(ce) Hat छदस्पतिः, Pau शिवस्तस्यदृशौ नेचाणि, जटा वपः, दापरस्ततौयं युगम्‌, रजः रजोनामर॒णः |

(zo) रोचना गोरोचना, रौतिः पित्तलं गन्धकं वणिग्‌ gaia: दीपः valu, रभ्पकः तत्वुसुम, fase पुष्पाण्णं an, ्रालिर्धान्यभेद्‌ः, मनः-ग्रिला गिरिजघधातुभेद्‌ः।

(९१) कर्णिकारं ्ररग्बधक्ुखुमं, मारिका पक्िभेद स्तत्पदम्‌, केश्रवस्य etina वस्तं, परागः कौ सुमरेणः |

मधुवौर्रसासवः (+). सार्किः (8).

€2 विकल्यलला |

धूसरा रजोलृताकरभो एहगोधिका | कषोतमूषिकोरङ्गकाककरटखरादथः 22 Bae शओोभातिग्यस्यापनाय कयापि युक्त्वा तिगरेषते रखङुतमुपमानं wala agar ;-- सुरनिवीर कशायनव्ययमन्धानग्नैल- क्षुभिततरलदुग्धाम्भोधिकल्लोलकान्तिः | तुहिनगिरितनूजानमभूतेशचूड़ा- गलितगगनगङ्गाधौतभौीतांशुगौरः २३ हिमकिरशमरौचिष्यृहविसाजमान- छितिधरपतिचूडाजाङ्वौकल्यकान्तिः गिरि शसुकृरचन्द्रज्योतिशचोतमान- स्पाटिकश्खिरिरङ्गस्यञ्॑मानाङ्गकान्तिः २४ | इति श्वतानि।

मुकंटगलितगङ्ग नौरकल्लोलमाला- खपितगिरिशकण्टस्पष्टरुण्देहयष्टिः | अभिनवजलवादव्यृहधाराविशुद्ा- चजनश्िखरिगरोयः शङगतुङ्गङ्गलश्पमीः २५॥ (२२) रजो धूलि्ूना मीरः, करभः षट, रङ्गो रक्गकम्‌, खे गदभः | (२४) स्फटिकभरिखरौ कैलासः

कविकस्पलतः | ६४

दिनपरिषदपुचौगभ॑नौलारविन्द्‌- TATA OTe Tee: जलश्यनशरोरस्फाररो चिः प्रपञ्च- च्छरितसरिद्धौशमाजमानाङ्गयधिः ee

दति कष्णम्‌ |

मरूणघुरूटणपङ्काग्य्गचच्चन्मुगा छौ- कुशकलश्पिधानोदामकौसुम्भकान्तिः | तरूणतर शिकान्तित्रातसं सगर ङ्गत्‌- HATA ARAM ARAMA: २७ अभिनवरविरश्ियोतितप्राच्यभूग्ट- च्छिखरलसद शोकस्मेर पुष्पोपमानः |

(२६) feanftag: द्यतु यमुना, “पचतिः Taye श्यात्‌” जलग्रथनः ष्णः, प्रपञ्चो विस्तारः, रितो मिभितः, सरिदधोग्रः समुद्रः |

(२७) wad fan, FEU कुङ्कुमम्‌, wayt लेपः, पिधानमाच्छादनम्‌, कौसुम्भं क्रुखुभरक्रम्‌, त्रातः निकायः ससूद्दः, प्रायः सदृशः, witha TAT

(२८) प्राच्यभूशदुद्‌ यपन्वेतस्तस्व fret शङ्गः समोर विक- बनश्नोल, Bre: HITT |

5

द्धः विकल्पलंता |

परिकुपितब्डमाश्यैलाचनप्रान्तरोचि- ग्टुरितकंमलकान्तोत्तंससङ्काश्कान्तिः २८

दति शक्रम्‌

मधुरिपुप्दनियंच्नाहनोवारिपूर- खपितगरूडपक्ष्रस्यसंलश्यकान्तिः तश्णकिरणमालिस्फजंदंशुप्रवा इ" स्मितकनकसरो जग्य्तुल्यङ्गकान्तिः २९ जलधरनिकुरम्बोदामधारानिपात खपितकनकैलस्यद्धंवचिष्णकान्तिः | तरूणतरश्माक्षौगण्डरो चिः प्रषच्च- च्टुरितकनककार्णोत्तंससङ्धा एकान्ति ३०

दति aaa |

इत्यादि wee सदुगेनोपनेखम्‌ |

(२९) निरयम्‌ निगेच्छन्‌, पुरः प्रवाहः, wer age, किरण

मालौ खः, अप्रपरवादहः किरणश्रेणौ |

(३ ०) निक्ुरम्बः समूहः, उदामो महान्‌ प्रसरणग्रौलः |

स्छुगेद॑ुप्रसोह (3).

कविकर्पलता | ६9

अमर निकर याचा विस्फुरत्‌ कामषेनु- स्तनमलितपयोवद्‌ भारतौ भाति यश्च | हिमकिरणमयूखत्रातभिनेन्दुकान्त- प्रसरदण्डततुल्या यश्च वाचो विभान्ति ३१ द्नुतनुजविपक्ष्ुब्धदुग्धाव्धिगभों छसदश्तसमाना Vat यस्य वाचः | मदनदहनपचड़ाचन्द्ररो चिष्ण्गङ्गन- खडरिभरसनाभिः शोभते यस्य बाणौ ३२॥ (२ १) भिन्नः सङ्गतः इन्दुकान्नञ्न््रकान्तश्चद्धमणिः (ax) ga कोभं दधातीति sae इटि atfia दति

श्यात्‌, मदनो मनोहरः, सनाभिः wet |

दूति दितौयस्तवके वण्ठैवणेनं नाम दितौय कुखुमम्‌

मदनद्रमन (9).

gc विकल्पलता )

सम्धूणीगर्भत्तानि मुखपद्न्दुदपंणाः | चक्रावहटरतिलकषटदङ्गपुटशाणकाः १॥ आवत्तकमठौ लूताणटदच्छवमपूपकम्‌ | आआलवालमररीजालचभ्यैकां श्यालकादयः त्तानि वाहनारङ्गसकन्धधम्मिह्लमोदकाः | रथाद्गलावककृद्‌ 'कुम्पिकम्भाण्ड कादयः कशे ITALIANA UMAGA | मुद्रिकापरिखायोगपट्रहारस्षगादथः

(१) स्यतं fraud गर्भोऽभ्यन्तरं येषां एवशरूलानि वन्तुलानि वरस्टन्यभिधौयन्ते, gavage वक्तं यथावय[ब]श् ware वा अवदं चुद्र विपणिः, श्राएकमस्त्राणण मुत्तेजनयन्त्रम्‌ |

(२) आवर्ता जलभरमिः, लूता we मकंटानां तन्तुमयकोशः ` श्रपूपकं पिष्टकभेद्‌ः, आलवालं GAGE जखा्थछृतो गर्तैः “Mera वालमावालमित्यमरः' जालं मव्छधारणणयंतन्तुनिशिंतम्‌ “ware: पुंसि जालं स्यादित्यमरः” wa फलक, स्थालकं भोजनपाचम्‌

(३) खन्धघम्बिललः स्वन्धकेग्रः, मोदकं कडु कभेदः, रथाङ्ग खक्रवाकः, लावः पर्चिभेदः, wet दषाणामवयवभेद्‌ः, क्ुभिनो गजस्य FR, WSR पच्छादेरण्डकम्‌, asa दति पाठान्तरम्‌

(४) कणेपाशरः कणशराष्कुखा श्रधोभागः, सुजापाश्रः उपगूह नादौ भुजयोरावेष्ठनाद्याकारो भवति, श्राष्टचापं कुण्डल्ित-

र्याङ्गलावककर्वुद्‌ (8).

कविकसत्पलता | ६९.

चिकोशानि दलेशक्षिकामास्यावहि मण्डलाः | सन्यक्षराद् दम्भोलिशद्रशकटाद्‌यः वकाणयलकभालयरुनखाङ्घो कुशकुच्चिकाः | भद्यकङ्कणएवासेन्ददाचकुदालचन्द्रकाः शुकास्यं किंशुकं विद्यत्‌कटाेन्द्रधलुःफर्णः | पुरोधः करकोलेभदन्तसिंहनखाद्यः तौष्छानि प्रतिभाद्यीरकंटाक्षा दुव॑चोनखाः | गुरूणि waa: ओ्रोखिकपाटस्तनवुद्धयः कोदण्डः, aad घटस्य सुखम्‌, सुद्धिका अङ्गलिगोमुद्विका अङ्गुटौयकमिति यावत्‌ परिखा यमाणं परितो जलाग्यभेद्‌ः योगपद योगटा इति स्यात, खक्‌ माला | (५) शान्ति शिवहतोयलोचनं, कामाख्या चिकोणाकारं योनिचक्रं, वद्किमण्डलं aan fag चिकोणतया रे श्रौ खद्पाणामाममशास्तप्रसिद्धानां सन्ध्यचचराणामाद्यएकारः, TANTS वद्य, were पानोयफलं सिंघाङ्ा दति स्यातं, प्रकटं रथः (६) क्क्राणौति AMAT YOGA, भालं Wate, FATE aqud, कूचिका कपाटोद्घाटनौ, दाच दणष्छेदकं, चन्द्रकौ मयूर पुच्छस्य: [ चि्धविणेषः | | (७) fara पलाग्रक्गसुम, पुरोधसः करः पुरोधःकर्‌ः उपाशध्यायदस्तः, कोलदन्तः शकर दन्तः, दभद्‌न्तः स्तिद्न्तः | (x) तोच्छणनोति प्रतिभा वबुद्धिविगेषः प्राक्तनसस्कारो वा दुवेष्वो दुष्टवचनम्‌ |

be कविकल्पलता |

quetfa शशै गौतपुष्पलश्सौ सुलोद्धवाः | नष्टाप्निश्वस्पदालयिवियुक्तप्रियसङ्गमाः द्ातश्वातन्व्यसन्मिचविद्यासन्तोषभुक्तयः |

दुःखानि पारतन्व्याधिव्याथिमानच्युतिरदिंषः १० कुभा्यानैस कुय्ामवासकुश्वािकेवनम्‌ | कन्धाबहृत्वहद्धत्वे निवासः परवेष्यनि ११। वर्षाप्रवासो दे भार्ये कुषटल्यो ज्यं छषौ | स्विराश्याजौ भटः साध्वी wet TAT सतां AA १९॥ अस्थिराण्यवलादोलापाङ्गयोवनदुज्जंनाः | स्वामिप्रसादेभकणैखप्रमल्स्यकपिश्ियः १३॥

(८) सखदानौति wah: ewe, सुतः [पुच]श्ानयोरुद्गवः, quite: नष्टस्य वस्तुनो carta, auras: सुमनोरयावाश्चिः, वियुक्तानां विरदिष्णं प्रियजनेन ममा गमः |

(१०) शुक्तिः निःश्रेयसं, area पराधीनता, श्राधिमनिस व्यया, मानच्युतिः warm, द्विषः waa: |

(११) A दारिद्र, कन्याया बहलं दद्धलश्च ते तथा | (१२९) श्राजौ संग्रामे, भटः योधः, साध्पौ पतित्रता

(१२) श्रवला स्तो, अपाङ्ग नेचान्तः, गौः सम्पत्‌ |

कुभाय्याकेषक्रु्ाम (A),

कविकल्पलता | 92

मन्दगानि ufantat षदहंसगजस्तियः |

बुर स्वराः काकरकवरा हा खमर्दभाः १५ बलि्ठान्धनिले विष्णभरुडेा हनूमान्‌ यमः | महावराहः रभः सत्प्रतिन्नो गजः TH १५ हस्ती बागे बलिर्भौमः सलौ शेषः पुराकूतम्‌ | सुरूपा नकुलैलाश्चिनलक्रुवर मन्थाः १६ उष्णाणि स्मरतापाधिप्रतापा दुव्वैचस्तपः | मधुराणि विदग्धोक्तिभियाधर शशित्विषः १७

(१४) ग्निः ae, ज्ञान त्वन्नः, को व्धाघ्रविगेषः | ~ | (१५) श्ररभो HIT, Tyr A: |

(94) Bat बलभद्रः, बालौ सुयोवभराता, बलिः वैरोचनिः Wa: शिवः wet वा, सतौ TARA, GR नागराजः, FTAA प्राक्तनं का, BEIT सुन्दराः, AFA माद्रौखतः, Tat नुपभेदः

सुरुरवा इति स्यातः, भरधिरशिनोक्धमारः, नसक्ुवरः कुवेरपु चः, मन्मथः कामः|

(१७) रतापः कामजन्म्ज्वरः; ्धिभानसोव्यया, तपः शरोरक्तेगजनितसुृतं, विदग्धो रसिकस्तस्थो क्ति मियाथाः श्लियोऽघरः, प्रशिखिषो ज्योत्स्ना: |

७२ कविकल्यसता | श्रयारोष्यगुणः |

ओद्‌ यपैखगाम्भौ खश्णेय्येसौन्दग्यशष्तयः। AYA AT TAA: १८ तेजस्तारूएषाडगुण्यसोलक्षर्यरणत्तताः | बरह्मण्यदानदाशिख्यणौलण्ौचसुवेषताः १९ सत्यो वित्यकलावत्वमान्यभक्तिकतक्नताः | दृद्प्रतिन्नता प्रज्ञा खङ्ामेधोयमक्षमाः || Vo द्यानयाजंवाचारसन्तोषमितभाषिताः। विद्याविवेकविनयारोग्यसयेभाग्यवक्तताः २१ उत्सादित्वकुलौ नत्वनिर्टोषत्वमहेच्छताः |

(९८) अथय sitar sear रपि ये गुणा आरोष्यनायके वन्तन्ते |

(१९) षाइगुण्यं सन्धिवियद्दादि, सौलचण्यं सासुद्रकशास्तोक्त- तन्तत्‌स्त्ौ पुरुषयोः सुलचणएलं [ रणन्ञता] wy तेषामभिच्नलं, ब्रह्मण्यता ब्रह्मण्यो नाह्मणएभक्रस्तस्य भावः |

(२०) मेधा धारणावतौ बुद्धिः|

(२ १) भितभाषिता अवषछभाषितं |

कविकस्यलला |

स्वाराध्यतोषका रित्वाभयास्तिकङ्गितन्नताः २२॥ प्रसादप्रतिभाश्ष्याऽभिमम्यसुसदहायताः |

PET हाव्यमहारम्भनिरदम्भत्वाघभोतताः २३

` बहुश्रुतत्वसतौजन्यपरि च्छेदाप्रमादिताः | जितेन्दरियत्वागरव्वत्वधम्माकत्धनतादयः RB

श्रयमूर््वाङ्गवणेनम्‌ | प्रपद्‌ Faye Fe TE TST RAAT

करिचिकनितम्बस्फिक्‌वसत्युपश्यककृन्दरम्‌ RY

(२९) खाराध्यता सुखाराधितलं, wien वेदसमृतिषु [ श्र्धाखुलं | इङ्गितन्नता परेषाममिप्रायानुसर्‌णम्‌ उपदे परमाच सेव ज्ञानं att

(२३) श्रष्टव्योऽनभिभवनौयः सुखद्ाय्च एतेषां भावः, Wa- मौोतता पापाद्वयम्‌ |

(२४) चप्रमादिता श्रवददितलं, धम्मो कत्यनता प्राणान्तेऽपि खधश्माकत्थनम्‌ |

(ay) प्रपदं पादाय, गुख्फः पादयोरुभयतो यन्धिः, ut fet: पादयोरुभयतः wad, sarge: मन्धिभागः, खरे ato: |

8 कतिकल्पसला |

जघनं जठर नाभिवलिवक्षाजचूचुकम्‌ | क्रोडारोजचए्रखासकक्षदोःपाश्वंमध्यमम्‌ २६ प्रगण्डः HIT war प्रकोष्ठे मरिबन्धनम्‌ | अङ्गःल्यङ्गष्टकरभनखपव्वचपेटकम्‌ २७

कोर्ट; शिरेाधरा प्मशरुमुखोष चिवकं sey | सटक्षतासुरदाजिद्धानासा AUS aT TA रः अपाङ्गस्तारकाकशैमालमस्तकम्‌्जाः | थथासम्भवमेतेषु ae स्तौ पुंसयोर्बधेः २९ |

(२९) जवः संयोगयोः सन्धिभागः, ae खन्धः, कच्तो aed, दोर्बाह्नः, wey RANT: |

(२७) que: कफो णिस्लदुपरिभागः प्रगण्डः, nate: कूैरा- दधोभामः, मणिबन्धनं करप्रकोष्ठयोः सन्धिः, ayet sgigte:, करभः “मणिबन्ादाकनिष्टं करस्य करभो afefraar:? पर्व्वाणि श्रङ्ुःलोनां सन्धयः, Wear करतलम्‌ |

(९८) शिरोधरा भौवा, ws सुखलो नि aad, च्रधरस्याध- शिबुक, गण्डस्य परभागो हनुः, प्रान्तयोरोष्टस्य क्षणौ |

(२९) अपाङ्गो नेचयोरन्तः, तारका Waa, भालं ललाट, age: केशः।

कविकस्पसता | ७५

अय खण्डश्रेषाः | विप्रपदसनो दरविष्णुवक्षःस्लवत्‌ दिपाद्रचित- स्थितिद्धपवत्‌। सदाचर णस्थितिं विभेत्‌ श्रूमिवत्‌ गद्पाद्मन्धिमन्दिराकषणरन्नवत्‌ शुद्पाच्िविजि- -८ गौुवत्‌ | जङ्ालसत्कान्तिश्वनद्रवत्‌ | सन्नासुगतवैभवो'

अय गट्पद्व्याख्यायां-----पण्डितं प्रपद्‌ भित्यादिमद्धज- पथ्चन्तेव्ववयवेषु स्तर पुंखयो संचणं वर्यं वणनौयम्‌ | विप्रिलि विग्िष्ठं vod पादायं, “पादाय प्रपद्‌ मित्यमरः" विप्रपदाधातचिङ्कञ्च | दविपदाभ्यां रचिता fafa: खानं शोभा चेन पके fat दस्तिनि श्रादरो रागस्तेन चिता व्यान्ना fafa: खानं येन “स्थि तिखे््यावकागर स्थाममर्ययाद्‌ योरपि चेति wants” | ~ © Ao ४५ ~ चरणएस्थितिः va रणएश्ितिथुद्धस्यंय्यं सद्‌ा Wat, VAT is on ष्ठ qs: ae पादग्रन्धिगरफो यस्य We Bee: Wea ग्रज्थियच | ot coe ~ mg fazrar पाष्टः पाद्‌पाश्वद्य वस्य Ve BE: wre: uf: yeaah राजा Be तथा “पाष्णिययादस्तु see” | जष्कायां प्रायां लसन्तौ कान्तिः शोभा चेति “SET त्तु yeaa” पचे जष्ठाला धावनश्नौला सत्का न्तियैस्सयेति | ` सष्नानुना जङ्गोपरिभागेन गतं प्राप्तं व्ैभवसुक्कषौ येन पक्त सञ्जना दिद्धव्थरनुगतव भवः |

१९ सज्जानुरव्िततैभवो धनिकवत्‌ (A)

AB,

RRMA |

धनिकवत्‌ रभ्योरूकान्तिः कन्दपेवत्‌ सुवह्कणेन ह्ंयन्‌ गणेवत्‌ | करिकान्तखितिं विभन्नुपत्तिवत्‌ | स्िकामो दितयज्नपुर्षवत्‌। सदामनितम्बालङ्कतो नेन्दकुमारवत्‌। नवस्तिमितकान्तिशाषाद्ान्तरभ्य- भ्रभागवत्‌ सुधौरेपस्थामो दि तोऽव्जनवत्‌ | नवककुन्द-

रम्या wan कान्तियेख ge रम्या उरभदतौ कान्तिरस्येति।

सुवङ्गगणेन उव्वौरुपरिसन्धिभागेन पके सुवं मातरं चेन उत्पवेन See |

काव्यं करौदे श्स्यक्रान्ता णोभा पच्च कटो गण्डोऽस्यास्तोति कटौ wel तच्च कान्तां स्थिति विभत्‌ |

सत्‌ प्रशस्तं यत्‌ faa तेन आरमोदितः wa खनिणो we- मेधिनः कामाय उदितः) :

दाम eRe तेन सहितः नितम्बः तेनालङ्कुतः पत्ते era पञ्फुरज्वा “a पुंसि दाम सदान पष्टरघ्नस्तु दामनोत्यमरः |

नवा स्तिमिता परिमिता कान्तियश्य पक्वे नवा स्तिमिता सद्य श्राद्रभावमापना कान्तिरस्य |

सुधौर उन्माद्रदितो उपस्थस्तेनामोदितो दृष्टः पचे gat: शोभना घोः रोपो वाणः era दपैस्तेरुदितः।

नूयते श्टरयतेऽघाविति नवः नवेन waa कङ्ुन्दरेण चिता प्राक्षा भोभा येन पचे नवकं नूतनं यत्‌ कन्दं पुष्यभेदस्तेन “Rarer |

कविकल्यलता | ao

रबितश्ोभः शिशिर वत्‌। सव्वदारादपेशलः सुभगवत्‌ | सन्नघनो वर्षाकालवत्‌ सद्‌ा पिचश्डसंरम्भौ ्पति-' वत्‌ | नाभिभूतख्धितिं वदन्‌ मनस्विवत्‌" दिपयोधर- AAA पवत्‌ | कुबेष्टाभोगभासुराऽघमवत्‌ | मञ्जुल qa वियदनवत्‌ | उददेरङ्गसमन्वितो दुःकालवत्‌ |

स्वेदा आसोद्ेण जघनेन Boe: waa Wa सर्व्वेषां दारूणणं ऊहे तके पेशलः za |

सन्‌ प्रशस्तो जघनो यस्य प्ते उन्तमो घनो मेघौ यत

पिचण्ड जठरं तेन संरम्भो यस्य प्ते सदापि सव्वेदापि चण्डः रम्भो यस्य a |

नाभौ भूता जाता था fafa: at va अभिभूतः पर्त स्तस्य स्थिति वहन्‌

दविपथोधराभ्यां सारोपः पक्त द्विपो wal योधो भटस्ताभ्यां रायां एथिव्यां areiat यस्य

कुचो रिष्टोऽभिमतो श्राभोगः परिप्रेता तेन TET: प्रोभनः पत्ते कुत्सितो खौ चेष्टाभोगौ ताभ्यां भासुरः |

age Qui WA wa पच्छ मञ्जुलः शोभनो यो THT WUNTGATT: शरेष्ठः | SHASTA श्रद्धः atgaa wafaa: a Tet दौनः, दुःकालो AAAS: |

warrant भिवद्छन्‌ mata (A).

gt व्ःवि्दः्पलता

स्यष्टसुत्सङ्गपेलः प्रातश्चकवत्‌ रभ्योरोमाज्वितो रलकवत्‌। सदादौचेषटष्ठविशाजितः पातालवत्‌ | समांसरूबिः सिंहवत्‌! नवकश्षान्तः श्येनवत्‌ विश्रु- जानिमनोर्मो पवत्‌ सुपाश्वभ्ूषितो रावणवत्‌ | विलसन्सश्यमः स्वरसमरुहवत्‌ अधिकप्रगण्डभूषितो-

as यथा खात्‌ तथा Gysa क्रोड़ेन Joe: va wer सुत्ममोदो vey तथा apa wae वौरादियोेन Dre: |

TH यत्‌ उरो वक्स्तस्य या [मा] शोभा तया अभ्वितः पत्ते रम्यो मनोज्ञो रोमाज्ितः aa: “रक्षकं कम्बलं प्राङ्क: |

Aa यत्‌ प्रष्टं तेन विराजितः va दधेः qi: ath |

समौ यावंसौ ताभ्यां रषिः णोभा यस्य पे माचि ar afuwar afea: |

नवः We AIA GI, अन्तःसखशूपं wa नवके चान्तः तितिचुः।

fafusa yaa श्रतिमनोरमः यक्ते विभुजातिः प्रञुजातिः

सु सुषु Ws we: we राचशविग्रेषः।

धिलखन्‌ मध्वेमो यस्येति ad विलघन्‌ मध्यमः खरविगरेषः, “निषा दषेभगान्धारषड्जमध्यमधेवताः WAT सप्त तन्त्ो- कण्टोलत्यिताः खरा दत्यमरः |

अधिक यथा स्यात्‌ तथा प्रगण्डः FE: श्राख्याद्धेभागः तेन . भ्रषितः “श्राखखोपरि प्रगण्डः स्थादिव्यमरः” पत्ते धिकः श्रधिकलं रातः ARTS गण्डः गण्डकः वनजन्तुमेद स्तेन श्ूषितः |

कविकल्पलता | ९८

Twa | खल्लसत्कफोशिमाधारा शजरागिवत्‌ | प्रहस्तश्ितिचे शला राव णतैन्यवत्‌ ¦ करभासितो बिन्ध्यपरिसरवत्‌, | विप्रकोष्ठश्ितिः प्रणववत्‌ नर्‌ श्थितिभासुरः शिशिशर्ववत्‌ सुपव्व॑भूषितो मेरुवत्‌ |

उल्लसन्भी watt: कूपर. या मा Net धारयतीति wa उल्षसन कफ उ्कवकषञ्नदोषख fear छश्रताधारः अेश्राभि- भावेण शग्राङ्गतामाखितदत्ययंः राजरोगो afar) aa सिश्चतो वा

प्रहस्तः vast we: तस्य fefaqar पेशलः ve seat trawl ae fafa:

atu भाषितः wifi: प्ते करमैः oe “ATT = wean इत्यमरः आसितः श्रधिष्ठितः आसडः उपवेशने अधिग्रोडः खासां कर््याधारस्य Ayer Tae क्तः

विशिष्टेन प्रकोष्टेन कृूपैराघधोभागेन fafa: शोभा यस्य विप्रक: दिजखओेष्टस्तस्योे स्थितियस्य प्रणव ॐकारः |

नखराणएणं नखानां fafa: परे नखरा Mea स्थितिस्तया TET: |

mia पर्व्वणि सुपर्व्वाणि va quatut देवा; तैभ्दे षितः |

करुभाज्वितो वि्यपरिसस्वत्‌ (>).

So कविकस्पलता |

उचयेटस्थितिस्ताम्बलिकपर्धवत्‌ | अधिकण्डमनो रे1 मन्त्रवत्‌ | गलच्छायासुन्दरः कष्णपश्चेन्दुवत्‌ | उस्षसित- शिराधरान्वितो वनवत्‌ सुप्रौवोदितवैभवो रामवत्‌ | अ्धिकन्धरान्वितो पवत्‌ सदाश्मश्रुतः कान्तः पव्वंतवत्‌ | स्फुरन्मदहा दं प्रिकान्तःपर्बलवत्‌ | ETT

उद्‌ यच्छन्तौ चपेटकस्य केवल कवलस्य fafa: wear aa qa उद्वम्‌ Vad पेटकं Ufa ख्याता तच ्ितियंशछेति |

अधिकं कण्ठेन मनोहरः प्च कण्टः ध्वनिः पिको वा तद्वत्‌ मनोहरः |

गलच्छायया सुन्दरः पक्त गलन्तौ या काया तया च्रसुन्दश्ः

safaat उद्धृता ar श्रिरोधसा तथा afaa: wa उल्लसितं freq यस्य एवन्यूतो धरो गिरिस्तेनान्ितः।

ge far तथा उदितं ang यस्येति पत्ते सुभरोवो वानरराज:

afy प्रधिकं कन्धरया श्रन्ितः पक्त अधिकं धरया प्रथ्या अच्वितश्च |

सदा wyat सुखलोमतः कान्तः casa प्रस्तरेण श्रुतः ख्यातः कान्तः कमनोयश्च |

स्फुरन्तः ये मददादं द्विः वराहादयः तैः कान्तः श्रयवा स्फुरन्‌ मदादंष्रिकैः भरन्तः मध्यो Te |

कविकस्पलता | ८९

चितवेभवः कथकवत्‌ ्रथुलास्य-मनो हरेा AMAT | हधावद्नख्ितिः रैन्यवत्‌। अधिकाननराचिष्ण्‌- गिरिवत्‌। मधुराधरः छंष्णबाहवत्‌। हनूमदिभवान्वितो मवत्‌ | महारक्ायशेभितो ससिंहनेखाग्रवत्‌ |

मुखमाननं तेन रोचितं at यस्य wa मुखरेषु उचितं वभवं. स्च |

aye महत्‌ श्रास्यम्‌ WaT तेन मनोहरः पके एथुलं We qa तेन

ब्धा वदनेन fafa: wat wea agat वद्नानां स्थितियच |

अधिकं यथा तथा श्राननं सुखं तेन रोचिष्णुः wa कानने दति अधिकाननं as रोचिष्णुः

मधुरो Hassett यख पके मधुरां मधुरानानों get धरलौोति धारणे इत्यस्य मधुरानगरौप्रभेद्‌ः रष्णबाडवदिति छष्णवाह्गेरुड़ः [ अथवा | मधुराधरः मधुनामानमसुर्‌ राध्यति दिनस्ति दति wy feararfafa

हनूमान्‌ यः विभवः शरौरसन्पत्‌ तेन ्रच्वितः पत्ते इनूमतः विभवः तेन आअवितः |

मदत wal यस्य मदा्क्घा श्रयः प्रटुभावदहो विधिस्तेन प्रोभितः पक्त मदान्ति wef cara aa एवन्भूतो यः

[ कायः] दैत्यद्रदे दस्तच भोभितः। 6

cy, कविकस्पलंता |

सुसम्यन्नसुतालना रेणका-स्ष्थिवत्‌ | उक्र दनभासुशा बालवत्‌। र्सन्नानबद्धिसपुत्साहा धातुवाद बत्‌ कलयन नासिक्षाश्चिति aaa | नवसचितः fut पालवत्‌ | खदारङ्गण्डाभो afar सदाखचन-

सुमभ्यत्‌ ayaa तालु तेन ऊनः नेतिपदवितये तु योजना पत्ते सु्बन्नः चः सतः पररामस्तेन आलूनभ्कि्नो रेणका यमद िद्यिता

gq मेष्ठाः ये रद्ना दन्ताः, (रद्ना SHAT दन्ता TAT qa Bat ATA HAT तेन HTT ग्रोभमानः |

रसज्ञा fast, “cant रमना AREA.” तस्या नवा नूतना द्धिः wafg: तया समसुत्साहः क्ते रसन्ञानं पारद्नारणन्नानं बयतौति तथा agar यस्येति 1

नासिका ater, “atut नासा नासिका इत्यमरः तस्याः स्थितिं कलयन्‌ ve रसिका एकचस्छा तत्‌श्थितिं कलयन्‌

नवा या भ्रः तया उचितः समवेतः va नेति पदं वभर्यादवभेद स्तत्र नोचितो योग्यः भिष्रपालस्तस्य eT, ‘gamed वभ्नोयेत्छ दारानपादहरदिति areata” |

सद्‌ा want saat wee [ata ae) पच्च गण्डो MHA AGAMA TSH पदकानां परिमाणएभेदः।

सद्‌ा नित्यं लोचनाभ्यां भासुरः Ge आलोचनं तेन ATT |

उचवैवेदनभाखसये बालवत्‌ (9).

कविकल्पलता | <3

भासुरा मन्तिवत्‌। सुदशेनमनोहरो मयूरवत्‌! wafer वसन्तवत्‌। शअधिकशेश्ितिं वहन्‌ द्रि द्रवत्‌। वहन्‌ तैश्रवणस्िनिं Berea) wes sufefd वहन्‌ इन्द्रवत्‌ प्रतिभालास्ितश्ितिं विखत्‌ कविवत्‌ afearafett वित्‌ पञ्चवत्‌

Qe zis श्रवसोकनं तेन मनोहरः Vs सुद्‌ शनं चक्रम्‌ |

उल्नमभिताः ar समन्तात्‌ रामाः fea: “रामावामावामनेचा घुररौनारौति हलायुधः? va safes आरामो येनेति

श्रधि अधिकं ate राधेयस्य बा खिति वदन्‌ i भ्रधिकां अपाश्थितिं वदन्‌

वे इति अव्ययं निश्चयाय अरवएस्ितिं वदन्‌ wa वैश्रवणः कुबेरः “feat वैश्रवण इत्यमरः” तस्य fafa वखतिम्‌

उच्चैरिति श्रवःख्थितिविगेषणं sad: करयोः सिति वदन्‌ “कणंशरब्दयद्ौ शोच शरुतिः स्तौ श्रवणं ARAL” पचे THAT नाम इन्धघोटकः “दयउच्ैःघवा इत्यमरः” |

प्रतिभासं भाले ललाटे श्राषिता feta dea पक्के प्रतिभा प्राक्तनसंस्कार स्तेन लासिता प्रकाण्िता स्थितिः शोभा यस्व |

अलिकं ललारं “ललाटमलिकं NAAT”? तस WAT मध्यं तच स्थितिं wa aati भमराणणं कान्तस्यिति संस्थितिम्‌ |

|

सदरश॑नमनोदसो विष्णुवत्‌ (5).

sg कविकस्यकता |

स्फरतप्रथललार ओभ कच्छवत्‌ | उन्तमाङ्गश्थिर्तिं विभ्रत्‌ कन्द्पवत्‌ | सद्ावालसनोहरो «THA | वहकृन्तससद्यतिः सुभरवत्‌ | afyantara विखननन्दि- वत कचसेोखितः समुद्रवत्‌ | काले वरश्िति विथत्‌ कुमारौवत्‌ | AAPA पवत्‌ | साक्षादधिक-

ara ween लला टशरौ यंस्यति प्च प्रयललारथौः WAT लाटश्रौः देर; खगं कच्छतोति तौयंत्रिभेषस्तत्त्‌ लाटदेषो वन्तैते |

न्तमा चासो शरङ्गस्थितिश्वेति तथा तां wai उत्‌ श्रतियेन उद्रता saat agfata: प्ररौरख्ितिः तां faq |

wat सब्बैदा वालाः Bar सतेमनो हरः प्ते च्रावालं श्ालवालं “स्याद्‌ालवालमावालमापापेत्यमरः” |

ast gare: वेरः तेन सन्तौ दयुतियंस् पच बह्बुन्तेन प्रासनान्नात्तेण लसन्तौ दयुतिरस्येति |

afa after anf Bute faa oe अधिका चासौ ई्श्थौख् तां faa |

कचाः क्राः तैसोषवितः Wa कचरा जलजन्तवस्तेषाशु haa: समवेतः | कलेवरं श्ररोरं कलेऽयक्तमधुरष्वनौ वरां fafa मनोद्रतां काल्िवरेति पाठे काले यथाघमथं ace va: fafa wi कलेवरस्येदटं BAIT

Bare यद्‌ वपुः शरोर तेन रब्यः “"रोरितिरेफलोपे दौषः" aq सुसष्यत्‌ मवा प्रूः [ तस्यां ] पुरि gat रम्यः

काविक्ख्पलता | sy

वियद Saar उचैरङ्गमनौ दरो नटवत्‌ अधिकाय- श्ितिं विभ्रत्‌ कपाणवत्‌ विष्ण्रिवाहयैनभोग- सङ्गत शसयेरा fave: सुदशेनान्वितिः | शिवि इव परमडहसितश्मीः सुशोभनमरश्थितिः। मह सेनानुधातो

aad vad अधिको विद्धो यस्येति “md वपुः संहननं mat वध्रविगरद इत्यमरः” wa we स्वयमेव कविं प्रक्र “cat Faye: काव्य उशना भागेवः कविरित्यमरः,' कविम्‌ अति afuafa avt ग्रहणं यस्येति |

उदैः gag मंनोदरः पक्ते छरैः रङ्गः नृत्यण्टमिस्तच HAST |

अधि अधिकं कायस्य खिति शोभां परेऽधिकमयसो लौ हस्य स्थितिं “खर्रेरि वा विषंखोपो वक्तव्य इति" विखगेस लोपः |

्रहौनो महान्‌ भोगः सुखं ua sata बासुकिस्तस्य भोगः max, विपदं चासयत ति पक्ते विः val wages पनं पचच- mara यस्य सः, शोभनं eT चचुक्रञ्च तेन fea |

परमा हखितयीर्य॑सख तया परः det मह उत्सवो यस खः; खिता Rat He ततः कश्मेधारयः पके परं केवलम्‌ gefaa अनुपहमिता Wea! परमहितश्रोरिति पाठे पर अद्ितः सर्पेण श्रौ, सुश्रोभनं नगरं तच स्थितिः वसतियेखख पचे gitar गरस्यितिः विषस्ितियेस्य खः

विष्वक्‌ स्वेतः सेनया उल्लासितो विग्रहयो च्छेति पक्त faqgaaa हरिण उल्लाचितदे दः |

we कविकस्पसलता |

विश्ठकुसे नोल्लासितविषदः। समुद्र इव कषमानधन- रसभास्िलो बहलवारणौ नदीनः HUTA: | saan इव हिरण्यगभरुचिः। सोमेश्वर इव प्रभा- सङ्गलः। रविरिव महोदयान्ितः। अनुरु za

समाना श्रनघा या नरसभा तच राजितः पक्ते समानः सहुनर स्तेन भाभितः. वलौ वारणौ ean यस्येति va वडलानां वारां रणः weet यच, नदौनदेण्ोऽद्‌रिद्ररेणः पके नरना नद्‌ानाञ्च श्रः, सुघामाश्रयः ग्नो भनानां urat आश्रयः स्यानं, पत्ते सुधा wad मा लच्छमस्तयोराश्रयः।

द्दिरप्यस्व gale adisant यस्य पदे fect नद्धा त्न रूचिः प्रौ तिरस्य | |

प्रभया कान्या ASA! पत्ते प्रभासं TL गतः प्राप्नः, Vat रद्रमूर््तिमेद्‌ः [ayat इतिद्धासादौ सोमनाथ दति ख्यातः|

महस्तजशथ दथा ताभ्यां समन्तः पत्ते मदान्‌ उद्यस्ते- नाचित |

विगरेषदोषैः ae वत्तेमानाः खदेषाः पापिनस्तेषु war: पन्त war निरन्तरं Sor वाणासुरदु हिता तस्यां रचिचसयेति |

sand ्ररिजातं ae सः, पक्ते नासि पारिजातं afar पारिजातयूल्य इत्यधेः

amar र्विः कान्तिर्यासां ताः सुरूचयस्ताश्च ता THUY ताभिः रमणौोयः पके सुतरां रुचिरा मणयः ताभिः रमण्यः |

anfa RAAT |

सदोपारचिः। उद्ुतसारसागर इवापारिजातः | रोहण za सुरुचिरमशौरमरपैथः। इन्द्र इव वसक्षमो- feast: | प्राटषेश्यद्ंससंघ इव सन्सानसङ्गतः | श्रो चियद्व aerate: | दैवडवातिसम्पननवसुधा- मोममे। urea इव सुखद्योतःः। तनोरदव #

५, nue

<4

वलेन चतुरङ्ेण क्षमया year उदित्रौः, पकं बस्ता धवला या मा war तया उदितश्रौः।

मन्‌मानचिन्तसमुन्नतिस्तेन सङ्गतः qa सत्‌मानसं सरोवरं गतः प्राप्तश्च

खदा waar चाराः गूदृसेवकाः ते प्रियाः यच्चेति पक्त सदाचारः खत्‌कम्मे प्रिय यस्य सः |

अतिसम्बन्ना या वसुधा तस्या भोगो यस्यास्तौति भोगो पक्त प्रति अत्यन्तं सन्त्‌ यस्यास्तौ ति तया नवधा नूतनाग्डत तद्भोग |

सुखेन द्योतः प्रकाश्रो यस्य पक्ते शोभनः खद्योतो ञ्योतिरिङ्गणणे gata “खद्योतोज्योतिरिङ्गणए दत्यमरः"' |

दारैः सद वत्तेमानः सदार सचासौ उपवितश्च दद्ध प्राप्त aq सदा नित्यं रोपाः वाणः ahaa: याप “HAA NLT GAT IT ASA CAAT

सखेन ओभनेन wrar तेजखा उदिता ACE पच्च खख ररोभिभिः आ्रमोदिता आनन्दिता शओरौरखेति |

चन्द्र इव TIAMAT east (9) . स्‌ पराटट्कालद्वमुखोचतः (8).

cs कीविकस्यलता |

सद्‌ारोपवितः। Jaze श्वस्थामोदितश्रौः ahutara उपाथनसल्लश्ोः सुराष्रइवाधिकं गौरचितस्थितिः | agea प्रियङ्गेरचिताटोपं विभरत्‌ तरूणौगखदव पुरोगौश्साटोपश्रौः। कामिनौकेश्पाशडव सदाम

"उपायनं sated वस्तु, तच सनयो eat ला यस्येति प्ते उपायः आातिसतेन नवाः नूतनाः सनयो लष््यो ता यय्येति

afy ofa गोरो fear व्याप्ता स्थितिः श्रोभा स्येति पत्तं अधि श्रधिकं कङ्गौ weafaie रचिता स्थितिरस्य “स्तिधौ कङ्ुभरियक्ग दवे इत्यमरः” सुराष्रो देग्रविभेषः |

प्रियं aed गैर चितमाटोपं विभ्रत्‌ पक्ते ग्रियङ्गौ फलिनी पुष्यं रचितम्‌ arate विभ्रत्‌ |

पुरोगाः grata: राः gan उरसा निख्िता दूति विग्रहे “उरसोऽण्‌ gam” तेषाम्‌ aretowa श्रौः शोभा यसेति परते पुरोगेन श्रग्रगतिन Swat स्तनयोः चरस आगतौ उरसि जातौ वा तयोः आ्राटोपस्तेन ओ्रौयस्येति

सद्‌ा नित्यं अमराः देवास्तैः खमा तखा धूरस्येति तया “ऋकूपूरूःपथामानचे इत्यकारः” पक्त erat मालानां रसः दामरसः तेन VE वन्तेमानः सद्‌ामर स्तेन मधुरः |

खट यद्‌ राच्यं तस्य घटना तच दन्तः प्ते सुराणां देवानां squat [यन्नः] aa fa: |

सरष्रदेष्रद्रव यथिकं गौरवचितश्ितिः (९) .

विकल्यत्ला | ce

रसमधरः | atfaaza सुराज्यधरनादक्षः | दशस्य

nearataaa | कामशरोरमिव सन्बदा SA शोभितम्‌ | चन्द्रमिव विश्णखानुगतम्‌ | समुद्रमिव

श्रभिराननैः मनोदरवस्तुभिः उल्लासितका न्तिः qa श्रभि aqaq रासेण उनल्ञासितकान्तिः | इति नुपवणम्‌ | फेः wart; कसन्तो लच्छ्मौरस्येति पलकेय साघनचम्मभि बतो waltata सन्नं कतमनरादादिकं ToT पच्च सत्‌ प्रग्रस्तं जम्वौरगणम्‌ | gaia waa नागेन छता या माला तवा अरल्ङःतम्‌ अनन्तमूर्या हरिणा नागौपवोत छतमित्यागमप्रसिद्धं पचे पुन्नागो 1गकेष्ररः FAAS: कर च्नकस्ताभ्यामलङ्गतस्‌ | रन्तः आमलक धाचौ, लाक्षा ARs, नलस्तृणभ दश्च यच ug अमला कौला ज्वाला यत्र एवश्वतोऽचानेलो Taras guar असला कौला यच तद्‌ मलकौलमचिस्फुरितममलकला चि -यस्मादे वभ्भृतोऽनलो यच्च | सर्वदा रूपेण deca ग्नोभितम्‌ WAT सवदा WET ~ ats

-प्रोभितम्‌ va सवैदारूभिः काठेरुपग्रोभितम्‌ |

विशिष्टा याः शाखाः ताभिः च्रनुगतम्‌ पठे विश्राखा नच्तनम्‌ तेन श्रनुगतम्‌ |

६० कविकाल्पलता |

विद्रमञरूषिततम्‌। शामसषैन्यमिव सज्पावनवैभवम्‌^ | रविभिव तापिच्छविराजितम्‌। नेपालमिवं विराजिता- स्रियम्‌ | प्ेचमिव वदहुधान्यपु ष्टश्रियान्वितम्‌ वनम्‌ हिमवन्तमिव सदागजातिमनो हर ङ्ग रोपचितं बह्ु- श्ोभवनान्वितम्‌ नगरम्‌ नारौव शङ्गरोपचित

fafmagar श्रर्डशवस्तया ऊकषितम्‌ ua fag arf प्रवालानि तैः भ्रूषितम्‌ | सत्‌ तत्‌ जपावनं तस्य वेभवं यञ्खिन्‌ प्च सन्नः चः पवनस्लस्यापत्य पावनः दनूमान्‌ TE वेभवं यिन्‌ | तापिच्छास्तमालाः, “कालसकन्धस्तमालः सात्‌ तापिज्च्छोऽप्यय धिन्दुकदत्यमरः” ता पिञकस्ता fasta seu ते विराजितं Va तापम्‌ विधत्ते यासा तापिनौ सा छविः कान्तिस्तथा राजितम्‌ | विराजिता आाब्राणं ses प्ते fafa ताश्रौ- येतेति | बहधा अन्यपुष्टानां पिकानां या eer अन्वितं पत्ते बज़्- धान्यानां get चा स्तया श्रजितम्‌ दतिवनम्‌ | सदा खवेद्‌ा गजैर्‌ तिमनो हरं पुनः पररङ्गाटैखलुष्यचेरूपचितम्‌ वङ्कः NAAT HAR “श्रङ्गाटकचतुष्पय TIAL.” भवनागारमन्दिर मितिचामरः पच्च श्रगाः पर्वताः sary तेषां जातिस्तया मनोहरः गः “स्यान्नगवत्‌ परथ्वौघर पादपयोः पुमानिति मेदिनो? “ओेल-

समसन्यभिव सजन सव्नपाचारूणवेभवम्‌ (8)

कविकस्पलता | ER

fafa: | wise सदिषाणां fad विखत्‌ साव सदाचयुच्छनिराजी दषभः was विपक्षोचित- विभवः | ture स्फुर दिपक्ृतिःः | ASIST अतपच विराजितः पश्र पद्यदव सद्‌ामोदरसीदरः | णएरत्‌-

दरसौनमावगाविल्यमरोऽपि"' रङ्गा णामा टो पर्तेन चितं बद्ध भानि बनानि तैरन्ितम्‌ इतिनगरम्‌

्रङ्गभ्यां विघाणणभ्याम्‌ श्रारोपः तेन चिता परिचिता जाते aa: fafaiafa va carta उपक्तिखितिः |

सन्नि विषाणानि यस्यं खा at भिं faery ve षन्ति यानि विषाणि तेषां faa विभ्नत्‌ |

खद्‌ wa जमति पुच्छं तेन विराजतेऽसौ विराजौ vs चपुः Ad तच्छविः तत्‌ कान्तिस्तथा राजतेऽसौ राजौ ईति षभः |

विष्ठा @ पक्षा सतेरुपचितो विभवो यस्व पचे विपक्षेषु वैरिषु उपचितो दद्धं गतो विभवो यच्छेति |

faa विष्टं एतथ, fare गरवुश्च स्फुरन्तो दं पक्तौ qaqa we पके स्फुरन्तौ प्रादुभेवन्तौ द्िपानां efeat चतिः चयो aa |

आअतमनेकानि पचाणि पचास्तेविराजितः ““गरत्पततच्छद्‌ाः मचमित्यमरः” पक्वे प्रतपज्राणि कमलानि यच | इति पक्तौ |

+

नारीवष्टङ्ासोपश्थितिः (5) . 2 क्ण ड्व wifeua feats: (8).

£2 कविक स्पलता |

ara उच्चक्रैशवभूषितः') गिरिरिव केन्दरोचित- | TE RGN प्रारृटृकालद्व सदारसभुपास्ितः | रावलद्व स्वकलङ्घाभोगःः। श्विरिव सुधामोदितशरौः॥ चन्द्रः शाण्रिवापचपः। गज इव परसदेलाविलासौ | wa इव सुरतः यं विनाशः कामुकः कुह्लचन्द्र

दूति भिन्नं पदं erateta ऋषोकेश्रस्य सोदरः ममान- कान्तिः पत्ते wet नित्यं श्रामोदः गन्धः Ta: मरन्दः तौ उदरे ययेति “ar ofa waqfaaac:” |

sqmaerd रवः तेन श्चषितः ue जानि यानि acarfiy aa faa: |

कन्देषु रोचिता ग्नोभा यस्येति va कन्दराभिः दरौभिः उचिता. war यस्येति ¦ इति मेघः।

aazit: wea: शसुपाश्रितः परे खद्‌ faa रसं जलम्‌ उपाञितः |

ata खकौयेन aaga श्राभोगः परिप्रएता यस्य॒ qa खकायां लङ्कायां भोगो यस्येति |

सुधया sata मोदिता aw, सुधया मा शोभा तथा उदिता श्रौरिति वा ua खुधान्ना तेजषा उदिता Mee | दति we: |

श्ररत्वाल इव Sagara: (9) , iam इव सुकलङ्कगप्रोभः (8).

कविकर्यलता | ९द्‌

इव इचसङ्गतः। शङ वा धिकमलाललासौ THA | ताशगणडव तिमिरोचितः। वियोगमैव वि्लारितापः॥ समुद्रः रसवतौव समांसम्गैना॥ गीः हरिरिव पद्माकरसुखितः | स्वभे इव सदानवारिः गजः

श्रपगता चया यस्य सः पचे पच पातौल्यपचप दर्तिं नञ्‌ समासः | ` परेषां azar स्तौ तस्या विलासौति “ofearat महेलापि मेद्हिला स्यान््रडेलिकेति दिरूपम्‌” परे परमा at Sar लीला तया विलासै | सुरतो देवात्‌ faa सम्पदं विथाणः aa सुरतः च्राद्यादिलात्‌ तसिः [ ्रा्यादिभ्य उपसंख्यानम्‌ | इन्द्रात्‌ faa शोभां [ faeara: |

_ दृति aga: |

afcfa: पण्डितः aye BARA: qa कुहः श्रमा “सा नषटन्ुकलाङुहरित्यमरः” ASR: gan सङ्गतः युक्तः |

अधिकमलं अधिकपापं तत्र उल्लासो तस्वास्तौति पक्त कमले इत्यधिकमलं तचोल्लासौ | द्रति Stat |

fafa: “Ufeat ART mat usta शक्रुलस्तिभि- रित्यमरः तेन रोचितः पचे तिभिरे अन्धकारे उचिता विस्तारिता श्रापो येन तथा)

विस्तारिता श्रापो येन तया ““च्छक्पुरष्वूरित्यमरत्ययः aa विस्तारौ तापौ यस्येति | दति gx |

£8 afaneaat |

aa <a परमोद्करूचिः वशाहः जैननय इवं वह सक्षपशणः aug नारद्‌ इवं कल हावश्धितिः कासिनौजनः॥ शुक्र इवं सदनुमानः॥ ताकिकः॥ निव्यौपार इव पए्रथुलक्षणः वाौ कविरिव

wat सभां विजायते दति समांसमोना प्रत्यन्दप्रसूता गौः खमांसमौना सा चेव प्रतिवषे प्रयते इत्यमर.” समां समां विजायते दरति खः प्ते मासाभि vary तैः सद वसभाना रसवतो पाकख्धानं, “र सवेत्यान्त॒ पाकस्थानमद्धानसे इत्यमरः” | इति at: | TAMAR: wes: तेन सुखितः ag: विन्ुनालपरः “a स्यादिन्ुजालकमिति इलायुघः” त्रममन्तात्‌ युकरश्चासौ CQ तेन ve पद्मायाः करः पाणि्तेन सुखितः दरिः ae तया VTC: पद्मस्य काननं ay सुखित इति वा।

दानवारिणण द्ानोदकेन सद वन्तेमानः Wa दानवाः दैत्या worm अरिरिन्रः तेन सह वर्तमानः इति गजः |

परमा Set eek रुचिय॑स पत्ते परमा मोदके ash रुचिथस्य सः इति वराहः | `

बह्भिल्तः पणो व्यवहारो चस्य प्ते awe चपणं que नौद्धाचाथमेदस्य मतं यच, Saat बौड्धगाखम्‌ दति वणिक्‌ |

कलाः ये हावाः स्लौणणं इरङ्गारभावजाः fear, “हेला लोलेत्यमौहावाः करियाः श्रङ्गारभावजा इत्यमरः” तच

विकस्मलता | ९१५

agereq कयोटम्‌ निशौध इव प्रबलतमा- ˆ बाहिनौ भूमण्डल इव॒ गिरिशतभि्यं विभ्राणः craw: | विष्णुरिव सदारमानवप्रौतिक्षत्‌। प्रादृटृक्रासः। महाकवि श्लोक इव सरसोपवितपादः गिरिः

ख्थितियस्य परे कलहे परस्छर विरोधे fefade सः cfa काभिनौजनः} सत्‌ ्रनुमानं प्रमाणं we ud दनुरेत्यमाता तस्याः मानन्तत्सदितः दति arta

जि््यापारो निश्षटोऽलम इति चावत्‌ बहलः षणः [ उत्सवः ] ` यस्य सः “-निर्यापारख्ितौ कालविगरेषोत्वयोः qa: इत्यमरः पचे बहनि लक्षणानि श्रावर्तकादौनि mutes धस्य a) afa art |

qs लोर यख्य सः पक्षे बल Get यस्य घः। इति कपाटम्‌ |

भ्वलतमा अतिप्रनला पक्त प्रबलं तमोऽन्धकासो यतेति “अलसन्तस्येतिः दौधैः |

भिरिश्ात्‌ मददादेवात्‌ दति भिरिग्रतः भियं विभाणः “faftat frat ay इत्यमरः” परे fat पर्वतानां रतानि तेषां whet fare: ef रावण

दारः सदह वत्तमानाः सदाराः ये मानवाः मर्त्सतर्षा aa GH We सदा सवेदा रमायाः way: waNfaaa इति प्रा्ट्‌काखः

ed कविकर्पलत |

वर्पोपिल इव सत्वरश्रयान्वितः ` परित्रार्‌ इति खश्डश्ेषाः EN o ¢ fy a अथ WTS: पृव्वभागप्रयोजितैः। शेषाय शब्द्मध्येषु निष्िपेदक्षरं यथा १॥ aera” श्राचितसेटकशोभौ seria परागशेभः?। अअच्चितगजयुतः खचितद्योतयुतः |

रसायां wai उपचितः दद्धि गतः यः पादः प्रत्यन्तप्बैतस्तेन सहितः va रषः प्ररङ्गारादिः पादश्वरणः क्षोकानाम्‌ दूति भिरिः। |

wat We a wads अन्वितः Va wa सत्वगुएसख, रक्तया अन्वितः द्रति परिव्राट्‌ पादानां भङ्गेन ये Aare QUAM: |

(१) भेषान्तरमाद अपूव्व॑त्याद्‌ श्रपून्यीदचयेरपू्वैणन्दादिभि- रादि शन्दादाचितद्योतिताञ्चितखचितादौनां ग्रहणम्‌ अकारः yat यश्च सः |

aya खरसा चेष्टा यस्येति We wate श्रसुन्दरा चेष्टा यस्येति श्रा समन्तात्‌ चितो यः खेटकः खेट एव खेटकं way “dz: कफे Wait wre खवति fay दति मेदिनौ तख Mat यस्यास्तोति पक ्राखेटकं ana awa यथ्यास्तौति |

अपुन्बेसुरचेष्टः (A) उद्योतिपरागमुक्तः (9).

काविकस्पलला | €9

घनवङ्खिंस्मरः। इविश्ाजितगलः | दामोदितनवश्रौः। धरोचितक्लः। व्याप्तश्रवनाथः'। परोकिलवन- णोभो प्रमोदितकरशिति[ः]। बलोवितदलश्रौः? | वामोदितमनश्ितिः२ | विक्रान्तभवोपेतः | विभरुषित- पदान्वितः। भवियुक्तजनप्रियः। भ््या्तपक्षहास | भरोचितरतश्रौः रचितमसौभासुरः। सततरस्‌- शितिः श्थामोदितवरशौः। छमोदितपणश्थितिः ससक्तगरस्थितिः*। संप्रात्तसारभूषणः | संभूषितशय- युतः | सभावितमदोदथः

परागः areata: पत्ते उपरागः। अङ्गजः खद्योतः | FAG गलः दानवः। धवलः नक्तचनायः। पवन; | प्रकटः बहलः वासनः विभवः विपद्‌ः। विजन; y विपक्ः। भरतः रमौ ! सरसः सखाषरः चपणः प्रः समारः। BM) सम्मद्‌ः। दत्यादयोऽपरेऽयदनोयाः WAM: |

a

(न aerate? 8. बरोचितद्लखीः ` B.D. (तवनाख्ितिः D

'

¢ ` Ggmerfin’ B., विसुक्तननधियः * D ५,६.५५. 0.1६ ५. ‘fare? 8. (मासोचितस्तस्ौः ¦ Bee it 9 9D, पु नास्ति, | i ( | i| | A i L | 1 4. Me ll SYA s | Date, 16/6:

gs कविकस्यलता |

कलोपयुक्तकपोतः प्ररूलितप्रवालोपेनः | TUE nade) faqafacefafa: | चालो पयुक्तमानव- घनः भमारदितनाधवोक्लसि[त]:। नरहितनगश- @Rit: | सुरहितषुधमश्रयः |

५रचितश्ेषसंश्चे षेवण्यं( a! qualfeatatar: |

SUATAAMAS: साधयेत्सवैवशै नम्‌ \

ददान पपूर्व्वाक्चरदूरौकरणेन श्रेषान्तरमाह। कलौप- युकेति। ककारस्य लोपेन युक्तो यः (कपौत* इति पदं तेन ‘ota’ इति पदमायातं भवति। एवं बालः। मदः Te नवघनः धवः गरः ATT |

Ny

(१) रचितषेषेण eget योगो येषां तेः तया। aut गौरादयो gun) aal atten प्रदार्थाः। विनो वा बलाकाकपोतरासभाद्यः RAT दिवर्णाश्रयाः। ्रादिश्ब्दात्‌ खर्गव्योमादयः। एतेषां नाममिः darned: गौरसितपौत- कपोतवला कादि शब्दे tea:

^ कपौतवान्‌ B., * कपोलः ° C., * कलापयुतकपौतवान्‌ ` D. ^ अभ्वष्टाप्रमादयःः B., "प्रभ्टष्टु' C.

= "मालोपषयुक्तस्थितिः | मानवघनः* D.

मारद्ितमाघवौल्लासितः ` 8. D.

"जनितः B., जनितप्रलेषसंग्लेैवैसोवर्यादिनासकेः ` 1).

कविकन्पलत! | ce

Bel गोश्वसल्लश्ौर्यामि नौक्षाभिनौ पतिः | 'सुपरवपवतौ पभ्यभङ्गौ मङ्ग करोत्यसौ We गौरीभूतकला शलौ परशुथासितोदयः | सुपीवरसितोल्लासः स्पष्टां श्ेतभियं वहन्‌

(९) गौरी aa) लच््ोयेखेति va dha Tea शत लच्छगरसखेति ` गौरः पौतमितयोः। * याभिन्येव कामिनौ तस्याः पतिश्वन्द्रः। सुपरववैप्वैतो सेरस्तस्योपमाभङ्गो सादु ग्यरोतिः

(a) गौरभूता wae या कला तया wat Fe: | पके गौर दुर्गा, aa: प्रतः, कला चन्धकला, एतैः शाखो Bie se श्रिवचन््रयोरध्याद्ारेणोपमेयभेदः एवं way ययायय- मध्यादहाय्येम्‌ परः wa भासितः fea: उद्यो यस्य पत्त परष्एना क्रुढारेण भ्राखितः शोभितः उदयो यस्येति wea: पौवरो मदान्‌ शितः wa: उल्लासो दौरिरखेति। पचे yar महता रसितेन wea geet यस्य ‘Tat तु पौव- Matt? asia facta शता प्राप्न या Weal वहन्‌ पचे WEA Il |

# gar’? gaa “र्ता इति चेत्छमौचौनम्‌ | मूलानुसारित्वात्‌ |

१९०० कविकल्यलता |

सद्‌ाबलाकासितश्रौ गिरे शाचलसच्छ विः | स्फुर चन्द्रकसल्लश्सौ घनसार द्युतिः वहन्‌

सदा नवसुधाशेभौ faye राजतश्रिथम्‌ | जातरूपचयच्छायो रमधुपौतप्रभाजितः ५॥

(४) बक्लाकेव वकप्ङ्भिरिव सिता Ace! पत्ते saat feat कामिता प्रकाशिता भौरसेति। Sara At? इत्यस्मात्‌ न्तात्‌ क्तप्रत्यये रूपम्‌ गिरि प्रवत्‌ gear षच्छ- fave! ug गिरिशाचलः Fare: | स्फुरन्तो TRA कसन्तौ WATS) परे स्फुरचन्रकेण मयूरपच्चखेन सती लच्छ्रौ रस्येति! घनवस्ारः शेष्ठः, HITZ |

(५) सदा नवसुधावत्‌ we) wa सदानश्चासौ वसुधा- शोभ चेति usa: रजतसम्बन्िनौो या Dawa) पक्त राजतौ नृपात्‌ पूव्वैवत्समाधानम्‌ } TAY यद्रूपं तच्चथेन च्छाया यथय Va saad gaia | मधृवत्यौतप्रभा | पे मधृपो भ्रमरौ तया दता प्राप्ना प्रभा॥

‹सदाऽबलाकामितश्ची ` B. 2 ‘faa? ए. " मधुपौतस्नमान्वितः ` B.

कविकालत्पलतःा | Yor

कशिकारचितक्छायः परागश्रौविराजितः। "अधिकार (ह watt नवेन महसा ' हतः ॥६॥

ब्लोहितसंपत्तिः प्रवाखद्युतिपेशलः | अधिकद्रुखियंर fayette: 9

(६) कणिकार शकु चक्रुखुमं तदत्‌ चिता प्राप्ता च्छाया Ba | पक्वे कणिका कणंग्धुषणं तेन रवितच्डछायः। परागः कौसुमरेणः तदत्‌ शरीः। पे परा श्रेष्ठा ane awe पव्बेलस्य वा श्रीः अधिकं आर्यं लोदहित्यम्‌। प्ते अधि अधिकं कार्णं कारणता छपा नवो महेन: Bw तन्महमा ठतः yes wa नवेन नुतनेन urea ar महसा तेजसा तः

(5) बक्छौ लोद्िता सष्पन्तिः Weis: wei बहला wifear सम्पत्तिरस्येति i प्रवालो विद्रुमः, प्रृष्टेनालश्च) अधि च्रधिका ag: पिङ्गला A: ताम्‌ पत्ते अधिकां द्रुणा छचाणां अयम्‌ अधि च्रधिकां agen faa. कडार fag fad वयाप्तं वैभवमस्सेति। wae कलया रचितं वेभवं येन इउलयोरैक्यस्मरणात्‌

‹अधिकरारुण्यसंप्रोभौ ° B., -ऋअधिकारण्यसं ' 1).

‘aware’ B., ‘awat gar’ D.

‘ware faamate’ (१) D.

* ° नगमातुर्वा " इति चैत्छमौ चौनम्‌ | करवा नागमादत्वात्‌ |

oR कविकस्तपलता |

नवधृतरसाटोपः सद्‌ा 'सवल्द्रुविः | विभाव्यधिकपोतश्रौ रालभासितवेभवः असितन्वमनी शरौ हृश्चामलताज्वितः | 'स्वभावनौलस्षल्सौः सदाशमोदितदुत्तिः

(सख) नवेन Wide gata धूमरद्लेन ata: eH पच्च ayy सरमः आरारोपोऽस्येति। सद्‌ा Wael श्रवलः fanfaafast गुणः तेन सती awe रुचिरख्येति। पके aq ATG आसवं मधु, सद्‌ा शव्वेदा सवौ ust वा, तेन agra | अधि अधिक avtaa see) पके पोतेम waa शेख रासभो गदेभस्तदत्‌ असितं ईषत्‌ fad वा वैभवें ster च्रखेति | ag Waa नत्यभेदेन भाजितं वैभवभरेति |

(८) afta aga wi af खङ्गः तस्य aw तदिषयक शिच्ासौषटवम्‌ | श्यामलता कालिमा, लतामेद्‌शच | स्वभावेन नौला सललच्छौरस्येति। पचे qu खकौया mar तया wat एथिब्यां चऋद्भूवने वा सलष्लौरस्येति waaay सोनैर्नोड कुलायै सदरच्मर रेति वा डतयोरेकच्न was’ wal wat रामवदुदिता दयृतिर्येति। पक्त सदा रामया रामेण वा उदिता ata: | सद्‌ारश्चासौ श्रामोदितदयुति- रितिवा॥

ˆ सदास(ग्रेबलसन्रुचिः' B., ¢ सरलसगनिः ` {.

° प्रभाव B., ˆ खमाव› [.

* एकत्वू्रतिः ' इति चेव्छमौ चौनम्‌ |

कदिकस्पलता | १०द्‌

के वामोदितच्छायो नदौनश्रौमनो इरः | ,अन्धकारातिरौविष्एनिभत्कुवलयस्यितिम्‌' १० 'स्वजंनशितिरो चिष्णुः स्वनैलाभवितस्यिलिःः | "सद्‌ादिविहितील्लाश्वः सुरावासनथान्वितः ! '

सगे;

(१०) केष्रवत्‌ वामा waar उदिता छाया श्रस्टेति। प्रकते amar माम उदिता काया च्छेति! नदगैनः wax: तदत्‌ Rate) wa a दौमस्िया eftzaq शोभवा afar: ्न्धकारवत्‌ अ्रतिरो चिष्णुः शोभनः ae अन्धकारानिः शिवः | क्रुवलयं नौ लोत्यलम्‌, waa afad वलयं HET वा

(११९) ‘ategifearafian’ दत्यच यगदिग्द्‌ररहौतस्यो- दाहरणम्‌ |) Bhat Baa, waa weed यो ama स्थितिरम्येति। परे wad wie दण्डः aw आभः vem att as: तेन fafacafa: सदा दिवि सँ दितो va उल्लासो यैन aur) vq षतां wet विदितः उल्ञाषो Fa) सन्ञोकादौनां वा। सुराणं आवासे ai नयाज्िलः सुराया age वासनया अन्वितः

स्थितं ` A. २, ‘asia’ 1. a खन्नैलोभक[र] स्थितिः" (?) B., खगलामकरस्थितिः ` 1). a ‹सदास्विह्ितोकल्लःमः' [),

{os विकंन्त्पलता |

सव्योमासङ्गविदयोतौ सन्भोगमनश्ितिः।

'श्रथान्तदयुति तेचिष्णुस्सदा का शवितश्चितिःः ६९॥ व्योमः |

स्वधम्भृश्ितिविथाजी सम्यन्नवसुधाश्थितिः। “स्ुरश्वराङ्गसं शेभो *सु्मास्षमलङ्कतः १३ I श्मिः | (२९) दति प्यक पदम्‌ बयोमाषङ्रेन faa: पत्ते स्ये वानले उमायाः पाव्वैत्याः सङ्गेन विद्योत सत्‌ wre यन्नभि गमनं तच श्थितिरख्येति पक्ते सन्ना नष्टा भोगे मनसः स्थितिरस्येति) ‹खर्पावशरिः दति विसर्गलोपः | अभ्नान्तः MRM, MAY) सदा Beat a काग्र- सुम्‌, सद्‌ मगनं | (११९) खथं आत्मना yfa feet farts) wa Tar: ag शिवो at) (श्र) सभ्यन्ना aqur* च। MUM धरायाः शद्धः क्रोडः! प्ते era fares | सुशोभना चमा प्रथ, चान्तश्च

सदाकाशछतस्थितिः* B.D. 23. एसे नास्ति.

Cascada’ B., ^ समुरदवराङ्कसं ्रोभौ ° 1).

५. खक्तमा ` B.

* ^सम्प्रदा नवा सुधावत्‌ स्थितिरस्येति। सम्पन्ना वसुधा च| द्रति स्यात्‌।

कविकल्पलत | १०५

सदाषलिसमुल्लासलौ सज्नपातालवेभवः | अदौनभोगविभाजौ wert fafagqes: १४ i पातालम्‌ |

स्नौकाननरोचिष्णुः कान्तार चितवैभवः। अधिकाक्तारसारश्री विधुनौतश्रियं वदन्‌ १५॥ वनादि |

(१४) सद्‌ा बल्तिवैचेति सदावलि पातालम्‌ परे सतां आवलिः समृदः। सद्‌ा खव्वेद्‌ा बलिः प्रूजोपकरणं, न्रिवलिश्च | asi उन्तमं पाताले वैभवं wef! Va सतौ प्रशस्ता जपा श्रो (पा)तालं च, aaa येति | अहिः aor: तस्य दूनः wy वासुकिः aa भोगो asfa aati पातालम्‌ | यक्ते श्रदोनो महान्‌ भोगः सुखं यत्त wget are तस्य स्थितियेचेति श्वदारख्ितिः पातालम्‌ प्ते भुवि या उदारा fafa:

(१५) Defer यत्कानने, wa wai gd च। कान्तारो aa दुगंमम्‌ तच चितं खाम्‌ कान्तया रचितं al रधिकासारं कासारे safe, sat धारासम्मातश्चु। विशिष्टा val नदौ तथा इतां भिम्‌ va विधना चन्द्रेण विष्णुना वा नौतां भियम्‌

ore’ D.

१०६ कोषिकन्त्रलता |

सखरीस्ितिमनो दारौ (सदनी रो faaferfa: | सन्नलकछषणविन्योतौ सद्म्धश्ितिषेशलः १६

जल्ाघार्‌; |

away wala aay द्नखितिभाक्षुरः | ‘ana: द्थितिञुद्दिषनत्सुणोभिनिलयस्ितिःः १७॥

SATE: |

(१६) Brad at: तोयम्‌, खं gaa पर्यैवद्धि- भर्गलोपः मदा wat Nt Tey) दति wey पदम्‌ | दान दाता। इश ण्ठः वाक Wat तदुचितखितिः। सत्‌ प्रसं जलं तच्च ad are तिद्योतौ | चणेन उत्सवेन वा प्ते aa उत्तमं wan च्छम्‌ खत्‌ प्रशस्तं war, द्स्रषदितश्च

(१७) सम्यदा नवे अग्नि पाषाणे प्ते we! षत्‌ शर्तं aa: wad तस्य feta: पूृव्यैवदिसगंलोपः aq मनः, mee fafa wi "यरोऽनुनासिके" इति वा ग्रहणएणदनुनासि- काभावः। Qt) निलयो we तच पक्त खुग्ोभिनि शोभमाने लये विनागरे ध्याने at feta:

° सवारौसोचितद्ितिः ` B. Sega’ 3., ˆ agafa’ D. ‘ane fam?’ B.

कविकस्पलता | १०७.

अदो वामनताटोपः सदादवेतमद्ितिः। "अधिकं प्राशुसंश्णेभौ सवेदावालसद्द्यूलिःः १८

अआआक्रारः |

स्अचलश्थितिविद्योतौ सदाश्िरचितश्थितिः" | aC TMA मनोद्रतर लक्षणः १९ | श्थिरादिः |

(१८) वामनता eat तया आरोपौऽस्ेति aa वामः शोभनः प्रतिक्रूलो वा, aa तेन दा नतो ae set यश्चेति | खष्वैतभो ऽतिवामनः | ua शद्‌ श्रखव्यैतमसि स्ितिरस्येति। ृष्येवद्धिसगंलोपः। aig: ae) पत्ते श्रधि च्रधिवां कम्म AAS: BE करः बालः श्रस्याकारः। पक्त सव्वेस्िन्‌ दाये वने ्रलखद्युतिः fageafa:

Qe) श्रचलो गिरिः. wae चरत्‌ QO) ¦ war स्थिरा सेय्थैवतौ चिता वापा afavefa wa खदा weyr कौकसेन रचितयुतिः। aa रोचिता, eau उचिता लच्छौयेख | भनोज्ञलरं अतिग्रोभनं लक्षणं यस्य wa मनोज्ञः तरलः चणः

उत्सव यच्छ | ‘afrastg’ 8. ' सवैदारालसस्थितिः ए. a अचलास्थितिः 1). चितद्युतिः ' 3. 1).

* “चलं चरम्‌ * इति स्यात्‌ |

१०८ कपिकन्त्यलता |

उपकण्ठस्थितिं बिभ्नत्सनौल(ड ! ) श्ितिषेशलः' | 'अभ्यशेस्थित्तिविमाजौ गङ्गगम्बनिकटस्िति; ॥२०॥ | समोपम्‌ |

पर्मश्ाधौ विशदच्छाथः 'प्वचलच्छायो fanaa! प्रतिभः |

(Re) उपकण्डः षमोपं, कण्डसान्निष्यं च। मनोड़ः aad तत्र स्थित्या पेप्रलः ग्रोभनः। we स॒ दति एयक पदम्‌ | नौडस्यितिः श्नोभा। नौडे gee सितिरिति ar) maw निकटः तच खितिः। seach: अलैधि तोये खितिः। गङ्गाया war जले कटस्य गण्डस्य श्थितिरस्य पक्ते स्पष्टम्‌ |

(२1) पचे प्रषातरमादइ। परमश्नाावान्‌। पे परं Sarat | श्रच्छायः कायायाः श्रभावो यस्य | विश्रदा निर्मला च्छाया यस्य च। अत्यथं श्रचला काया यस्य पक्ते खकभेया च्ला काया we हदि चित्ते अप्रतिभः। ear प्रतिभा ae इति च। wag अच्छन्नं ar wate, पक्ते पिनद्धं अङ्ग यस्येति |

सनौड्श्थितिपेणलः B.D. ^ खभ्यणे ` D दे ` खचलाद्यो (र) प्रतिभः" B., ^ खचलच्छायो हद प्रतिभः; D.

कषिकल्त्पलता | १०९.

श्रपिनङ्ाद्गः कान्तोऽङ्गन प्ररोऽच्यन्तं छिलिमापन्नः `

उन्नवैपरोत्यम्‌ |

दति. हतौयं कुसुम सेषस्तयके प्रकौणेकाश्यम्‌

‘afe भागुरिरल्लो पमवाप्यो पसगेयोः 1’ दति वचनात्‌ श्रपि ण्नन्दस्याऽकारलोपः। पके ay WT कान्तिः पच्च प्रहृष्टः खरो nen दव fafa gay arama: | a@ fafa माऽऽपन्नः ota) माड निषेधे खक्ता्थ॑स्य वैपरीत्यं विपय्येयः |

दति भौ दितौयस्तबक्ते तोयं HaHa

* दति द्ितोये प्रलेषस्तनके सं कीर्णो नाम टतौयं कुखमम्‌ ` ‰. 1).

विकल्पलता | ar #

शक्मा त्मन्द्र हस्य श्वगजास्यर कट कृ

दयं पश्नदीक्घुललासिधारारासनन्दनाः

चयं कालाञ्चिभुवनगङ्गामार्गेणग्गुख।;

Aare कालिदासक्षाच्चं श्रलश्खिा वलिः |e

सन्धः परः पुष्कराणि रामविष्णुज्वर्‌ TAS |

(1) एकं एका्थष्ुचकम्‌ भात्या ey) इन्द्रः sant रेरावणोद्ैःश्रवसौ wart गणग्रस्तस्य रदो दन्तः WRG उश्रनसो दुक्‌ VA |

दयं guessq) पचचौ मासपूर््वापराद्धो। ऋसेः खङ्गस्य धारे Fae) रामनन्दनौ EMTs |

(९) चयं व्यचुचकम्‌ कालाः श्तभविव्यदरत्तमानर्पाः। aga दविणारेगारेपव्यादवनोयाः सवनानि खगेमत्ये- पातालानि। गङ्गामार्गाः ुवनच्रयगतिभेदात्‌ चयः | Tyre शिवस्य दृशो Rafe गुणाः सत्वरजस्तमांसि | कालिद््‌ासकाव्य Haga Tagawa” Weiner fagearatia | बलि. चिबलिः।

(र्‌) सन्ध्याः प्राङमध्याहसायाद्धरूपाः पुराणि AAT fafa दैत्यपुराणि पुष्कराणि सिलासितसलोदितानि, तीर्थानि बा। रामा राममारमेवचादवाः ¦ पिष्णुज्चराष्यः

चयः | तया च~

{ae aims’ B.D. " जराङयः` B.

कविकल्पलता | १११

चत्वारि बेदब्रह्मास्यवणय्िद्रिबादवः'

सदन्तिद्न्तसेनाङ्गो पाययासयुगाश्र माः |

पच्चपाएडवर्रासयेन्दरियखद्रुमताग्रधः

ASlTAAVA STA STA VASTASyT: |

ज्वर स्तिपाद्‌ स्तरिशिराः षडञ्ुजो नवलोचनेः `

waft चलुष्टयष्टचकानि | एवं waa) वेदाः wayraraga- gfe. agrerfa ब्रह्मणो सुखानि वर्णाः argqoafaaam- QE | waa: पूर््वापरोन्तरदक्िणाः aga | इरेः ae बाहवो Yat |

(४) wefan: टेरावणस्य दन्ताः सेनाङ्गं दश्खश्चरथ- पादातम्‌ | उषायाः सामदानमेददष्डाः | सामा: दिनराश्चोः प्रहराः। युगानि मत्यत्तताद्रापरकलयः च्राश्रमाः ब्रह्मचर्या दयः | तया a

बरह्मचारो wel वानप्रस्थो भचतुष्टये ` इत्यमरः |

[पञ्च] युधिष्टिरमौमाजेननकुलसदहदेवाः ue शिवस्य आस्यानि मुखानि। इद्धियाणि लकूचन्तुःखोचघ्राणरख- नानि। waa द्रवो gan wea मन्दारपारिजातमन्तान- RMSE चन्दनानि | AAT: पञ्च, तापत्रतस्य BAA इत्ययैः।

(५) महापापानि ब्रह्महत्या घुर।पानखणसेयगवङ्गनागभ- नानि+। मदहावाक्यानि.। महामखाः वरशवदेवादयः 1 तथा I ‹इरवाहनः (क) 2. + agent पञ्चमः इति स्मरणात्‌ पञ्चसह्या पूर्तिः

ar कं विकरन्त्लता |

पुराणलक्षणान्यङ्गगनिलवर्गेन्द्रियाथैकाः' षडवजे को एचिश्िरो नेचतर्काङ्गह्भनम्‌ | चकव्तिमदतेनवदनतुंगुणाः रसाः § |

"पाटो way delat सपर्यया awe बलिः | एतेः पञ्च महायज्ञा रह्मयज्ञादि नामक्तैः ' दत्यमरः | ‘ang प्रतिसगैश्च amt मन्वन्तराणि | वश्रानुचरितं चेति पुराणं पञ्चलक्षणम्‌ श्रङ्गानिलाः- "प्राणोऽपानः समनश्वोदानव्यानौ area: |’ वर्गाः ज्रुचुटुतुपवः। इद्धियार्याः विषयाः weeqreas- गन्धाः | (६) [ षट्‌ | age ant कोणः चिरा: tags तस्य नेचाणि | व्याप्यप्रसङ्ग यापकप्रशङ्ग दति तस्यापि अवयवाः दिषय- परिशोधनय्ाञ्निग्राहकादयः षट्‌ द््रैनानि प्रैगेषिकन्याय- मौ मांसावेदान्तसाह्यपातच्नलाख्यानि चक्रवर्तिनो वेनमान्धाद- धुन्धूमारपुरूरवाकान्तवौर्य्ाजुनाः। महासेनस्य कार्तिकेयस्य वद्नानि। sanat वसन्तो द्रादयः। रसाः मधुरतिक्तकषाय- कद्न्तलवणपाः | gu: मसि वियहादयः |

^ एुराणलच्तणाङ्गानि वणेवर्गेन्द्रिया्धकाः |? ]). वदनानि gar’ 8.1).

aaRUAAT | Us

an पातालशुवनशुनिदौपाकंवाजिनः। 'वारायििस्वरराज्याङ्गत्रौहिवस्हिश्लिाप्नयः Von ae योगाङ्गवस्वौ शमूलिंदिञ्जजसिक्चयः | बरद्यश्ुतिव्याकेरणदिक्‌ पाल! हिकुला चलाः

(€) [an] अनलवितलसुतलर सातलतक्ातलमदातलपाता-. लानि भुवनाणि श्सुवःस्लमेदजेनस्तपसपत्यरूपाणि | सुनयो मसीच्यङ्गिरोऽजिप्रसुखाः रौपाः जम्बूसचचादयः। घस्य Bae वाजिनः saat) वाराः रविसोमाद्यः। aye: लवणचुरस- प्रतयः सराः षडजमध्यमादयः राज्याङ्गानि ` खाम्यमात्य

gu कोषो रा्रदुगेवलानि ei? ज्ोदयो धान्यानि मावाद्यः।

वद्िशिषाः ज्वलिनौता पिनोपूमरतयादयः | wa: मप्र fase: भरिखाः। तथा safer: सन्न ` दिरण्छा गगना रक्ता छष्णान्या सुप्रभा मता | बह्नष्टपा ऽतिरक्ता जिद्धाः सप्त इविभषँजः |” (प) [ap] योगाङ्गानि यमनियमादयः। वसवो देवगण Hen Suave वद्कि*चन्रसर्य्याः पञ्चश्वतानि यज्वा च। दिग्गजाः रैरावणपुण्डरौकाढयः | faga—

वारेतिखरराज्याङ्घातुवद्धिश्षिखाच्रयः' B., वारन्षिखर्- साज्याङ्गन्रौ हिव हि शिखाद्रयः ` 1) दिकुपालाद्हिकुलान्रयः * 8. * खच ` चन्द्रसूर्यौं ' द्रति चेत्यमौ चनम्‌ | aa: utara

नवत्वापरत्तः | खसरस्तेजस्यन्तर्भा वार्‌ दिरुक्तिरपि | 8

a

१२४ कविकन्न्पलता |

नवाङ्गनद्दारभूखण्डकत्तरावशमस्तकाः | व्याध्रौस्तनकषुधा कुण्ड गेवध्यङ्गःरसग्रहाः‹

` अणिमा afaat चैव प्रकाभ्यं मडिमा तया। दैगरिलं वश्िलं प्राक्चिः कामावशायिता

ब्रह्मणो विधातुः gaa: श्रवणानि वयाकरण्णनि माहेश्वर्‌- कपा ललिसवत्सकलापप्रश्तयः। दिकूपालाः इनद्रवङ्किप्रष्टतयः। “इन्द्रो वद्धिः पिदपतिरनँकतो वरुणो मरत्‌ | कुबेर tm पतयः पर्व्वादौनां दिशां कमात्‌ इत्यमरः | अ्रहयोऽनन्ततच्कादयः। Bat वर्षाणं सोमापन्यताः श्िमालयप्रशतयः | (2) [नव] aye Wize दवाराणि जुखनारश्कादवशो जदय- नेचदयश्िखरगुदानि शरूखण्डाः दलाटतकेतुमालभद्राश्वप्र्टतयः | ear: fear रावणस्य मौलयो मस्तकानि। मूलभोेक विहाय नव मस्तकानि नित्य fear शिवाय जेवेघानि कतानोति मसिद्धिः। waa नव दुष्डानि पुराणादौ प्रसिद्धानि | गक्धयः श्रङ्गानि ग्रसैरावयवाः चस्तपाद्‌ादयः। श्रद्धेति पारे एकडिवादिमद्चाङ्चका वखा (अङ्काः) ada | यथा-९-९- ४: ४-९-9-८-८ | युनदेशकेन एते एव aa | रकाः भरङ्गारादयोऽ्टौ, श्रान्तश्च नवमो रसः। Er: खयै चन््रादयः

सेवध्यङ्ग" 8.

कविकरन्त्पलता | १११५

दशहस्ताज्गुलो शम्भुबाद्ुरावणमोलयः न्न +न

छंष्णावतारदिग्विश्वेवावस्येन्द्वाजिनः' १०

रकादश महादेवा SATA Fea’: |

'दाद्शकां मासराशिसङ्गान्तिगुहनाहवःः ११

सारिकोष्ठकमे नानौनेचभूपलिमण्डलाः" |

THE स्युस्ताम्बलगुखा श्रथ चतुर्दश १९॥

(१०) [दश] छृष्णावताराः मल्यकरषरोवरादादयः) दिखि- दिभ्भिदा wet, उद्धे चाधश्चदे दति am fem) विग्ेदेवाः नाम गणदेवाः दश, तथा च~ “विघचेदेवा दग सृताः ° अवस्थाः FOTIA | cat चन्द्रस्य घोटकाः वाजिनौ दश्र॥ `

(११) (Caren) महादेवाः waren ERI: | Re: दुर्योधनस्य सेनाः श्रौ दिष्डः |

[दादश] ऋक्षाः दादशादित्याः। मासाः पौषादयः। सङ्कान्तयः महा विषुवादयः गुदस्य कार्तिकेयस्य बाहवो भुजाः BET) VASAT |

(१२९) सारिकीष्टकं पाग्कण्टह्यणि, सेनान्धः कातिक्षेयस्य नेत्राणि stew राजचक्रं च्छ्रा पतिमण्डलम्‌

(aetan] garagat: | तथा a

‘are कटु तिक्तमन्तमधुरचारं कषायान्वितं aan कपना श्नं छेमिदहर दुगेन्धिदो षापद्म्‌ |

विखदेवावस्थेन्दु ' ‰. द्ादशाकंशाशिमास ` B. ' गुरु (ह?) B., " खान्द्‌ ° A. 9 ! लापितमण्डलः (et?) B., ' च्यापतिमण्डलाः D.

oe कविकल्यलता |

` विद्याथममनुस्वारा उश्षुवनधुवतार काः |

तिथयः श्युः पञ्चदश पौडशेन्दु कलाम्निकाः, ॥१३॥ अष्टाद्‌ण दोपविद्यापुराणस्मुतिधान्यकम्‌

विंशतौ गवशसुजाङ्गलयथोऽथ शतं यथा ;

वल्नास्याभरणं fagtg ate कामा्चिसन्दौपनं नान्वून॑स्य खलु योदश गणाः. सर्गेऽपि aga '

(ia) [चतुदेग] विद्याः व्याकरणाद्यः | BAT: यमाचार्य्यादयः। ait दन्द्रतासवाद्यः। भुवनानि सप्र पातालानि श्वरादौनि सप्त ध्रुवमण्डलं व्या परितो या निवसन्ति तारकाः

| पञ्चदश | तिथयः प्रतिपद्‌ाद्यः। ater] इन्दोः चन्द्रस्य wer) afmar: षोडप्रमाटकाः |

(१४) [ऋष्टाद्ण] star: जम्बादयः an, शकिंहलादयः उपदवाः एकादश्र। व्याकरणाद्यः चतुरश्र, आयु्वैदाद्‌यः

चतः पुराणानि त्राह्ममन्यादौनि स्मृतयो मनादयः | धान्यानि eA: |

faafa:) रावणस्य ys: fafa: | दस्तपाददयस्याङ्गु- wat faufa: |

९. ` विद्यान्वयमनु" B. कला मताः ]).

कविकल्त्पलता | US

धातेराष्ाः एतमिषक्तारकाः पुरुषायुषम्‌ रविशाङ्कल्यलदलशकयन्नाव्धियोजनम्‌ १५ ` ave जावौवक्त'जेधशोषीम्मुजन्छदाः | 'रविवाणाजुंनकरा वेद्शदेन्द्रहष्टथः १६ तेषांर ययासम्भवसुदा दर णम्‌ :- waa afaica Fanayia ‘aE सधुरिपोरिव eq |

(१५) [mat] eit eaitwanzea:) ग्रतभिषादि- नचेचाणि | एुरुषाणामायूषि | शलदलानि saa पद्यस्य पत्चाणि गक्रयज्ञाः TREE मध्यस्थितलद्गादिदौपा- qa: ससुद्रस्य शतद्योजनप्रमारविस्तारम्‌ `

(१९) | मदखम्‌ | जन्धवोव्छं गङ्गायाः समुद्र भवेग सुखानां षदस्तम्‌ | Wee अनन्तनागस्य Wolfe मम्तकानि | अम्नृजस्य कमलस्य च्छदा: प्राणि रतिनाणाच्छुनकराः, रवेः कराः किरणाः बाणस्य विसुख, अजञैनस्य ae कराः Wat | वेदस्य शाखाः कौथुमिकामाष्यन्दिनाद्यः। इन्द्रस्य दृष्टयः wats

१५ ‘aa’? B.D. ^ रविपास्यञ्चैन ' B. ` स्तेषां करमेण यथाः ‰., eae zea यषासम्भव- मुदाहर्गौयम्‌ यथा > D. 9 वन्तस्थली. ° 13. (1

११८ कविकन्त्मलता

चौरिन्दनेव दशनेन गणाधिनाथ- . शुरडव देव | भवतालमकारि धाक, ॥१५। पौड्यमाना हदं ताभ्यां प्रियदोर्यामिव प्रिया ‘fate? waa सम्मुमोह सा चमूः १८ कण्टोऽयमस्या खदुमध्यतार- स्वरचयाधार इति fate: | मुदं ददाति विजगव्जथाय प्रथाणशङ्खो मकर ध्वजस्य १८ किं रोमराजौयभुनाप्ररत्तोः बलिचिदण्डौ कलथन्ननङ्गः | कस्यापि शूपेश frau तमेष जेतुं तनुते" तपांसि २०

(१०) गणाधिनाथो ae: तस्य प्रण्डा TOT: | WS ws दूति Feu

(८९०) बलिः Fafa: मेव Pages} दण्ड्रयसमा दारः | दण्ड्ह RAAT: | तपदो वराक;

“मदहदिता ufc’ D ` सिखि(ग्विदे ` B "तटेऽखा ' B., ° विसोमराजेयमुनाप्रढन्तो ° 1). 8 ^ तप्रते ` [).

चथिकस्त्पत्तता BE

SHUG सहसा महाश्ियः

सदोद्‌शस्तं परिकत्रिरे षम्‌ | दयहस्तिनो दस्तसि वासु ण-

'च्छिद्‌ानिद्‌ानं रण्पारद्‌ा TAT Vee पच्चत्वं पच्चेषो-

जंगद्‌ारम्भाय पच्चभूतानिर | पच्चशराः(री !) कुषतुमेषो-

“दिवि (गिरि?) afa गिरिशस्य जयति

पञ्चमुख RR

(२९) ठकोदराद्याः Wares नृपं युधिश्ठिरम्‌ ye fea: रावणस्य हस्तः Ws) श्रसुदर्‌गणस्य रि पुदधन्दस्य च्छिदायाः छेदस्य निद्धानं ्रादिकारणम्‌ रपो पारः ददतोति THAT | रदा: दन्ताः। जितपारदा इति ura

(९९) गिरिश्रस्य शिवस्य पञ्चमुख जयति। पञ्च सुखानि षमाहतानि =o cage}! जयतेसत्करषायेवाद नाकस्नेकलम्‌ | किश्ूता पञ्चमुखो पञ्चेषोः कामस्य was निधनरूपम्‌ | जगतामार्श्नाय जआरम्भार्यम्‌ पञ्चशतानि एथिचखप्‌तेजोवाय्वा-

च्छिद B, .श्गप्रारकोविदाः' 0. ˆ महाभूतानि ` D. अयं पाठश्डन्दो मङ्गत्वादुःपेच्तगीयः.। 8 गिरिभरवि' A. 8.

१२८ कविकलस्पलता |

लवोमूर्तेः ATI! प्रतापो eu षडङ्गस्य षडाननत्वम्‌ | यत्कुरुडलानौव विरेजुरुचे- श्रण्डदयुते दद मण्डलानि ee aay ang दधत्यतिगौरवं ये येष शहा उपरि सप्ततुरङ्गमस्य | aaa घनपिशङ्गज?ा जथन्ति ते सत्त हेतय इव ज्वलनस्य मूर्तौ; (ah)! ९४ areata उपादानकारणानि। faftyfa पाव्बैल्याम्‌ |

gaat कामस्य पञ्चशरो पञ्चवाणस््रूपा वै करणएतात्‌ | सवे BAMBI | (९३२) तव BHA उद्धटरूपस्य षडङ्गस्य ‘masa दस्चिरनादिबोधः खेतन्लता नित्टमलुप्तशरक्रिः | अरनन्तग्रक्रिश्च विभोरमूनि -षडाङ्करङ्गानि महेश्वरस्य ॥' श्रय area ?)दिषडङ्गवतः। ay fare मूर्तः) WT श्ररवण जातः | षड़ाननलं waaay अथ FR सुखेगामित्रम्‌

"मूर्ताः B. C.D.

कविकस्पलता | १२९

गौतं दिगन्तेषु यश्णोऽषटमूति-

afand तेऽष्टदिशौश्रमृते {| ऋष्ाङ्थोगात्कलिलाषटसिङ्धिः

श्रोतुं दषेऽष्टशरुतितां विधाता yey अन्तलंघहन्ततितदयुतौनि

छता (क्)नि लङ्धाधिधतेः शिरांसि नवार aay मसिधासुशणं

द्धुनवानामपि ओेवधौनाम्‌? २६ निज्ञशरुनौरः लपिता हिदि })ष३्‌(द्‌ yf

प्रदीपिता मौलिसशैषजामिः। ania A पादनखाः प्रयान्ति

दिशं दशणनामपि cow’ २७

इति दवितौयस्तवके षस्य नाम चतुथं कुसुमम्‌

मूर्तिप्रभं ग्रररभ्य-

(२५) sBafe: शिवः az च्छच्र(वि?) ate (९६) छन्तानि च्छिनानि। गेवधौनां रन्नानाम्‌ | इति fama चतुथे कुखमम्‌ |

(मे(श)वघौनां" 13. दिषड(द्‌ ¶)भिः 1). ¢ “नूनं दिश्ानामपि दण्पेगात्वम्‌ ` 1).

(3 कविकन्त्यलता |

रूढयौगिकमिश्राख्या सिधा शब्दाः प्रकौतिताः | व्युत्पत्ति जिता रूढाः शब्दा आखण्डलादयः ॥१॥ att मुखेन क्रियया सम्बन्धेन छतोऽन्वथः।

गुणः स्या नोलपौता दिनौलकण्ठादयस्ततः 2 | सङ्खया अपि गुणा शव वैगेषिकमते ततः। पच्चेवुषएमृखद ग्रो वेकद्‌ नादयः कविर्{डच्युताः शु खरषषुःषरकन्धगद्यः।

क्रियाः करोतिप्रष्ुखास्ततः शब्दा इरादथः॥ 'स्वान्नेठपतिशुक्पालधवमत्वथैकादिभिः।

सम्बन्धे स्वामिनो नाम afar निगद्यते ५॥

(१) युत्पत्तिवज्जिताः इति यन्त॒ gta: क्रियते मण्डपादिणन्दानाम्‌ | मण्डं पिवतौति मण्डपः कुशं लातौोति grea) wad यत्प्िमाचम्‌ नान्वयः तया चोक्तम्‌

(४) कविरूडिच्य॒ताः मदहाकविभिरप्रयुक्ताः इत्यधेः

(५) सबन्धयौ गिकमाह साननेरे(।च रति खान्‌ धनादेः नेता नायकः |

१, ` उत्पत्तिः B., ‘ata’ 13.

र्‌ ` खदुदरादयः' B.

era(a ?दपतिकूपालधनमत्वथैकादिभिःः 13., were दपति्चकूपालघनं मलत्व्थैकाटिभिः ? 1).

कविकच्त्मलता | ARR

qaat भूपतिभुसुग्‌ भूपालो मूधवोऽशुमान्‌' कविरूकोेव at भूमा नंश्ुभुगित्यपि i जन्धादिधाक्कर्ख- HRIALG TARTS | aera ia a fara सम्भवश्हभू ASA: *तद्यया-- विश्वविधाता, विश्वकंरः, विश्वद््रः, विश्वत्‌, विश्व- कता, विश्वखष्टा, fogs, विश्चजनकः | RAHAT आत्मयोनिः", श्रात्मजः, siasifa, आत्मभूः", आत्मसम्भवः, sae, wmmeia | arfe- प्षब्द1दाद्स्यायनाद्‌यःः |

fag at faga: | आत्मनः सकाग्रात्‌ भवतोति we: | श्रात्मनः सकाश्रात्‌ सूतिः प्रसवः swat we maMefa:

" व्टश्नोँऽशुमान्‌ ' B., भूधनोँऽखुमान्‌ ` 1).

` जनिख ° B., (जनिभ 0. a भरव्यगाद्यास्तु ` 3.

` जन्धाद्यथा ° 8., ^ तद्यथा ' 1). ५. ‹आत्मज्यो (यो) निः ' B. अत्मजनितः ° B © ˆ आत्मसः ` B.

° स्ात्मभूतिः | देद्य: B., ` आत्सभूतिः ` “atarafa:’ |).

“आदिना at’ 1).

~ ण्ट = `

are कोविकरल्पलला |

UTA ANSI WIS ART AT ` धव(र ! ।भटमालिमत्व्था faery

या weal तथा aul शक्तौ इरिणौ तथ | यथेन्दुमोलिने तथा गङ्गामौ किल्तु वाचकः

भोज्यादन्धःपायिलिडमुग्रतपानाश्नादयः “MAM TATA TIT स्युरषटतान्धसः १० |

(८) धार्ययात्‌ gant) weet यथा | दण्डपाकि; चक्रायुधः चद्रमौलिः। ष्टगाङ्ः। दृषध्वजः | पाग्र्त्‌ शग्रि्धूषणः इत्येवमादयः चक्रधरः पाग्रभर्ता fafa छेत्‌ किरणभाली। ग्ण | मचूखग्रालो TRG: | दर्येवमाद्यः WEA Taare: | aa तेऽपि योज्याः |

(4) सर्प्यौत्येवमादयः , कविरूिच्युताः gard: |

(९०) भोच्यात्‌ अन्धादयो वथा। sa अन्धः अन्नं धेषां ते waar देवाः | ug मधुपायो मधुलिट्‌ aya | AQAA मधुपः ऋऋव्याद्‌ः। पवनाशनः दत्येवमादयः।

' ध्वजमण्डन ` B. ‘wae’ B., श्ररभरभर्ं ' ]). “मोज्यभोजन ` D,

कथिकल्पलता | २५.

पत्युः कान्ताद्यितावधूप्रणयिनोप्रिधाङ्गना तुल्याः | पत्था: प्रणयथिधवाद्याः पलिपल्लौभावहम्बन्धात्‌ ११ ae: सखिप्रश्ठलयो 'बाद्याद्यानासनप्रायाः |

QA: खरटतनयात्मजाय्रजावशजपंकाशः १२॥ Bway: eave शदासिशयप्रकार श्वः | anizfeging ing tous fantaa fare yea

(2 १) पत्युः कान्तादयो यथया इरिकान्ता। हरिप्रिया हरिवक्षभा श्िववधूः। पद्मनाभष्टद्धिणौ पक्रप्रणयिनौ इत्येवमादयः, पल्याः प्रण्यिघवाद्याः यथा। गौरेप्रणय | लच्छो यितः इत्येवमाद्यः |

(१९) mer मखिग्रष्टनयो यथा वायुसखः अर्िसखः | दृत्येवमादयः। वाद्यात्‌ यानासनप्रायाः wet) इषयान्‌ः ` गस्डासनः QUEER | TAIT:

Bid: @eTza यया waa) कल्िन्दतनया | GaAs इन्द्रावरजः | गर्डाग्रजः। दत्येवमादयः |

(दे) आश्रयतः सदनाद्यः am बलिस्षद्न-चिद्‌गशा- सलय-दि विषत्‌ -खर््वाभि-खग्रय-विलेश्रय दत्येवमादयः ¦ वध्यात्‌ दिडाद्यः यथा मधुद्िट्‌ | जम्भजित्‌ भन्धकघातौ मधुद्ेषौ | देत्यप्ुक्‌ | बलिष्वंसो। पाकश्रासनः। बलविपच्चः। इत्येवमाद्यः |

१, * राज्यादाना ` D. ` सन्दाप्रयप्रकारखः D. प्रासनाधिपख्याः ` B., प्रासनविपक्ताः ' D.

कविकसत्पलत |

3३२६

अथ्यन्तकारि खदनद्पंच्छिहमनदारिमथनाद्याः | "सम्बन्धो fe विवक्षात इति पदादेकतोऽपि संयोज्याः १४ "दनो चित्यादिबुधैः प्रकथिता > म्बन्धिशब्दास्ते षस्य पति वाच्यत्वे शङ्करो टषवादहनः १५

wear तु arses स्वत्वे टषपतिष्ु सः व्यक्तििन्हाङ्कितो जातिशब्दोऽपि व्यक्तिवाचकंः १६॥

(१४) नरकान्तक -दैत्यारि-मधुद्दन-बाणदप्पं च्छित्‌-मदन- दमन-पव्वेतदा रि-खुरमयन इत्येवमादयः | (१५) सस्वन्धो जन्यजनकादिलचणः विवच्तातः पुरुषेच्छया

घटितो भवतौति ver fae एकस्माद्‌ शम्बज्धिणन्दाः निचुक्ताः। यथा वाहनयोग्यकाले ठेषवादनः |

(१६) धारणे तु ifaw see! VE तु zeae रच्णात्‌ दरषपतिः | यतः पातौति पतिः चाता |

यौ गिकप्रस्ता्े यौगिकविगरेषमाह व्यक्ति चिद्धाद्कधित <fa

"सम्बन्धे" B, " जवचिद्यचिबुधः प्राकूपदश्निंतसन्बन्धि्रन्दास्ते ' B.

कविक्पलता | १२७

यथागस्यनिवासा दि्द्क्षिशाशः प्रकौ तिल | शब्दौ विपच्चसत्तादिवाचको विषमायुजौ | योजयेलिनेच पच्च शर सत्तच्छदा दिप १७

(१७) द्चिणाश्रा इत्युदाहरणम्‌ sa सामान्यविगरेष- भावशम्बन्धः away fequet जातिश्रब्दो भवति | अनेकवयक्निढ न्तिवाभावात्‌ | तथा चोक्तम्‌- नित्यसेकमनेक- व्धक्तित्ति सामान्यं जातिरिति प्राचौभेदेनानेकयक्निदल्ति- ताश्लौति चेत्‌ नेवम्‌ प्राचौत्यादिका संज्ञा सख्येगतिभेदान्‌ छता प्रथमं ay ge प्राञ्चति सा प्राचौ। पश्चात्‌ यच प्राञ्चति खा vate} एवमन्या दिक्‌ किन्तु दिक्‌ एका नित्या विभ्वौ कालक्षतविपरौोतपरलानुमेया चघ। उच्यते | जातिश्ब्देनाच् जातिरूपाधिश्च इयं विवच्छते। तेन क्रुचापि जातिः वयक्रिचिद्धाङ्धिता व्यक्तिवाचिका भवति। यथया quae: तमालष्रक्चः इत्यादि। garfa उपाधिः सखव्यक्रिबिद्धिता व्यक्तिमेवाच्टे यथा श्रगस््निवा्षा दिक्‌ चिणाग्रा इन्टृच्यते | आग्राग्रब्दो ga यद्यपि प्राच्यादिषु साभान्येन awa तथापि gfaurm cata fafa eat केवलं afaut दिगशसेवा- भिधन्ते। उपाधिः gata दिगितराद्रन्तिते खति केवलं दिग्बृत्तिलम्‌ fe गोलादिजातिवत्‌ सामान्यम्‌

(दच्िगा परिकौतिता? B.

१२८ कबिकन््यलता |

TATA ASE गुणशब्दो विरोधिनं वक्ति | यथा fatatisofea एव प्रतिपद्यत AMT: १८

जलदादिषु पृवपदेषुः सरौजमुष्येषु चोत्तरपदषु | 'सुरपतिसमेषु चोभयपदषु पर्यायपरिटन्तिः

पुनर्यो गिकविरषमाद | तरिषमायुजाविति चथा fama लोचनः श्रयुगलो चनः विषमनयन; | विषमवाणः। fay ARS इत्यादि

(८) gas गिक ति ेषमाद | अभित एषेत्यादि | BU एव प्रतिपद्यते ज्ञायते, पोतरक्राददिः Vea wa कारो योजनोयः wea दत्य विरोध्यविरो धिभावः सम्बन्धः

(१९) जलद्‌ादिख्िति। aq पूव्वेपदे पर्यायपरिदन्तिः | यथा व्रारिद-नौरद्‌ दत्यादि। तथा वारिगप्रद-जलदायक द्यादि। आदिशब्दात्‌ जलदानां ग्रहः | सरोनमुख्येधिति | श्रचोत्तरपदि परय्यायपरिदरन्तः | यथा सरोरद-सरोजन्मेत्यादि | तया कासरर्ह-तडागजन्मत्यादि | Tawney पद्धनारौनां ग्रहणम्‌ |

! इतरान्ते ए. "स यथा सितेतसोऽप्यसित aq’ |). “मपूवैपदे' B, ' सुरसरित्समेषु ` ए.

कविक्रल्पलता | १२९

इति परि रत्तिसहाये dare यौगिकाः weer | परिरत्यसदहाये ते fast गौर्वाणतुच्याक्तु ९० |

"दति दिलोये क्रेषस्तबके fase पञ्चमं कुखुसस्‌

दरति श्रोमदाग्भटसनुमहाकविदवेश्वरविर चितायां कविकन्प- लतायां दितोचस्तवकः amt:

सुरपतिशसेष्विति। श्रत्नोभयपदे पर्यायपरिदन्तिः। यथया सुरेशः सुरपतिः Sage: carte | समणन्दात्‌ ग्वतेश्र- यक्ते्वरा- दौनां यरदणम्‌ |

(२०) Weafuqer दति Ws वाणो यसेति | तुख- mead विष्वक्‌ सेन-सुमनः-पू व्वैदे वप्रश्टतयः

दति कविकन्यलताठीकाथां बासबोधिका्यां दि तोयस्त॒बके रुढियौ गिकं नाम पञ्चमं कुसुमम्‌

OB. पके ^ इति * आरभ्य ° कुख॒मम्‌ ° इत्यन्तं नास्ति | र्‌ “दितौ प्लेवस्तवके रूटियौगिकमिखराख्यं नाम पद्मं कुखमम्‌ | wares fetta wera | ग्रन्थस्यया २८० |’ ए.

१२० कविक्रस्पलता ¦

छथ दाजेश्षशं गङ्ग।शतुतिभेगवदौर णम्‌ | विप्रलापर्लडागादिविशैनं वादितजेनम्‌ दलि यच निगद्यन्ते कभेण कृसुधषानि षट्‌ |

तं बदयामि कथा कल्पं सुधा कल्यं समासतः अर्धिप्रत्यधिनोयंच विमतिः सा कथा हिधा। वौतशागकथा चान्या" विजिमौञ्ुकथा यथा

रय कथयाम्तवकरः

(२) कथायाः कल्यः BIT यवर च्रयवा कथानामाकन्त ने पथ्यन्मिव कथाम्तवक्रं | सुधाकन्पं अग्डतखमं समासतः FAIA तं वद्‌ाभि।

(a) कथायाः लक्षणपुरःसरं भेदमाद शअथिग्रत्यधिंनो- रिति अर्घो वादौ प्रत्ययौ प्रतिवाद | च्रनयोयेच् विमतिः ` विषद्धा मतिः सेव कथा दधा दिप्रकारा भवति एकतरा क्या कीलो रागो विशजिगौषा यच वाद्‌कथेत्ययः। तथा Sta AAR: HIATT! * यया mere: AUT | अन्यया विजिमोषो afm: कथा अन्यवितण्डाषपेत्यथेः। तथा चोक्तम्‌ - “खप्चस्थापिका wag ear कचा जन्यः। केवलं परपच्छदूषिका कथा वितण्डा ।* निष्फललाद्यौतरागकथायाः

ययेत्यनेन विजिगोषुकयो द्‌ ह्ियते |

Saat a’ +.

अविकरल्पलता | १३२

वाद प्रतिवादौ प्राञ्चिकोऽथ सभापतिः) चत्वार्थङ्गानि तुङ्गानि कथायाः, संप्रचक्षते अनिन्दयः सर्वविद्यासु शवौलङ्कारपारगः। सविता कवितापद्यकानने aan भरते भारवेः विन्नः ore मन्लादिनाऽथ वा) सुवेशः FRU गच्छेत्छभ्यान्तम्भा वयन्सभाम्‌ अतः प्रथमतस्तच धरिबौरभणं प्रति | विददृन्दप्रमोदाधैरा(मा) शौ राशौतुदौरयेत्‌* awe विस्तारियशःप्रशलि- भ्राजिष्णदोष्णो भवतेऽवते पाम्‌ |

( ४) ay प्रकारमाह। वादौ चेत्यादि | mPa प्रप्र कर्मा मध्यश्च TI: |

(६) भरते alam | aya gated मन्तादिने- त्या दि रब्दात्‌ प्राक्तनसेस्करारेण वा |

(9) घरिनोरमणं राजानम्‌ श्राणौरागौन्‌ ्राश्चिषां साश्रयः agen तान्‌। रो रि दति रेफलोपे Ve) उदौरयेत्‌ तरूयात्‌

(सभायाः A. र्‌ भार्तेऽभिक्घः' B. D. > ‹माप्रीराष्लरुदौस्येत "^.

Var काविक्र्त्पमलता |

विपक्षलश्षयद्‌ क्षतो श्ण- केक्षेयकायाक्षतरक्षशाय TI 'अतुल्यकल्याणमभवनं भव पाच्यं सान्नाज्यमासा- दघ) चतुःसभुद्रमुद्रावच्छेदिनों मेदिनीं पाडि। प्रताप- alfaarfcant भर्गोपमो war) विनायकोऽवनाय कौीविदस्य भवतु HAT | शरद्‌ शरदाश्ुखाः faat- जतासकुर्ठे VIR wa wafsa: प्रवितो पचचथ- मचिरमारचयतु त्वाम्‌ अमन्दानन्दाथ' मन्दाकिनी

(८) safe: विक्दादिलिपिः तया भ्राजिष्णुः दोः बाह रस्येति तसै तथा wt sala कौद्वयकः ag: 1 श्रतं Tat यतः AH च्रतरच्षणाय |

mid प्रचुरम्‌ BETSY] सात्व॑मौमवम्‌ | श्रासाद्य प्राप्नुहि,

चत्वारः सुद्धा; एवे मुद्रिका तया श्रवच्छेद्‌ युक्ताम्‌ |

भर्गापमः शिबोपमः |

विनायको mH: | ्रवनाय रक्षणाय | कोविदश्य NTS |

आररद्‌ा THA श्रारद्‌मभ्बिः एरद्‌घमः तदच्छुभा श्रुष्टे THe |

aafea: सरिभिः पण्डितेः, अरवतः पूजितः प्रचितो- पचय AAMT YUVA श्रार चयतु करोतु |

अुख्यकल्यकल्याय ' 12. ° शुभविम्नाजितामः B

कविकलत्पलता | aR

सम्पद्यताम्‌ | WFLA ACTCITVTTAT FCATHTAT ATT सुरापमाऽच गावमतिमाचमचभवतोर भवतः पविक्वयतु | aaa: पर्वतपुतापलिः पातु | गङ्गास्(षरन्ञमरितश्पिणिः faa: शिवं दिशतु देवाय | सवेमङ्गला सङ्गलास्पदं करोतु ara) प्रमविष्णएविष्णुः पुष्णातु जिष्णुतां तव दामोदरः सदामोदरतश्वधि wag त्वयि करोतु करूणामरूणानुजध्वजः। FHS कृन्दसुन्द्रयशस्तब-

सम्पद्यतां ware |

खङ्गः शिवः एव WRC TAIT तत्‌रङ्गारकारि सङ्ग waite खद्ारि जलं तेन भासुरा शोभना | सुरापगा गङ्गा AS जगत्ति | wa देम्‌ | afar निभेरम्‌ WANA: पूज्यस्य | भवतः तव |

गङ्गया श्छङ्गारितं awardtad शिरो यश्व गङ्गप्टङ्गा- रितेति पाठे समालिङ्गितम्‌ | देवाय रान्नं |

प्रभविष्णुः प्सुः पुष्णातु वद्धंयत्‌ जिष्णुताम्‌ |

सदा WAST श्रामोदरतः श्रानन्दरतः।

च्श्णातुजो TES: एव घ्वजो यस्य BU: |

‹ग्टकङ्गौग्रग्टङ्ारकारि" B. ' मचभवतः पविचयतु ` B. सर्वमङ्गला सर्वमङ्लास्पदं लां करोतु ' B.

१६९ कविकाल्परलता |

किताम्बरं विरचथतु' ¦ जायतां निजाथताद्धिभवश्षुव- AYA भूषन्‌ भगवान्‌ भवदभ्युद्याथः। sity राजौब- रिव रूरिवत्सरशलानि। fat विरच्विरिव afsaa- कालः कलय ye | अरबिन्दनन्दनो सुदं agesag! निर)विलभिशावलयमामलयन्नाहिम्य- खथमापालय जथ प्रवलरिपुकुलप्रलथकालाभि-

स्तवकिताम्बर व्याप्राकराणम्‌ | स्तबकित जातस्तपकसिव आकाश यस्मादिति ats

जायतां wart निजः आयतः dye श्र्वः तद्भवसुवनेः गङ्गाजकत रित्यर्थः | भगवान्‌ विष्णुः

राजौवभ्रः ब्रह्मा श्ररौणि बहनि वत्सरग्रतानि ara Ma

facie: waa उञ्चितकालः पराजितश्टल्युः | कलय mite मुष्कलं विस्तरम्‌ आयुः जौवनकालम्‌

विन्द्‌नन्द्नः ब्रह्मा | ममुदञ्चयतु Vasa |

निराविलं sfaey यथा स्यात्‌ दृरावलयं wma | “द्रा ATTY स्यात्‌ 1 Aa मलयपर्य॑न्तम्‌ आद्धि- मालयं दिमालयपय्येन्तम्‌ | चरा सम्यक्‌ पालय |

कालाभिरद्रः यमवद्किशिवानं ्याह्यको मूर्तिभेदः |

` विस्चयतु ata’ D. (भवदुदयायः B. 3 विर्च्िरिवि B.

कविकसत्पलता | Ray

रद्र || 'अनन्तगुणखमणिगणसमुदय समुद्र |। gfaunat- गशेयवितरणठणौ कतगीर्वीणट |। भरतभगो^दय- सुरथद्श्ररथर धुन षसहश्च || विनयविनमद्‌्बनि*धर- ( ! fae eae Mae UTA RTCA | aweawes !* क्षौरोदमरोदमानगौविन्द || श्द्राणौ- रमर णपरि खः श्वार्‌ | "तमस्तसायन्तसौमन्ति-

अनन्तः मदान्‌ | AYU: WIYRA: |

दरविणं धनम्‌ वितरणं दानम्‌ | Matsa AA: |

aga: WA: |

विनयेन विनमन्तः विनम्राः ये शवनिपत्ः भूमिपाः तेषां निवद्धेन समृदेन सुवद्ानि सुखेनोद्यानि चरणाः एव चामौकरा- रविन्दानि खणेपद्यानि यश्य सः |

शद्ददयः सज्जनः |

सद्रारेरमणः शिवः, तस्य चरणस्य परिचरणं परिचर्यया खेवा तच चारणः Baw: |

सामन्तसतोमन्तिनो राजपन्नी | FTC FUT |

% प्रलयवाच्च(दवान ya’? Be aquga’? B द्‌ सुरयदशरयजयद्रथरघनघषसदृ A | B. दवनिधवनिवद्' B. ५. ` चामौकरसुन्द्रारविन्दे' 9.“ नचारुचामतैकम्सुन्द्‌र करर विन्द्‌ D. ‘apace’ B., सुद्द यदय ` D. ° प्ररिचरणचारूचास्ण› 1). <= सपत्नसामन्त ' D.

९२६ कविकल्त्पलता |

eae TEVA ITT || निष्कृ aaa मेदिनो पतिश्ुण्डमण्डलौमण्डित- चण्डो शमूतिमदौमण्डल || बलषद्‌रिबलदलनलौला- ण्डलं |। ब्रतुल तुला पुरुषप्रसुखप्रतन्यमानमदहादान- -सन्तानसन्तोषितसरवोर्ौसुपर्व्रणौताशैवदनादप-

मोदमानमानस || यणो जदंसोक्ल(सलैलानिवाक्षमा- aa) संर्भोत्तमभ्भिता सिद्म्भोखिलौलादलितारि- दन्तावलावलीभुक्तसुक्तावलौ ANSI |” | TTA श्षणएविचकश्षणदक्चिणदोदंण्ड | डण्डौरपिण्डपरि- पाण्डुरा खण्डय शःश्रौखण्डमण्डितजगदण्ड [* विल-

निष्वुपः छपारदितः। चण्डग्रमूत्तिरिति विग्ेषणं साभिप्रायम्‌ | सुण्डमा लाश्रषणएलात्‌ faraway |

ग्दसुपर्वाणो wear | एकच भानं चित्तम्‌ श्रन्यन्न ata: |

संरम्भेण कोपेन यः उन्तभ्भितः उन्तोलितः असिः खङ्गः एव दम्भो लिः व्रम्‌ |

a "सन्मानः B. 8 " सवैभूसुपवे * B. लौलाविलासमानस' 1). बलितारिः B. " मुत्तामुक्ताफलोज्चल ` B.D.

< दोदेण्डोदण्डयप्रडिग्डीर ` 7. ˆ खण्डमणिडितजगद गड ` B.

कविकल्पलता | १३७

सदवनौवनोपकद्‌ा रि द्राषुद्रा विद्रा विद्रविशधाशधर | तर्जितो जितपुर || अङ्गवङ्गकलिङ्गभूलिङ्गकैलङ्ग- मगमभगधमलयमालवमरुकुहनासौर नाहौरस्नोवौर का - वौरकमैर कश्मर हरि केलकेर लकौ शकान्तवंदिचेदिमदहा- "शद्सोर पए्रलारभोटवराटवर हाटकरदाटकशरभोरः- गौडचौ डद्रविडानन्तन्टत्यत्को्तिनत्तकौ निरू पखनिपुण- गौर्वा णगणस्तयमानमानदोस्तम्भ | -सकलसपफलस- मारम्भ | भ्वातुयेधममाधुयेखधेयेशोयसौन्दयसोकुमाय- सर्यादादयानयाचार विचार दाकिष्यदश्चताचक्ामक्ि- तिपगुणग्रामाभिराम | | अनवरतरतसुकुतशतानुक्तत-

अवनौ vat aa वनौपकाः याचकाः। ऊञ्जिंतः बलवान्‌ |

Maar: सुरगणः, Vera वा | MA TAT | गणयामः THT} |

‘eae’ 1.

‘axrencerenaufents’ B.

° सपलसकलमानंम (समारम्भ ) 13. eR ORS

° चातुर्थमाधुधंचयसधे्॑सौन्दयं ` 13. _ दाच्तिरयगुणसा( या माभिराम ` 2B.

श्ल A A =

१२८ कविकन्त्पलता |

राम अमन्दमन्दरान्दोल्ल'टोलायमानोदासदुग्धान्धि- प्रह्तकमलाविलास| वाल ? | भवने || भवनगरनाथः AYA aaa Way a UA ANT yeaa ay वेभवाधिवापत|। सविकाश्काश्हर दार्व्या तोषन्धास- सक्वाभवाणग्विलासनिवाककषालिदाघ्! | धवकघामाधि- CAAT ISTUM Sua दप्रनदामदालसविलधनयन- TIM TTA! जौवन चिभ्ुवनजनमनो मनोहरमभु- करलङ्खंतकेतक्षौवन | | जय सभयजनश्रण जय कमलत्मचरण || जय मद्नमदहरण | | जय धश्णि- भरधरश|। दैवं 'नयनाभिशमं राममिव भविलोचन-

दोलायमान: चपलः | ताखभतरन्‌ वमतिरहम्‌ |

भवः समार्‌ः एव नगर aw नागरो at मधुमयनः FU! | परिणतं परिपक्षम्‌ जन्य जातम्‌ अनन्यसमं नान्येन ममम्‌ | qua बिभुतम्‌ |

धवलधाम सौधम्‌ ममूढः मख्ाप्तः Weta यः ate: महान्‌ प्रमोदः याभिः तास्तथा जवनं जलम्‌

aga: faara: |

` न्दोलदोलादोलायमानोदामकमलाविलासवासभवन B. “नागर 1. “शाजौवजौवन ` ‰. 8 देवं नयनमनौभिगामः 2. ‹सामभिव लोचनः 13.

कविकल्पलता | १२९

गोश्वरोरल्य RAHAT प्रणान्तष्र दूष शोपस्षबा ‘eas- कार-ण्यञुनय दव समजनिष्मह्ि। अयं fe सम्प्रति संरत्तौ रैवस्य साष्षात्कारः। संसारमरएञ्चाः सकुद्ुत- प्रस्‌तदेद्‌ानां तापचयातपतभ्मनामद्छाकमकश्म। द्‌- afs guinea | आनेन aaqut- पण्णे करपरिस्यन्दिनाऽकालजलदेन निकपयलता taa- सस्तापतप्तं एरौरमान्तराणि काशणानि। किं किम- सभ्यं dasa कानि "कानि सौल्यानि नोप- Aaa. काः काः सम्पदो सम्यादिताः। केषां aut कल्याणानां a भाजनौरताः किमनल्यजल्य-

wt तोत्र दूषणं दोषः तज्जात gaya: उत्यातः। पके सवर दूषणौ राचसभेदौ |

संसारः एव we: निन्नँलस्थानम्‌ mA प्रचुरः तापत्यं any faa eit faerie fed तदेव श्रालपः। are feat Haare Hea समूहः

जि्व्वांपयता सुखयता |

पशतं उपदढौ कनौ कतम्‌ |

जन्यः BATT: |

१. दश्डकावनमुनय 413. र्‌ (सौकरः B. a "सर्वतः ग्ररेरमान्तराणिः B. 9 "कानिकानि स्तैस्यानिः B.

९४० क्रीविकन्तपलता |

कल्यनयाऽनथा प्निष्णेषमहोदयोदयानामतिभूमि- aura? | एवश्च प्राथेकसाथं प्रति निधिप्रतिनिधिः। देवं 'देषेन््ररद्रोषेन्दरुदिणमुद्राधरं सत्याश्रयं नास्याः अयन्ते। दैवेन पविचचरिचाणि fafa gra लानि। a’ तिरख्लतानि। दैवाय *सेवायत्त(त ?)यल्नं

अतिश्मिं काष्टाम्‌ | ren? प्राप्ताः स: |

maa याचकढन्दम्‌ प्रति wate) fa: निधि- स्या तधनश्य प्रतिनिधिः ममः |

gem ब्रह्मा बुद्राधरं लक्तणधरम्‌ | eae सत्यलोका- अयम्‌ सत्यायाः मरत्यभामायाः श्राञ्रयम्‌। -सत्यवाक्या्रयं चेति | eum द्रदिणर्‌दरोपेन्ररूपाणां विगरेषणम्‌ | नासत्या; मत्यदौनाः जनाः श्रय नास्याः अधिनौकुमारवंग्राः सद्रादौन्‌ सेवन्ते दत्युदितमेष |

सेवायां रायतः दधेः यन्नो बस्य तन्तथा |

` मह्लोदयानामतिभूमिः B. en पर्थक |. देवं रु्ोपेन्रदृहिगसुवराधरः नासया[; [यन्ते * 3,

“न तिर्खृतानि ` B. qe नास्ति |

‘Sata’ B

सतौ दाक्षायगौ तम्या श्रयम्‌ | इति Sq सम्यक

{ जदिणोपेन्नरु्रूपाणामिति पाद यथाक्रमत्वसम्भवः।

कविकल्त्पलता | U Br

दाःख्यदुःष्थौरतं सामन्तसदसमजसं weala | हैवा- देवाधिपादिव स्ताः समस्तावनिश्वतो निश्ठनो पक्रम- मपाकरामन्‌। देवस्य निर्दोषः कोषः पोषयति समनौषि- मनौषितस्‌ दैवे व्रसादसुसुखे 'सम्खौ शेमुषी | अपिच दैवस्य महोमहेन्द्रस्यापि सुरसाथेपतेर- "्ान्तल्ितेबे हनयनलाभरतस्य सहजन्याया लोचन-

अवनिश्तः राजानः, farag) निश्तोपक्रमं विरलप्रचार यथा स्यात्तथा अपाक्रामन्‌ पलायिताः।

कोषः भाण्डागारम्‌ | मनौषिणां पण्डितानां मनोधितं उाञ्कितिम्‌

wa बुद्धिः।

मह्यां महेन्द्रः इवं AAV: तस्य | सुराणणं साधः समृद्धः | पचे सुरसा ग्रोभना way श्रथः घनम्‌ अन्रान्तः सेघान्तः, तच fafa) श्रस्य वादनात्‌ पत्ते ware अ्रचपक्ा स्थितिः मर्य्यादा अस्येति asfa नयनानि wat यः तस्य | aeara-

~ 4 sy लात्‌ | va asia नयेः नोतिभिः, नलाभस्य नलाख्यराजसद्‌- ग्रस्य ¦ सदहजन्यायाः गेवेश्यायाः, लो चन मनोद्ारिणएः स्पद्दा- by Ly

THe | खूपतरट्‌ग्ध्यालिश्यादिव्ययः।

“सुमुखो B. 2 सुरसापराभ्नान्तस्थितर्ब्धनयनलाभस्य' 1.

२४२ कविकन्त्यलता |

मनोदहारिणः करसम्भतशतकोटे खतसुजः सन्तानमाल- urfra: कनकाचलश्चेर्चखामरशजिराजितस्यः स्वंय- ममूमहिम(त स्थितेः, काच्चनशोभां दधानाः च्तुधम- सभासभासदः सुमनसः |

' एताचौ सहजन्या रम्भा मेनका परा |` इति

qual सह एकदा जन्यानां प्राणिनां यः श्रयः प्ररभावदं कमन तस्य यत्‌ च्रालोचन सम्यक्‌ ज्ञानं तेन मनोदारिणः। पक्त सरजं खाभाविकं यत्‌ न्धायालो चनं न्यायग्रास्नागमः तेन मनो दहारिणः | प्रतकोटिः aq) ग्रतकोटिख्यातं धनं sad qui सुनक्तोति। oe sad यज्ञावशिष्टं श्रयाचितधनं वा तथा ‘gaq स्याद्‌ याचितम्‌ ` भनक्तीति सन्तानमालभारिणः सुरतर्‌- कुसुममालां quae ` मालभारणः' इति इष्टकेषीपै - २।६५ दरति Bel ae ज्ञातिसमू पोषकस्य | कनकवत्‌ aaa रुचिरप्य पक्त कनकाचले सुमेरौ रुचिः टक्षिरस्येति | war यै भ्रमराः देवाः तेषां राजिः aqe: | aq उद्लचाभमर- aut खयं आत्मना भुवि afear fefade a सखयम्भृवा ब्रह्मणा विष्छूना वा मर्ता स्थितिः खानं मर्य्यादा ar यस्य | अथवा खयं च्रात्मना War बाह्ृल्येन हिता war awe वा स्वितिरस्येति काञ्चन चअरनिव्वैचनौयां whit, quite च।

१. ` ख्चामरुरानितस्य ` ‰. “सद्ितस्यितेः* B., ‘afeafem’ ^. ‘qual’ 1,

कविकल्पलता | २४३

'काव्यमनोन्नं सुचरितं। सषा प्रवरः। प्रणयिनः सुखलौना गन्धः | Ware | सर्नतितरम्भासम्भा- fact च्सदानन्दनरु्यानम्‌ | ‘adi वैविश्यमच। जन- पदाः सदानवन्ना “sales | उपवितब हुत्रौहयो-

qual aia) Baar) पत्ते शोभनः wa यतेति सुमनसः पण्डिताः, Bary!

काव्यस्य URE मनो जानातीति काव्यमनोन्ञम्‌ पक्त कास्येन कवितया मनोज्ञं शोभनम्‌ प्रतरः Bw!) प्रवरनामा च।

प्रणयिनः, प्रणयः प्रम AAA तथा I

‘guy: प्रश्रये afew याज्ञ विञ्रग्भयोरपि '

सुखलोनाः सुखेन wari खलोनाश्च गन्धर्व्वा; घोटकाः, देवयोनयश |

TR BAT |

मर्लौ पवनामरौ ¦ रम्भा कदल, “oathigy मदा wag नन्दनं नन्दननामकम्‌। पक्ते आनन्दनं अआनन्दकरम्‌

विसेसे wat नयं जानन्तौति सदानयन्ञाः ये ते कथय aaa नौोतिहीनाः। अथ श्रविरोधे द्‌ानघन्नाभ्यां सदिताः, ईतिद्धोनाश्च।

' काव्यक्ञमनोक्ञं afta’ B. * सदानन्द्मुद्यानम्‌ ' 3B. a “अति ब्ैचिन्यमच 8. अलै( at jaa’ B.

१९१ कविकन्त्मलता |

Saree) समहाधन्वानो बह्धान्योदयोक्लासिनः' | TESA सत्ननालङुताः ` सच्जननन्निधाना वैदूयै- भाजः। नितान्तप्रणता उचताष्टतः। कुलौनाः सदान- भोगाः | मन्तिणः सदाचाराः मातङ्गाः स्मृहणौय-

` अतिषरृश्टिरिनाद्रष्टिः शलभा मूषकाः ear: |

मर्यासन्नाथ्च राजानः षडेते Saas स्मृताः एवं परत्रापि विरोधाभासः न्नेधाः।

away: समासभेदः वदवः जौ हयः घान्याद्यशच अवि- ग्रहाः विग्रदसमामान्तेन Pat) कलदङहोनाश्च |

महान्तः धन्वानः मरुष्थानानि येषु पत्ते मदाधानुव्काः | बहनां धान्यानां उदयेन उकललासिनः। बहधा अन्येषां दयेन उल्लाभिनश्ु |

TSS: TH खलाः यच खलः क्रूरः धान्यमदैनसानं

मननिधान सान्निष्यम्‌, प्रशस्तघनं |

कूस्तौनाः को एथिव्धां War: कौ लिन्यवन्तश्च | सदा नभसि गच्छन्तीति सदा नभोमाः द्‌ानभोगाभ्यां afeary |

AAT: मव्वेदा चाराः TART: | WORN ATI |

सातङ्गाः चण्डालाः, इस्तिनेश्च | VEG दानं येषां ते तया

९. घान्योद यौह्ञासिताः B. लब्धसचिद्ाना ` A, B,

विकरूपलता | १४५.

ara | ‘anaes द्षछमखसुजः। भूतिष्टतो रजी- . रहिताः ।. सुकेशा निष्के: | परिजनः कलानिधिनं दोषाकरः | दानं समानभस्मानम्‌ः |

किच्च farsa वचनमुच्यमानमधुना मधुना समानं मधुनाशनावतारः कछषणमवधार यतु मनसि धारयतु च।

yan वलयानि कङ्कणं येषां शिवानां ते तथा we सुज- ्राप्रवललयाः | चस्य प्रजापतेः मखं ae दूषयन्ति ये ते तया पक्ते दाश्च ते मखलजुषशचेति |

गतिः भस्मनि सथ्यदि रजः गुणभेदः, धू कश्च

faa: केशरदिताः। निष्कानां धनानां दशाः

कलानिधिः wx, कलायुक्रश्च दोषाकरः, दौोषाणणं श्राकरञ्च।

समानं सदृशं, मानखद्धितं श्रखमानं च्रघदृ र, परिमाण सददितं |

चुना दृदानोम्‌ | मधुना माष्वौकेन मधुनाग्रनः, तस्येव अवतारो यस्य तया | saute विचारयतु निञ्िनोतु

दति खावत्‌ |

B. 2

^ सुजङ्षनिता दच्तमखपधो a’ B ‘faa’ B.

a aa सदानमससानम्‌' 13. 10

१४६ काविकस्पलता |

तथा VAY चामौकराचन्वद्‌चलाः कलाक्षलाप- रडताः' पण्डिताः खण्डित! खिल विपश्पश्षाः छाम्यन्तु नाम aaa चापलं विचारयन्तु मया निर्च्य- मानभुषितम्नुचितं वा। ata सदसदिचारचातुरौ- त्चतुराशवतुरानना इव शशवप्रसादाद्‌ासादितमरहित- महिमानो मानीनश्नताः नतान्तेवासिवासनो ित- व्याख्याः | सह्यावहणनायां पाणिनोया इव गशनौयाः |

चामौकराचलः सेरः तद्त्‌ भ्ररलाः | चापलं चापल्यम्‌ |

[=]

मानेन उन्नताः) अरय आनताः नघ्राः ये भ्रन्तेवासिनः शिया: तेषां वासना श्रभिप्रायः तद्चितव्ाख्याः

agra: पण्डिताः तेषां गणनायां पाणिनौयाः पाशिनि- सुनिशिष्याः।

° मण्डिताः | खण्डिताः | खणडितिखिल ` B. * तुराननाश्वतुरानना <q’ B. प्रसादासादित ' B.

8 ^ मह्िमानोऽनन्ता नतान्तेवसि 1.

विकंल्पलता | १४७

सकलदिङक्घलशस्तनोस्तनकपोल्लश्यलमलयज मण्ड लाय- मानयशःप्रलराः। दुव्पोहमोदमहान्धकागप्राग्भार- aware | कलि कलुषकालब्रुटकवसलनकलाक लितनौल्लकण्ठावतागाः। श्रमन्दमन्दरगिरिपरि afaa- TSA AAA a AAS क्िसुक्ता फल कल~ पालदुःतकण्डनालाः अनेककलाविलासोपहसितमि- तकलकलानिधयः*। निरवद्यविद्यानद्याश्रयपयोराश्यः।

RATA AFA मलयज: चन्दनः) तन्मण्डलवत्‌ आचरेत्‌ | |

saute: दुःखेन निरसनौयः। प्राग्भारः समूहः |

कालक्रटं विषं aw कवल्लनकला ग्ासलौला नोलकण्ठः शिवः

Sma शोभनाः उक्तयः खुक्ताफलकलपः हारः

भितक्लः परिमितकलाकः | कलानिधिः a:

निरवद्यं ्रनाविलम्‌ |

“च्यु्यत्च्छौराधि ' B. र्‌ मध्योल्षलत्कह्लो ` B.

a सूक्ायुक्ताकलापा' 8. सितभिति कलकलानिघयः' A. C., दसिताभितक्लानि- aa’ B.

१४८ कंविकल्पलता |

GATT नार सखत'स्वतःप्रकाश्भाप्तमानासमानवा- ग्रह्माणो त्राह्मणश्चतुरुदधिभेखलाखेलदुच्छुङ्कल- कौर्तिनतंकोकाः। सकलकलाविल्लासभाज्नभाजःः AMAA BAA |

दति दतौचम्तवक्े UIA नाम प्रथम कुसुमम्‌ + १९

ated: वाद्यः समाना मानसददिता वागेव wR श्व.) वेदः प्रमाणवात्‌ नाद्यः (णाः) तच्च [ज्ञाः ?] 1 चत्‌र्दधयः मेखला यस्येति मकला vata: TBHP दधतम्‌ |

सकललक्रलाविल्लामभाजनानां जनानां अपि) सभाजनभाजः प्रजाभाजः ' सभाज य।चनपूजनयोः 1? खभाजना; ATM |

दति ame प्रथमं ज्ुसुमम्‌

'खर्विकाश्नभस्षमानाः 3. ' वाश्नद्याश्वतुरु्दधि ` 3. ३“ विलासभाजनसभाजनसभाजनभान इव्‌ भ्नाजन्तेः 13.

कविकस्त्पलता | १.४९

देवस्योपासनावासनाशंप्तनाकष्टाः सत्वरा WATT अपि वयं प्रलम्नविलम्बभाजो sea भमहेन्द्रस्तच हेतुमाकलथतुः। अक्षामद्राक्षामण्डपमण्डितस्य पचे- लिमफलास्वादमोदमानजान पदस्य `विकस्दमलकुसु- मसमूदसौरम्यलुभ्यदलिकुलकलितललितक्रौडस्याक्रौ- डस्य मध्ये चलदलतमालतलशिलातलकलितनिच्छद्मः- पद्मासनम्‌ अनिश्वासनासाग्रजाग्रनेचचिभागम्‌।

देवस्य उपासना उपसेवनाऽभिप्रायेए था चआशंमना आश ववादस्ुतिः तया कष्टाः BAT SWART: MATT गमनगरौलाः | yee विलम्बः श्रति कालच्चेषः |

aaa wate: | grat asian लताभेदः। पचेलिमं खयं पक्रम्‌ died सुगस्धिता wan: लोभवन्तः | ललितक्रोडनस्य ्राक्रौडोद्यानस्य waza: श्रश्वत्थतरः ! निच्छदया निष्कपटम्‌ | पद्मासने पद्माख्य श्रासनम्‌ | तया चोक्तम्‌--

°बामोषूपरि दक्षिणं हि चरणं स्थाप्य वामं तया

दचोरूपरि तस्य बन्धनविधिं war acral दृढम्‌ |

ae हदये निधाय faqs नासायरमालौ कये-

देतद्माधिविकारनाग्रनकरं पश्चाखनं प्रोच्यते ° श्रनिश्वासः निश्वाखरहोनः।

१५ “हतुमाकगेयतु ` B. 2 ‹विकसदसम ` B. ° निभ्कदापश्चासनं | निखासनिःखनासाम्र' 3.

१५० RAR AMAA |

'"निःस्वन्दमानमदोदबिन्द्पानपौनचकोर चयरचितप-

ररिश्चयकाषायसिचयम्‌) रागादि( fc? )दारिन्नाना- सिचयम्‌। निखिलोपनिषन्निषश॒मानसम्‌" | परमहंस संसदवतंसम्‌ *दुरतिक्रमदुरि ताक्रमब्धाधिवाध्यमान- जगदगदङ्धारम्‌ | निविकारम्‌! | संञ्िष्टमष्टसिद्धिभिः।

“निस्पन्द निश्चलः नि्यन्दमानः dear: | सक्चद्‌ौद्‌ बिन्दुः श्रानन्दजनितनाष्यजलविन्दुः, तस्य पानेन पोनः sere) काषायं कषायेण रक्तम्‌ सिचयं वस्त्रम्‌ |

रागः एव श्रयः तेषां दारो दारणप्रलः ज्ञानमेव ्रसिचयः खङ्गसमूदो यस्य तं तथा उपनिषत्‌ [श्र?] द्ैतवादिबेदकाण्डः। Faye च्रामक्तम्‌

परमहंसाः तचन्ञानिनः तेषां संसत्‌ गोष्ठी तद वत॑सं नन््ण्डनम्‌

दुरतिक्रमं दुनिरस्यं यत्‌ दुरितं पापं तन्मे आक्रमः आक्रान्तिः पोडा स॒ एव्र वाधि: तेन बाध्यभानं चत्‌ जगत्‌ तस्य श्रगदद्गार वेद्यम्‌ |

अष्टसिद्धिभिः श्रणिमादिभिः।

* निस्यन्द्मानसम्मदद जिन्द्‌ A, ` चयचरितपरिचयम्‌ ` B. ` ग्मगारिदिरि ' 4. (मनसम्‌ B, ` दुरितोदामव्याधि ` B.

` निविकम्भ | संप्रलिरमिषटसिदिभिः' B. मूलगे free? इति weet दृष्यते |

% श्ल AN LO

कर्विकल्पलता | Var

sad मन्त्राणाम्‌ | fad Ae: | श्ररणं करुणाया; | मन्दिरं ुदितायाः। सपश्षमुपेक्षायाः | छेचं क्षमायाः | कोषं सन्तोषस्य Tet "ष्ौलसलिलस्य | eas पविचि(ब)ताय(; att qaqa) श्राधारं wit तायाः | गुरं गुरुनायाः प्रासादं प्रसादस्य निदानं चिदानन्दसम्पद्‌ः" | THA श्रेयसः | तपप्तोऽ्युपास- नोधम्‌ परमस्यः weenie सम्यगनुगम्यम्‌ i योग- स्याच्यतुथोगथोग्यम्‌ | saa अपि अङ्धेयम्‌ ‘eye दुष्टतथा अरनव]गुठं मूढतया निरस्तं

मच ITAA |

AD सौदादेम्‌ |

मुदा सटा अनिन्दि(्रानन्द?)ता)

ster aay दासम्‌ |

चमा fatear |

सन्तोषः दुःखादनुदेगः |

Wa WA |

सिद्‌ानन्दमन्यद्‌ं त्रद्यानन्द्‌तिरेकाणाम्‌ |

“श्रौलग्रालस्य ' -8. ‘urd पविचतायाः ` ए. a शुद्धः। आधानं" 8. 8 ° सम्पदाम्‌ ` 3.

‘quay’ 3. wear नास्ति.

स्मा TIS )मदिदटतया ' B.

१५२ कविकस्मलता |

नास्तिकता | वन्तं कुचिन्तया,। दृरौकृतं दुरितैः | queda प्रतिग्रहः | अवन्नातमन्नानेन अनङ्गो सत- मनङ्गेन fart हप्ततया उत्सारितं मात्सर्येण रखते वितं विषैः | अलब्धं लुन्धतया वजिंतमनाज- बेन अश्यलितं दुःशौलतया। *नि्वासितं gate नाभिः, gafed कलिना महिलामदहिलाला*सिव परिहरन्तम्‌। महाप्रन्त्रिण पा(प?)वनाभ्याससुघरित-

नास्तिकः वेदाप्रामाछवादौ |

उल्सारितं दूरौकतम्‌ |

विषेण <Page |

अनाञ्जधिन कौटिचछेन |

अगो लितं ्रषमाददितम्‌ | दुःोलता दुःखभावता दुश्वरिचता तया | तया च-

‘ale खभावे Fae * दत्यमरः। i) मदिलां रियम्‌ अहिलाला सप्यंभुखो स्िप्ेदः | पा(प?)वनाभ्यासः मराणायामः, तेन सुघरिताः सन्धयः ay waa विग्रहं ग्ररौर यख्य

‘quart’ B. | ° प्रतिग्रहेग* B. अनिषेवितंः B. 8 दुर्वासितं B. 4 ^मद्दिलाभा(ला)मिवः B.

कविकल्प्रलता | १५द्‌

सन्धिविग्रहम्‌ कामनया वजिंतमपि कामनथा- वर्जितम्‌ निष्कोपचयमष्मनिष्कोपक्चयम्‌। प्रस्फटमडइ- समष्यस्फुटमदहसम्‌ * "न तापकारि णमष्यनतापकारि- aq गिरावनप्रियं गिरावनप्रियम्‌। 'पुरुषमपु(प)रुषस-

द्रा श्लद्लयिरभिनववेरभवेरसमानं भासमानम्‌ |

विरोधाभासमाह | कामनयेति | कामनया वाच्या | अवि- रोधे कामन कामग्रास्ते आवञ्छितं श्रास्क्तम्‌ |

निष्को पचयं निर्गतकोपचयम्‌ अनिष्कोपचयं विद्यते -निष्कस्य धनस्य उपचयः सञ्चयः यस्येति तम्‌ |

` [अ? ]खुटम्‌ aed eres

नताः श्रपकारिणः यस्मात्‌ तम्‌ ने तापकारिणं सन्ताप क्रार्‌क |

गिरि(रा? aveara( wt?) वनप्रियं कोकिलमिव गिरौ gat नम्रियं नाप्रौतिधरं च।

GRANTED शअरपगतक्रोधम्‌ |

लच््मभिः wa: श्रसमानं विद्यते vara: यस्य aa |

स्फटमद्सं संस्फटम दसम्‌ ' B.

‘aq तापकार्णिं नतापकारिणम्‌ ' 3. परुषमपरूषमपरुषमवरा च्छे ` B.

9 लच्तिभिरुभिमतैर्समानं ` B.

२५.४ कविक्रल्यलना |

अथाभ्यु्धानवेलालौलायितानन्तरः बद्ाञ्जलिर्निर- व्या -गद्यपद्चमयोमयनुदाजहार भारतीम्‌ | यथाः-- wet मम शशिप्रभासिति भासिते शभुकटे सदानवे | दानबेन्द्ररिपरपाद्‌ न्ते निगेतेसेक भवासियारदा | पारदाषदातवोचिनिचयक्षालितास्तोकलोकमले | 'कमलेशयक्मर्डलुमण्डला(ना मानपानौयधाताव-

RITA Wea, तच लौोलायितं प्रदचचिणादिव्ापारः। उदाजहार उवाच |

डे भ्रशरिप्रभाशिते ! चन्द्रकान्तिवत्‌ श्ररक्तो! सदा नवे! नूतने ! च्रयवा सद्भिः st नूयते स्तयते या सा सदानवा | निर्मतेः गतिदषैनस्य |

पारदः रषः तदत्‌ श्रवद्‌ातो fama: | श्रस्तोक geal | लोकमलं लोकानां पापम्‌ |

HASTE: ब्रह्मा मण्डला( ना ? यमानं भ्रषावदाचरत्‌ | अवधूता जिता नवसुधा यया सा तया |

` अथ दृकूपातवैलालौलामि( fa )तानन्तरः ' ए. ‘freq’ 2. R “कमणश्डलुतायमानपानोयः ए.

कं विकल्त्मलता | ९५१

धूतनवसुषे 'वसुधेश्वरभगौर थपथवर्तमानजललकल्लोल- मिलडिण्डौर पिण्ड विडम्बितदरमनोरमतमहा सेः |

मदहामेनजननि। जननिकर नरकहारिवारिपृरपूरितवि- भुवनभवने | भवनेच्तानलकौलकवलिलबालेन्दपालनो- चितपयःप्रदानकुशले | कुशलेखा ङ्गितसमी पावने! पाव नैन्दिन्द्रिमन्दिरारविन्दसुन्दरमेदुरापे। दुरापेश्चगशिर-

Tanta | विडन्वितः wear: ee मनोरमः era: ययेति सा तथा

area: कारिकेय: तस्य दे जननि ! मातः! तस्य षाएमा- ALAM WET माला)

जनानां निकरः eye: चिञुवनसेव भवनम्‌

भवस्य शिवस्य नेचानलकौला नयनाभिज्वाला तया कवलित; aa |

grat लेखया sayy atyat पूजिता समौषावनिः निकट मिः अस्याः सा तया

पावन पविचम्‌ इन्दिन्दिरः भ्रमरः aw मन्दिर श्राश्चयः यत्‌ श्ररविन्दं पश्च तेन मेदुराः fare: श्रापः wer दति) WY समामान्तः | ततः HATTA: |

दुरापं THA ¦ परमगौरवः अत्यन्नाद्रः |

" पथप्रवर्तमान' 3. ` मनोरमदूसेः B. 8 “नेचाम(न)लकौौल' ^,, "नेचानलक्यीला B.

२५६ [विकल्पलता |

स्स्व रसन्ातपर मगौशवे। षगोरवेशविशेषप्रभाविनि- न्दितिशरद्‌जलदेः। जलदेवतावगाहइनक्षुमितसितच्छ- इनिवदहभातसमाने। समानेकप्रदेशसच्चा रिरि णश्ा- रश्थक्तेलिसङ्गरे। स्सङ्गरेचिततटनिषरभुनिजनाकण्ये- मानमरनोरमागर्वे। मारबेदनानभिन्गवेखानसावचित- सारसवने। सवनेज्यमानादिपुरुषवक्षःस्यल्ा यकौ"

गौ रवेशः WHAT! | श्रारद्‌ः शरत्वालौनः।

जलदेवता वर्णएलाकः | भितच्छदं पद्यम्‌ निवहः समृदः भासमाने शोभमाने |

समः अनिन्नोन्नतः यः अ्रनेकप्रदेश्ः aa सञ्चारो भरमणएग्रोलः | केलिसङ्गरः केलियुद्धम्‌ |

सङ्घरेचितः सङ्गवष्निंतः | मनोरमः आरवः शब्दः |

मारबेदना कामजनितपौडा तद्नभिन्ञः यः वैखानसः वान- ग्रसः तैः (तेन?) अववितं weld सारसवनं पद्मवनं यस्याः at तया |

सवनं ae: तच इज्यमानः प्ज्यमानः यः श्रादिपुरुषः PSU: | प्रभासमू हवत्‌ सिते wat

° सौरवेषविरेषः ए. श्रारदबिमलजलदे* 8. ‹निष्पत्च( षस?) B. ‘wf’ ए.

विकस्त्मलता | {Ls

quanagefad) vfaratacariataafa- केतक कलशिके। कलिकेलिभवनभवनगरदा होद्धरधर्म- नलप्रभवारणे | वारणेन्द्रावगाद्यमानघनरसे नर- 'सभुषौममुद यागो चर हरमोलिमालतीमालाममकरे | मकारेश्वरष्ष्टाधिष्ठायिचरणकिषलयेः। सलयेन्द्रादि- छन्दार कन्द विधौयमानयन्ने। नयन्नेश्वरभा्मवा Sra-

हसितः उपहितः मषृश्रौकतः इति यावत्‌ wWagfata केतकोकलिका दति रूपकम्‌ |

कलेः कलिनाश्नो युगस्य यत्‌ केलिभवनं विलाममन्दिर भवः एव नगर तस्य दहे EU ममयेः wa: एव अनलः वद्धिः तस्य प्रभवः उत्पत्तिस्थानं waa stfu: दारुमेद्‌ः |

atti: Burau: | घनं निविडं यत्‌ रसम्‌

नराणां शञुषौ तस्याः ससुदयः। भ्रमकररः भान्तिजनकः | पचाद्यन्‌

सक्रेश्वरः मकरश्रे्ठः | चरण किमलयः अद्धिपल्लवः।

aay: सविनाग्रः। इन्दार्‌काः देवाः विधौयमानयनज्ञे

aaa: नोलिविद्‌ः। भागेवः war आङ्गिरमः टदस्यतिः वाद्यनसिति च्रचतुर--` ५।४। ७७ दत्य निपातितम्‌ प्रभावः ABA |

‘age (रेमुषौ) BL 2 एष्ापितचरणकिप्रलये ` Bo

२३५८ कविकार्पलता |

वाद्नमागोचरप्रभावे। 'प्रभावेष्ाश्डतरश्िमणडला- क्ावनसुरवेः। सुरसेव्यमानसैकलसन्निधाने निधा- नेश्वरग्रैलशिरोविदितरङ्गे। तरङ्गेरितनोौरजोद्रक्च्ज- गुज्छद्भमरे | ष्यमरेणहर णप्रवौणाम्भःसम्भार सम्भा- विति) भावितेश्वरप्रलम्बजटाकलापे। कलापे. श्रालस्वर्वासिविलासिनौजनघननघनावरुबमुग्धप्रवाहा-

प्रभावे रोविषां स्थानं यत्‌ श्रष्टतर्श्मिमण्डलं तद्‌क्नावने qa सु maa: रसः जलं स्याः सा तया |

सुरः agar Faq सकतामथः देग्रः तस्य सन्निधानं निकट यस्याः '

निधानेश्वरगरेलः कैलासः aw शिरसि भर्ग विदितः रङ्गः खेलनं यया खा तथा

ave: ईरितः afta:

wate: भान्तिन्नानमेव Tu: धूलिः |

भावितः ATH |) प्रलम्बः लम्बमानः | कलापः BATE: |

कलापे्रलः HATTA: | खर्व्वासो देवः (say why: ) तरिविष्ठपविटपौ कन्दः |

' वेष्लामितस्श्सि' 2. . Saxe) सरसेद्यमान ` B. ^ प्रवौणारैःसम्भार्‌ '.8.; , `

कपिकल्पलता | १५६

छं्टचिविष्टपविटपिप्रखनधवल्िते। बलितेजोहारि- हरिवामपाद्‌प्रहार भदुर ब्रह्माणडमण्डपमध्यराजन्रैर

कंस्तम्भायमानमहाप्रवाह शोभितजगदौश्िते | दक्षि तेखितलोकम्रदानपटतटनिविषटसन्तुषटनै छिकगोषठैस्त- वाविभीवितवासवे | ध्वासवेतसनिकुच्ञनिषणविन्नरर- मिथुनोपगोयमानि | "यमानेकमद्‌्विनाशनोद्रतर वा-

बलेः असुरराजस्य तेजोदहारौ यः हरिः। भिदुरः we BATT राजतः THAW य: एकस्तम्भः तदत्‌ आचरन्‌ | जगदौकिते जगद्धिः TSA दृष्टे

दौचितानां यज्ञप्राप्नदचाणां श्ितिलोकः स्तर्गादि तस्य प्रदानं तत्र पटुः | वारवविगेषणम्‌ | नैष्ठिकः निष्ठावान्‌ घुनिजना- द्रित्यथेः वासवः इन्रः |

वासः वसतिः यः aera Frey: बेचखलताग्टहम्‌ | उपगभैय- माने खयमाने।. = _ `

खमस्य श्रधिकमदः मनैः | वारिधारां धारयतौति धारिणौ असमः (?) ततः पचाद्यच्‌

१.८ राजमानिकस्तम्भसमानमद्धा' 8. "नैष्ठिकसतवाविभूत ` 13. ° वासवेदौवस्चिवुल्न ` B. यमानेकपमद ` B.

२६० कविकल्पलता |

रिधारधारेः। राधारेवतोपतिसषमाराधितकलिन्द्‌- कन्धापरिरम्भणावाप्तदरिदश्कायशोभे। यशोमेशप्र- काशनाश्रितदुरितान्धकारविसरे विक्षरेखायमान- हर शिर श्चन्द्र FAAS Ae AIHA HARA AIT A जलब्यतिकरोद्ृतसगरपार्थिवकुले। बकृलेन्द्रहमादि- दरुमच्छायानिषशकुरङ्गकुलकवलोक्रियमा णतौर कलमे 'कलमेखलानिनादानुवादिराजदंरसिनोल्लसितविः-

राधारेवतो पतौ छष्णवलभद्रौ | कलिन्दकन्या यमुना तस्याः परिरम्भणं श्रालिङ्गनम्‌ | |

यो aw: | भेशः चन्दः | दुरितमेव भन्धकारविसरः तमःपटलः।

बिसरेखायमाणः श्रणएणललतेते श्राचरन्‌ | चदृलः चपलः | चक्रवालः wae! व्यतिकरः ame) मगरनान्तः पार्थिवस्य TH | कुलं TN: |

TREN Bas: | कुर ङ्गक्ुलं uftased तेन कव लौ क्रिय- माणः ग्रस्यमानः | कलमः घान्यभेद्‌ः |

कलः अ्यक्रमधुरः | मेखला काश्च तस्याः निनादालुवादौ शन्दानुकारौ | रसितं शब्दः विपुलं मदत्‌ युलिनमेव जघनः यस्याः इति ` गेषान्‌ विभाषा ` ५।४। १५४ दति कप्‌ |

(वारिधाराघ(घा)रे' 8. ' चक्रवाक चक्रवाल ` 13. ° मेखलानुनादानुवादि * ^. ¢. , ' मेखलानिनादानुवाददि ' B. 9 श्सितोद्धासित ' B.

कीविकल्पलता | Ree

पुलपुलिनजघनके। घनकेतकौ वनपवनान्दोलितनौ- सौत्पलकुन्तले। कन्तसेलिहानभोपणसमर 1 रीवसन्त- रणप्रवौ शदेवत्रतनि पोत कुचकलश | कलथेवालमञ्ञ - ग्रास्षलालसतिमिनिकर विशाजमानप्रवाडभूषितमद्‌न- Seana | | नमसे Asal Saray नभोगेयकौत्तं aafenfad | प्रसिदधेऽतु गङ्ग मुदे तेऽम्बुधारा भुधाराधिते द्‌्कन्तानभोगे १॥

घनं निबिडम्‌ | नौ लोत्यलान्येव कुन्तला; |

कुन्ताः एव ले लिद्ानाः aah Basa: भश्च; |

कलं शोभनं Tara) तिभिः जलजन्तुभद्‌ः | मद्नद्‌इनः शिवः मस्तं मस्तकम्‌ |

Bela शषनागः तस्य भोगः Se) नभसि शेयः कौ निर स्येति नमन्तः विप्राः fagry wai ge दर्षाय ते तव REI RIS वृधाराधिते ! प्डिताराये! दन्तः सन्तानः am: भोगः सुखं थया

° मस्तके नमसते नमस्ते ° | R Hawt’ 8. 11

२९ कविकन्त्यलता |

नभोभे 'खलाशनेविषातङ्घवोशः कवौ शस्तवेमं स्तवं व्धाततान ` ततानन्तकौतिः कलाभाजनानां जनानां शिरोदाम दैषेश्वरोपि॥ ₹२॥ इत्यभिधाय विरराम

दति ठतीयरस्तवके गङ्गास्तुतिर्नाम fale कुसुमम्‌ ye wi

नभसि गच्छतौति हे नभोगे! खलाः एव श्राग्रौ विषाः qu: तेभ्यः यः Mas: भयं तच atm: was) wat: कवोश्वरः | व्याततान विस्तारयामास्र |

तता fagat अनन्त कौ्निरम्टेति कलाभाजनानां कल्ला - पाचाणां श्रिरोदाम Se: gaye: ) Taqr: ge) अय दवेश्वरनामा कविः

इति ana दितौयं कुसुमम्‌ २॥

खला विषातङ्कनिपृष्ङ्गवो शः A.C. तौयकथास्तवक्ते ` 13.

कविकनल््यलता | १६३

अथ विदहितस्तवस्य genet पुरुहतान्नयेवाह ताः सविनयमुचिलो पवितामेतां वबाचमवोचास नमः ‘HAST RAR A कारावतररेभ्यः ओरौ चरणेभ्यः सम्प्रति प्रसाद्प्रा्नादतः षंसारमु(म?रमरौोचिकावोौचिका- षषातषापगम्भाजः सुधासागर मध्यमध्यगमाम | शतिं वरहिवाष्टनः छतात्मसंवाहनः" ज्नानद्पंखः

yaa भृष्टचनया | GERATHA इव BRAT: दृद्रान्ञयेव आ्रङ्कानिताः। उचितोपवचिनां उतिता योग्या उपचिता प्रमेय बहला उपचितौ पचितेति पाठे उपचिता पूजिता

कमलाकासुकः HU तद्वतार खष्पेभ्यः |

प्रसाद्‌: प्रसन्नता तस्य arate: गदम्‌ | मरुः निच्जैलस्यानम्‌ | मरौकिकावोचिका aaa ast gut) दषा पिपासा तस्याः BWA चयः Wes शअतलस्पर््राभ्भिः। wears OTA |

सलङ्गादत्यन्तसुखावाप्तौ दद्धसम्वादमादइ रएतर्होत्यादि एतदहं एतादृशि काले वर्हिवाहनः कान्तिकेवः। छतं आत्मनः संवा इनं Wa येन तथा। ज्ञानकेव द्पैणः शअनुप्रकाश्रः

ˆ कामुकावतरगेभ्यः 3. a `गुरुमरूमश्षैतरिकाः 13. ˆसा(सो)धसागरमगाघमध्य' 13, 8 छतास्मसंवादहनः› B., ^ छतात्संवादनाक्ञान ` A. ¢,

१६४ fanaa |

छतनिजापणः स्यो धान्नकल्वयवाक्यमाशिश्िये' निःश्रेयसश्रथम | अधुना धुनाना पापानि सुरयुन्य- ध्वनो ^ तामयासीत्‌ | अतीऽस्नार्क चन भविता भवितत | ‘ANTI STATA HAT TAT रि तातुच्छलच्छौ- saan कायस्य फलमविकलन्नवापासन। भवानेको “MATAR पपातकत्रातकलभकृलनिराकुल्ल-

यस्य ad निजस्य आत्मनः Bud श्र्थात्‌ गुरौ याज्ञव्क्ये येन तया आशिरे ्आभितव्रान्‌ निःम्रेयमभिये मोचात्मका- नन्दसम्पदे | मल्सङ्गादव्यन्तद्‌;रूष्ठमेन परमानन्दाधिगसमो भवतौ ति सद्‌ा ज्ञातवान्‌ तदेव याज्ञवर्कय। दोव्यात्मवचनं ? } जया दन्यः |

विनयपुरःमरमाद | अधुनेति धुनाना कम्पयन्तौ aca} गङ्गा अ्रप्वनौनतां पान्भावम्‌ |

भविता संमारित्वम्‌ भविता भत्रिखखयति।

उत्सारितः gaa | ्रतुच्छः मदान्‌ छच्क्रोच्छ्रायनिकाथः

RATE यस्स तथा| श्रवापाम प्राप्ता @ |

UA Ae) भवान्‌ एकः बमेकः। भवस्य संसारस्य श्रनेकं

बहसलम्‌ उपपातक गोवधादि। ara: समूद: कलभः

“ˆ वाक्येष्यमाश्रििये निःश्रेयसश्ि्े" B.

'सुसघनौहाध्वः B. “भविता मविताः >. सुखावलोकनादनुकच्छातिकच्ोच्छयनि कायस्य फल” B.

a ग्रतकलभकुलकवलनकटोर्‌ ` B.

कषिकल्त्पलता | Vey

कबलनकटोश कण्ट)रवः। भवद्‌ागप्रनप्रसङ्गनेः AST प्रवाह इवाच प्रायेण mata युष्मदिजयव्याजेन राजौवजन्माः सन््ारगपदे्ायास aaa उन्निद्र्न्द्रो वाऽऽगत्य धरशौसरणौरषतस्ारणौभिर- भिषिषेचः किं बहूना भवादश्णं दर्शनमेव द्‌ारुण- दुरितदारणम्‌* | सम्भाषशमेव निखिलोपनिषन्निषेव-

करिग्रावकः। निराकुलेकवलन सथेष्टयरासः कठोरः निषटुराङ्गः musica: सिंहः |

प्रायेण बाङ्कश्येन

विजयव्याजेन प्रखानच्छलेन राजौ वजन्मा ज्या aE agua उपदे ग्राय प्रदग्रेनाय शरस प्रस्तुते श्राय प्रा (समा?) fasta सख प्रस्थिनवान्‌ |

उन्निद्रः उदितः। सरणणौ yal) श्रण्ुतसारणोभिः aa नालिकाभिः। area धरा वा। श्रभिषिञ्चति। < षिचिर्‌ च्वरण' fa | दन्तत्वान्नुम्‌ | उपनिषद्‌ Aes |

“प्रसङ्गादूङ्ापवाद्धं इद प्रावन्ततः B.

ˆ राजवन्मानसंका(मा ? )गरपदेग्राय Surat’ (१) B ˆ रभिषिच्वतिः B., ‘afufafag’ D.

“दारणम्‌ B.

१६द्‌ RAHI |

णम्‌ | wast रव NAT | YAU ब्रह्मशुश्रषा | सन्िधानमेवः सन्निधानम्‌ समाराधनमेव धनम्‌ | aaa निरवद्यं दिनम्‌। fafacfafa: sarage: सम- पद्यत wate: पविचोऽन्वथः प्रतिष्ठानिष्ठामवाप। नित्यरत्यानिः छतछृत्यानि! नित्याभ्युदथभाजो वयम्‌ | यद्यपि कणष्तस्य्ा eur शशं कताः छतार्थास्तथापि वाचालता वाचालताकाण्डमकाणएडं तार्डवथति | भगवन्‌ | परित्यागादकछश्क्ंशः कतमो देशः छतः स्वच्छन्द भागच्छब्विरच्छधौभिः के के वाऽऽख्रमा गतश्रमा

तत्‌ wai य्य aia wed धातवः हिरए्यतां प्रयान्ति।

तवे WANT BAT बह्मशएशरूषा विधातुः निषेवणम्‌, वेद्‌- WATS वा

सन्निधानं साक्िध्यं, प्रश्रस्तधनं च।

श्रन्वयः वशः प्रतिष्ठा महत्वं aw निष्टं काष्ठा

बाचाक्तता मुखरता | ATA MATHS बाग्लतानालम्‌ |

‘ara चापि हलन्तानां चधा वचा दिशा गिरा इति) FANS VMI | ताण्डवयति नन्तैयति |

< सन्निधानं ` 8. र्‌ ^ मेयान्मततै सुमुद्भस॑ः 13, ˆ कतजृत्या नित्या ` 3.

कविकल्पलतःा | १६७

विखमाद्क्रियन्त। कचिदुल्लाघापधघनता घनतामात- नोति बहृश्रेयसाम्‌' ।, aq पविषचरिषेरथं कियन्ति दिनानि यावदावसथः सनाथः क्रियते किथन्त्य- हानिः पुण्यहानिरददितिरिहातिवादहनोथानि मान- Nat: | वा यियाकस्ताऽऽयास्ातिश्यदायिनौ | भगवन्तः कियन्तः श्रौमतामन्तिक्ते न्ानाश्तल्लातकाः" प्रति- निवसन्ति। निषिद्धविहद्वज नाधिकंरणं किमधिकरणं

काचित्‌ प्रश्रे gare: fara: गदात्‌ श्रपचनं श्रङ्गम्‌ I घनतां नेविद्यम्‌ |

TAIT, आवासः |

अतिवाहनौोयानि yrawtarfa |

faarat गमनेच्छा | भायासानिगश्रयदायिनौ अरतिशयखेद्‌- कारिण |

ज्ञानं एव wad जलं तेन wat: एव स्लातकाः | wre कः स्ञातकाः चि्न्ध्यस््ञा यिनः व्रतिनः | तया च~ ' स्लातकस्तवा- gaaat i? कति कियन्तः सन्तः area:

विरुद्धजनः नास्िकलोकः | रधिकरणं श्रधिक्रारः, afa-

^चनलतामातनोति | अचर" ‰, र्‌ ° सनाथौक्रियते" ए. ˆ कियन्यद्धानि वा um’ ए. 8 ^ म्टतल्लातकाः क्लातकाः कति प्रतिवसन्ति सन्निधौ ` ए.

aes कविकन्त्पलता।

व्याख्याधते विख्यातल्यातिवादैः staid: | fara सह्यावन्तः श्रोचिथाः ओरोतारः। प्रशस्तसमस्त- पुस्तकस्द्वःहोऽस्ति समस्ति ari सन्याक्तात्प्राजेव गेयचरितैरधिजगे खगेन्द्रवाहनावाहनाऽमलमतिभिः | उत सन्यस्य गुणराशिभिः प्रथमाश्रमादैव हेवता- वतारैः सन्यस्तम्‌ अथः एरथुलश्रमाद्भितौयाश्रमात्‌ | विश्वाभयद्‌ानद्‌क्षदकिशहस्तानां सन्यस्तानां काको- दरनायकोद्रसुप्तदामोदरदढासेपोल्लासितरमास्यानि

actuary स्यातिवादेः स्यानिपन्चकवादिभिः। प्रसिद्वा | श्रौ पादैः छतसन्यासैः |

agama: पण्डिताः ओओजियाः वेदषरुताः। .

मस्ति सम्यक aft |

गेयचरितैः wiwefta: 1 श्रधिजगे पितम्‌ | खगेन्द्रवादनः कृष्णः श्रावाहनं तत्सपर्थ्या |

SF पक्लान्तरे। सन्यस्य wane sar प्रयमाश्रमात्‌ [ ब्रह्मचयांत्‌ ? ]।

दितोयाश्रमात्‌ weer म्रतश्रमात्‌ मदहाखेद्‌ात्‌ |

काकोदरः AC तस्य नायकः ग्रेषनागः! उद्‌रणब्देनाच

पुणसणिमिः ` 8. “अथवा एधलसमादितौ * B.

विक्ल्प्रलता | १६९

कंति चातुमास्यानि सम्प्रति निःप्रतिमप्रन्नवन्नात- सुरगुरवः श्रौगुरवः कस्मिुपवन्तने वन्तन्ते कियतो यतौश्वशणामजनि जनितः mala विमला वर्षमाला | अद्य वन्यपादानां साधुमाधुकरौ भिषा पौयृषकक्षा- मन्‌चानचथणदेषु यहोष्यति, faq कस्यापि भाग्य- भाजो भवने भवनेपथ्यभूताभिख्याः भविष्यत्ये- कभिक्षा |

गाचरमाचम्ुपश्ितम्‌ | रमा Ge, तस्याः we सुखम्‌ कति कियत्परिमाणानि। चातुर्मास्यानि arfiaaarta |

खपवन्तंने देण ada waster’ |

यतोश्चराणां सन्यासिश्रष्ठानाम्‌ | जनितः प्र्टति seared: वषेमालसा वत्सर श्रेणौ | भ्रतिपद्मं मधुकराः द्रव प्रतिषहं ्रोजरियाणां यतयः यां कामयन्ते सा माधृकरौ भिक्ता। पौयूषकक्ा WAITS WA | ayaa: साङ्गवेदाघेतारः। भवने ग्टहे। भवने पश्यश्चता जगदलद्काररूपा। ATT प्रचरा Mar ^अभिख्या नामणेभयोःः। दत्यसरः। omar भक्तेतिपाठे एकभिसति विगरेषणं भिकच्ताधाः। एक एकवारं fia याचनं यस्याः सा aaa: |

‘watsfaurt भविः B,

Age कविकरस्पलता |

Bae, Naat Aid ®eraarfaufafefata जनो भगवन्बहिमानम्‌ | Alatat fatal सातं प्रतिपद्यामहे महेच्छानाम्‌ भवदुपन्धासादिदित- कणाद्‌ानुवादा अकछषपादानुवत्तिन्यो विद्याः प्रसिद्ध बौ ञचप्रयुक्तकृलकंक्कशश्ररेभ्यो विभ्यतोत्यभ्यर्दिताः प्रकाममासनन्ति | स्ख रत्वसङ्घोथ शइ्यावत्सङ्खे Fe

वेदान्ते वेदान्तदूरैने। बेद जानाति अन्तेवासिनं fret wa प्रसिद्धिभिः।

मोमांमा जेमिनिसुनिोक्पराम्म्‌ निस्तोमां निरवधि- wae साग्मतं ददानम्‌ प्रतिपद्यामहे जागम: |

विहितः कणादस्य ` कणणदसुनिमोकस्य गरोषिकद्श्रैनस्य अनुवादः अनुकारः याभिः ताः तथा | न्यायममानतन्तं वेभेषिक- quafafa प्रसिद्धमेव श्रचपादानुवन्तिन्यः विद्याः न्याय- शस्त्राणि | बिभ्यति ym इत्यतः कारणात्‌, श्रभ्यद्दिताः प्रजिताः seks विधाः जनाः was श्रामनन्ति सम्यकू च्रामन्यन्ते

we कपिलसुनिप्रोक्ते me श्रस्येयानां भह्यावतां

‘slat वेदान्ते वेदायन्ते वेदान्तेवासिप्रसिद्धेरेव ` B. (मौमांसमसौमां * 8. a ‘agama’ B.

कविकस्पलता। YM

तया few लेखेरपि युष्माहशाः। आपातप्राज्ञल्ल- पातच्ञलजलधिरच्जलिना कलितः कलितमोहारिभिः। गुणाना साहित्यं सांहित्यमाद्धाति धाटठरतुल्य नाम्‌ | तन्लद्रसप्रसवित्वं कवित्वं faafa कौ्निमतामित्यनु- शुश्रुम। अतएव ` युष्माभिरनृष्माभिषङ्गः समं सविस्मथाः कसमग॑सहौत्धमभिहिते विहितथथोवितानु-

पण्डितानां, agrat सम्यक्‌ कथने गणनायां वा मुख्यतया ओेष्टतया | Ha: देवैरपि भवन्तः लिख्यन्ते |

श्रापातप्राञ्नलः अविचारतः अममः) WAR श्रयन्तं षष्ठं aid तदेव जलधिः | कलितः गदतः कलितमोद्धा- रिभिः। कलिजन्याज्ञानध्वंसकेः |

सांदित्य agra: | सादित्यं कायादि |

तत्तत्‌ प्रसिद्धम्‌ रसप्रसविल्वं रसजनकतम्‌ कविं कन्तु fauta |

Ra Te, तस्मात्‌ चत्‌ श्रभिषङ्गः चरभिभवः तद्रहितः | समगस्महि सङ्गताः a शिहितययोचितानुवाद दत्तोत्तयारु- रूपप्रद्यृततरे सप्रसादे प्रसन्ने | प्रसादे agifafa | तदनु

° लिख्यन्ते यु्यादृ्राः ° Be ` ‘quoted साच्छि्यंन दघाति' B.

VOR विक्रत्यलता |

वरै प्रद्िणाचरणप्रणामादिना सप्रस्ाह प्रसा तदनु तदनुन्ञया ततस्तौ बम्रात्राजिष्प

इति ?दतौयस्तवके भगवदौरणं नाम zara करुुमम्‌ २॥

तस्यानन्तरम्‌ तदनुज्ञया तस्याज्ञया ततः तस्मात्‌ स्थानात्‌ तोत्र Waa) नाजिम श्रागता; ष्म ।.

द्रति ate दोयं कुसुमम्‌

` प्रदल्िणाचरणचर्गपरणामादिना संप्रसादे तदनुक्लया 13. " टतोयकणासलवके भगवदाभाषगां नाम B,

कतिकल्पलता | YOR

अथ efata छोणौ पतिमागं भानैदमिव aq भोल्लासितम्‌ | अष्तसम्भारमिव कुरडलसक्लटमौ कम्‌ | वशि्ठसिव वेशिश्रेष्ठम्‌ पराशरमिष पराश्यन्नम्‌ | वेदव्यासमिव बेदव्धासक्तम्‌ | 'शुकम्वाश्ुकल्ितपर- माथम्‌ | दुर्बा्षसमिव दुवासनाश्रन्यम्‌ जमदग्नि सिवाष्नमदभ्रितेजतम्‌ गगेमिव भगभाजम्‌।

दचिणेन चोष्णेपतिमाग राजवत्छना दचिणभागे arge- & quay ददं श्रवादिषम्‌ इत्यन्वयः। मागं दति ' एनपा fearar’ ६५ #

viaiart दति दविनौया भागेवं परशएरामम्‌ परेषां परभया उन्ञासितम्‌ परशोः aaa भा दिः तया उल्लासित च)

कुण्डलाभ्यां मन्‌ लच्छी; यस्य तं तथा iva ge लसन्तौ wat: यस्य |

afnae fatfeasivn | पराश्रयन्नं परेषां अभिप्रायतविदम्‌।

at Qa श्रनुरक्रम्‌ |

arg wis कलितपरमायं प्राप्ततचन्नानम्‌ |

श्रानमद्चितेजसं आनमत्‌ aR BIT तेजः यतः तं तया |

भगेभाजं fram

‘faa वा )खुकलित ` 8. ° द्मदसितेनकसषम्‌ ' ^. a भागेवमिवः B.

१५४ कविकल्स्पलता |

कश्य पमिव 'वश्यपरनेन्दरियव्ैम्‌ | गेातममिव ‘aaa सनप्रवततेकम्‌ | विश्वामिषमिव विश्वमिवम्‌ | भ्रचिमिव सचिप्रवरम्‌ः। migfaa क्रहुक्रियाकोविदम्‌ | कृत्स- मिव अकुत्सचरि तम्‌ | वत्समिव वत्सलम्‌ | जावालि- सिव जौवालिदयालम्‌ | चयौपथप्रथमपान्धम्‌ | तह शायमानकरुणारसनिध रोयषवपिभि दैगज्चनैरदन्व-

वश्धपवनेन्दियं खाधोनप्राणचचुरादिकम्‌ |

sland वेददितं कम्म तस्य प्रवन्तेकम्‌

मचिप्रवर श्रोचियश्रष्ठम्‌ |

क्रतुक्रियाकोविदं यज्ञक्रियाभिन्नम्‌ |

अकुत अनिन्द्यं चरितं चरित्रं यस्य तं तथा |

वत्सलं दयालुम्‌

चयौ पयः FATA: |

लरुणायमानः वद्भंमानः करूणारसनिर्ांखः श्रानन्दाभ्ुप्रवादः तदेव Wad wad तदर्षिभिः दृगञ्चलैः wag: उदश्चयन्त उद्गमयन्तं चन्द्रचक्रवाल wea |

वश्यपवनेन्नियम्‌ ' B र्‌ ` शरैवमतपवन्तैकम्‌ ` 13. 2 ˆ सच्चिवरम्‌ ' 3.

कविक्रलत्पलता | २७५

यन्तमिव चन्द्र चक्रवालम्‌ | ईषदुन्िषदशनदौ धितिच्छ- लेन SSAA प्रका श्यन्तम्‌ उपमदपददकुरट- HUSA कुणटभक्तविरक्तप्रव्यक्तो MAM सक्तचेलसमूखरेत- समजिद्यं 'जह्मनिष्ठंः ब्राह्मणं सम्यगुपागम्यः waz वादिष्म॥

श्रौमन्नरमस्कुमहे महेशमहसामचभवतां भवतां विहिततौ्थ॑साथंसज्चरणौ चरणौ भवांश्च चतुरान- नो्यनष्टश्रुतिः। पुरुषोत्तमोऽपि माय। वल्लभः |

ईषत्‌ ae उन्िषन्तौ प्रभाषमाना शरनदौधितिः दन्तच्छटा ASI TS WY GWT BATT प्रकाग्रयन्तम्‌ |

उपमटं मटषमोपे। sau: श्रमन्दः। वैकरुण्टभक्ताः वैष्णवाः विरक्ताः fafaer | सूक्त श्रोभनं उक्तं स्तवादि | Betas योगिनम्‌ अज्य! ब्रह्म ] निष्ठं ्रदेतपरम्‌ |

| महेग्रमदसां ]मेप्रस्य महः येषां ते तथा अरच्रभवतां पृज्यानाम्‌ °

चतुराननः धाता AAT Ts अष्टमह्यातकणेः | च्रनषवेद खच |

युरुषोन्तमः ष्णः, VIIA | मायावल्नभः लाः प्रियः कपटप्रियश्च |

मजिन्व्रद्यनिष्टं, टौ काकार सम्मतः पाटः | र्‌ " सुपगन्येदमवादिष्मः 8. °भवांश्वतुराननो ` 8.

rod कविकन्त्पलता | Ny

"गिरि श्योऽपिनाख्िरचितशेभः) ततो नं कस्य नमस्यः भवतः कलानिधेरलुपाधिरियं चातुरौ, यश्चत्ुरचन्द्र- कान्ताननां्ुरो चितं वचनपौयृषं वर्षतौति निर्‌ वद्यालापपद्यामसुसशामः। शकः सातिरेकविदेकः तेषा विदुषां परिषदि nwa qwiqula: |

fav: fara, गरः वाण्याः Fay | ‘fafent Wheat वापि गरौग्रश्च प्रकौस्सितः 1? दति weenerea: |

atfariaama a श्रस्थुा alata chante | afge चिता शोभा यस्येति च।

भवतः तव कलानिधेः चतुःषष्टिकलानिवासख्य, ay चन्द्रस्य saute: नेसगिकौ चातुरौ चतुरता दयं fe, चतरः ee, यचच।तुरौ क्च चन्द्रकानताननखवो चितं चन्द्रवत्‌ कान्तं यत्‌ आननं तस्मात्‌ aad निःसरणं तदु चितम्‌ अयच चन्द्रकान्तः भफिभेद्‌ः तदाननख्वो चितम्‌. | वचन पोयूषं वामण्डतं aaa. श्रालापपद्यां वाकूपदवोम्‌ |

सातिरेकः सातिग्रयः |

परिषदि गोष्ठयाम्‌ |

° गिरोष्णेऽपि ` B. ˆ ननाऽतिसुसोचितं ` 8. ` संमुखौकः ` B.

कविकल्पलता | 299

"आसोद्यास्मदौया fear पक्षा वन्तं भगवन्तः प्रति सम्प्रतिः सा पूरणा किमथ्यपेश्यमयेश्ते ' यदन- वद्यविद्याविच्युदुद्योनो द््योतिनभेदिनौमण्डलानामवि- कंलां* कलां कलयामः कुश्षलतां कुशलतां दधतां saa | तथापि सुदा सदाचारसखन्छा एच्छासौ विधौयते *भव्यमव्यवदहितमयाहतचित्तानाम्‌ tafe दाचारचातुरौतुलितविए्लश्पुरषरलानामियमेव ane गरोथसौ, सद्‌।वद्‌ातभगवदवस्थानात्‌* उत कुलो ऽप्यागतं वतंसभरूतै्तलस्य | वियन्तः श्रीमताभि-

आदौया (?) श्रस्मदौया च्राद्या(?) | fegar द्भनेच्छ प्रति ada | qwigut अतिशयेन पूर्णा |

वद्य एव विद्युतः तस्याः seta: warm) faq श्रप्रतिदहताम्‌ quaat द्भलताम्‌ |

TR) भव्य क्ुग्रलम्‌ | wale यवधानश्यूल्यम्‌

कञ्चित्‌ प्रश्रं Fava पुरातनम्‌ Tita पुरूषश्र्टम्‌ |

FAVA: WAST: |

“ay यावन्मदौया fegar’ B ‘uae’ 3, (सम्मति पूर्णा पूर्णालापकमपेच्तते | यद्यप्यनवद्य B 8 मविकलं कलयामः कुशलां दयः धततं" a ˆ मव्यवद्धितचित्तानां* B ‘fra’ D © ^ भवदवस्छाना ` 8.

12

१५७८ कपिक्मलता |

दाग्रह्यरा ‘yaaa: शलिश्ालिनः। afafe- पञ्चिद्यजमानो भवनम नोचितो aaa कौ्तिमताम्‌ प्रतिग्रहं प्रति od जदहति महति aa महितमदहि- मानः। ae श्व निग्रहौतेन्दरियग्रामैरव्यग्रमवस्धौयति fa ar atfa कदापि masa ज्ोभिः कस्सिन्नप्यवसरे नरेश्वरावासं प्रति सम्पति याचा क्रियते न्यक्षियते बा तत्सम्बन्धः कति प्रतिदिनं सानानि *सम्भवन्ति quate | माध्यन्दिनं कमं निने

अग्रहाराः BATT धराग्रहाराः प्रच्याः अेषठदाररूपाः शालि शालिनः कलमादियुक्राः |

प्रतिग्रह दानम्‌ प्रति wala) ad ग्रडइणासक्तिम्‌ \ जदति त्यजन्ति मदितमदिमानः प्रूजितप्रभावाः |

निग्यहोतेद्धिययामेः जिति द्ियचयेः |

न्यद्धिंयते दुरो क्रियते | तद्सन्वन्धः नरे.खररावासया चासन्बन्धः

uated दप्भयुक्तानि |

Sure’ 8. "प्रतिष्टं ufard safe यनेन ' 8. गम्यतेऽगम्ब ` 8. 8 “प्रति याचा? 8. (भवन्तिः 8.

विकनलत्पलता | १७९

नि्ममेहितैः। भोजनमजनि रजनि[ जानि | करनिकर निभश्ुभयश्साम्‌ | उतः विदश्णानां छणादुपरि परिश्थितिभविकौ भोजनस्य चकल्िन्‌ वादिगिरि- विद्‌ारण्टारूणकुल्ििशास्तरे wee EU: स्फुरत्यादरी द्रोननिद्रतामरसोद्रसोद्रनेचाणाम्‌ "कापि व्याक्ति - यते व्थाश्या। उत व्याक्रियते किमपि | "प्रत्यह- महं यथा भवद्वल्कन।द्‌मोद्मासादयामोः दथा- मोदितमनोभिः सुमनोभिस्तथा विधेयम्‌ ` इत्य-

निगमे छतम्‌ निमे हितैः निषौमलरेष्टितः |

रजनिचरः चन्दः |

भविचौ भविश्यति

कुलिशास्ते वज्रह्टपाम््रे | मेदुरः स्तेहनिबद्धः दसो ईैषद्विकितं तामरसं पद्मं तस्य उदरपवं sag त्याः सोदरं सदृशं नेन येषां तेषां तथा

व्याक्रियते वितन्यते |

सहं उत्सवम्‌ श्रसादयामः प्राप्नमः | दयामोदितमनोभिः छपदरहदयः | सुमनोभिः पण्डिते; | विधेयं करपीयम्‌ |

ˆ स्जनिजानिनिमश्भयग्रसाम्‌ ` B

(sa रुचितच्तणादुपरि

ˆ कस्मिन्‌ कस्मिन्‌ वादिगिरिषिदार्गदारूशि शास्ते B.

8 (कापि व्याक्रियते व्याख्याः B. uw प्रत्यहमिदह- B, ‘aqataatararzaray’ B,

१८० कविक्रसपमलता |

साकमाक्य॑कणैरसाथनं' वचनं तरपि कपिल- मुनिकल्येर नल्यजलश्यरध्वनिमधुरगम्पौरतारभारलौः-

भवन्तः अभिवादये -द्येन्दिरामन्दिरायमानहदंस्ा-

ana श्रोच्राप्यायनम्‌ मन्दिरोदरं दति करि विशोषणम्‌ अदौरयामासे उक्तम्‌ | |

Raa श्रयोग्यम्‌ |

भावव्यज्जितमदहदितमददिमभिः सखप्रकागेनेव व्यक्तोकतपूनितः। |; महन्ते रित्यथैः

of 4 |

अभितं श्रपरिमितम्‌ |

अभिवादये anda दयेन्दिरा दया पव इन्दिरा ल्मः चअनूम्नाचितान्‌ श्रगन्नितान्‌ +.

°रसायनं तैरपि, B. °रनल्मजलजलधर्‌ }3.

3 ^ गम्भौर्भारतौ' 3. 8 ‘ead date’? B, afatyenet’ 3. “दूषगग्रहणाय्रद्दिलेर्मा्यम्‌ ` B.

"भाव्यं जितमदिमभि” 8. ' द्येन्दिरासनायमानद््‌ ` B.

की विकोन्त्पलता | ९८२

रविन्दन्युष्याननेष्मायिलान्‌ | स्म्यगा गम्यतां नितान्त- पविच्चरिवैः। इ्टोपविश्चतां दृश्यतां दधाजैगंण- निधानैः। स्वेतः शम 'सधमेनिमलमन सां सुमनसाम्‌ | कुतः कुलवौसम्पवर दितिरि हायातम्‌। "शद दि दहागभ्यते want Safe, उत कुतिदिपञ्िदरेश्यैर- न्यतः। अच्राममनेनायं मामो yuan चितः Hee विर्‌- चितः परिचितकलाकलापैर्मधुरालापैः। विं नाम नाम निकामनिमंलमतौनाम्‌ विदहितविदन्ननडजिन- निवासः" वासः करतः Ba | अयं संवस्थः सनाथः कियन्ति वासराणि करणौयः। fa क्िमधौतं मुधौभिः। fa किञ्चन पुस्तकमस्ति स्तिमितम्‌ |

दृश्यतां मनोज्ञताम्‌ |

प्रमं सुखम्‌ |

विपश्चिद्धरेष्येः पर्डिति्रषेः |

नाम सम्भावनायाम्‌ | नाम सन्ना च|

afaafaatea: पापनिराकरणम्‌ | |

सब्वशूयः वाश्चः |

‹खधघ्रमेकमंनिमलमनसां ` Bb,

प्रद्धादागम्यतेऽगम्यतेनोभिरत ` 13.

a ्रामोपन्वितः` B. 8 ° निर्वसोऽद्य वासः क्त कतः 3. y ‘fe fea’ B,

ATR कपिकस्यलता |

निमितामितखेदच्छेदःः को Qe: fad: पञ्चते) कावा शला विशाखानुकंल्पानाम्‌ | कौ दशः पेएल- प्रकतौ नाम्‌ | अटृष्याः पोष्याः कति सन्ति भवताम्‌ | कति भायौ sata: ष्बदवः gar, fa feat एव द्वैवकस्पानाम्‌ कियत्यः कन्धा विश्वाधिकन्याय- भाजाम्‌ जनयिचौजनकषि 'जनकषितुकदायिचरिकिा | किमासाते, वसाते वा कौतिचेषयं निष्कपटम्‌ इयन्ति दिनानि धावेदयावयोः किमिति दशनजनिना- जनि "अयाचितं wt बलं wea किच्चनाऽस्ति

war Fam, काण्व -कुथुसि-माध्यच्दिनादि Fania, कार्तिकेयः तदनुकन्पानां तत्सदृश्रानाम्‌ | |

१। [त ,

at ar aut ar इति fear: |

aafasiaaat मातापितरौ wart विद्येते aw परिदधाते वा alfaiie: एव परं

भनजनिः दभरैनप्रसङ्खः

WT aa मद्द्रलम्‌, तेजःखरूपम्‌ किञ्चन किञ्चित्‌

` मितकमच्छेदः कौ वेदः कोविदैः पच्यते ` B

(भवतां खरुभवताम्‌ ` B.

' भवतः पचः fa feat रक ण्व वा Zane? B. ` जनकौ कौतुकदाथिचरितौ किमावनये वसाते ` B. ` अयाच्विनां za’ B,

कविकाल्पलता | ase

नालति ari कथं निर्वाहो इव्यवादहोपमतीत्रवैजसां बोभवतौति भवभौतिजषं विदुषाम्‌ | नित्यं कम

|

wy va निंमौयते निमंलमनोभिः | अथवा पुष्कल- पुष्करे पुष्करिणौतटे। एक्षवाश्मादहारः स्ारश्तः

प्रभूताज्यः प्राज्छव्यज््ेनो भवति भवतां feat) प्रथमं

सन्तर्पितनमोजनंः भोजनं कियत्यां Farah सम्यनी-

~~ - + |

पद्यते sa Set धाचौदिविषदां केन केन स्मम्‌

समन्ततो विश्दपद कद्‌म्बबन्धोपदंशछतंः dad श्च मतां श्रुतमेव स्वच्छन्दममन्दच्छन्द्ः"सन्दानितनि तान्तकान्त-

बोभवतोति पुनः पुनः भव्ति ¦ वः युश्नाकम्‌ भव- भो तिजुषां संमारोति हवा भयं श्रप्रुवताम्‌ |

पुष्क लपुष्करः weary |

WATS: प्रचुरषतः | प्राज्ययक्ननः ग्ठरितेमनः | feat वारदयम्‌ |

नभोजनः देवजनः | सम्पनो पद्यते wet सम्पन्नो भवति |

aa fara: धाचौ दिविषदां argue) छन्दः खग्धरादि, THA | सन्दानिता agri गौ: वण्णे, wy |

* पष्करेषु एव्करिणेतटेषु ` + ` सन्तप्िते सन्तर्प्याफां भोजनं ` B. ' सम्बन्धोपस्कृतं saat’ B. 8 !च्छन्द्ःसम्प्रदातिपातिनितान्त' BG.

१८४ कविकल्पलता

कविताकान्तादे traci | आत्महछतिः छतिव सापिः पतम्‌ | ‘RIAA UTA Al मान्‌ गतमासत्‌ छषमामौमन्तमखिभिः। अथवाऽवैवास्याः ` स्थाधथिकौत्तिभिः। कियन्ति तीर्थानि प्रन्नाऽवन्ताः गोर्वाणगुरुभिरभिवौक्षितानि कियन्ति नाऽतिमाः पतिचया याचया निरदममेः सम्ावनौयानि भव, भक्तिः शोतकिरिणाभरणे शङ्गिणमवगणयति fay TQM विभौषणं विभरेषयति। सम्प्रति प्रि wget जिगमिषव" wea *वलवलघ्चथशसाम्‌

areata: att, कविलादि |

चमामोमन्तमणिभिः gear: शषणद्पैः gays: |

शरष्याचि स्थितम्‌ खायिकौ्तिभिः भ्रविनष्टयश्नोभिः |

afaara भ्रतिग्रयम्‌ `

शोतकिरणाभरणे महादेवे afew खङ्गरोरखनामा शिवानुचरम्‌ श्रवगणयति तिरसकरयेति |

fated राच्येश्वरम्‌ विगरेषयति जयति | सद श्यत? STAT |

वलवलक्तं बल्भद्रवत्‌ प्रक्तम्‌ |

कापि Bb. Saya? ja? B.

विभूषगेः 13, ` जिगमिषव B.

४. ˆ वलच्तयश्साम्‌ ' B,

कविकल्लता | ९८५.

अखन्रनोषितमखिलमेव तम्यमासोत्वौ णमा सोहि : मांश मासलकौत्तिमतां भअवतामवलोकनेन, इति निः प्रतिममतिभिरमिहिते यथाप्रभ लोको ततरैरत्तररनु- oo मोद्याभिवाचच वादवेश्छणा काद्या निश्गासि, ` समागाभि सामिसमोक्षणप्रतिक्चणविजुम्भमाण कष्याणमभरेरस्माभिः

ति च्ढतीचस्तवके विप्रमम्भाषपं नाम चतुथं कुसुमम्‌

\

\ मनोषिते मनोरथः ATA aera | waa प्रन ्रनति- Tae लोकोत्तर कोके प्रधानैः | उत्तर प्रतिगूवनः | Ce ag अत्तु पश्चात्‌ aicfaat | अभिवाद्य AAR | वाद्यवे्णा arg atten: QAGUATSHAT | facatfa निगतस्‌ | watt सङ्गत दृति शरौधयैकविराजविर विताय) वालबो धिकायां fans लतारीका्यां ena स्तबके चलुयं FORA ४॥

a ^ भवाद्य aaqaat’ B 2 ‘aamifa A. 0., < समागामि at’ 1. तोये कथासतबकर argu नाम चतुध aga समाप्त fafa” B.

ARR कविकस्परलत)

अथ कोचित्कुवलयावलौभिरि व्याजविजुम्भमारण्प्रथागपरभागं शमाखाः, Kaley करकमलं कलकल विलासधश्पयोधरभरः : रौयःस्वेदच्छेदभेदखिनौरम्सभौर नेपाचौकुरबन्तः* arty RU MRE पावनजौवनदायिनौ कृतश्थित्पान॑तौपतिपादपयोजपूज निवासिताऽेषकल्पषोपशतमी दु,

9, 9

~. ~ Mae) परमागः saga: ` कखः कमनोयः Rea) महान्‌ | ` -चपानौरतवन्तः पश्यन्तः इत्यषः | al ५, पड्म, रब्लायुक्तभ्यश्च पारभ्यः a नेभ्यश्च पावनं पविम्‌ | Aas वष पयन्तः पद्‌ पयोजं पदपद्मम्‌ af

निराछतः। was पापम्‌ उपमः

` खग्डव्याजव्याजम्भमाग 3.

aang (ata aaa’ B दे “नौरसमौदित' B.

पुजनप्रयोजनशुद्ाभिजनजननिवाः

कविकल्पलता | १८७

अपरच्च चः भवदक्टस्तरप्रतिभरहारककपाटगर चनास- नाथं गोपुरं परिचिन्वन्तः, अन्य सुपर्वपर्वत- : गवेस्वङ्कषा निभान्‌ fanaa, इतर जवविजित- RH तुरङ्गान्‌ रङ्गगतान्‌ नटानिव त्यतो seat वौक्षणयुगसं सफालयन्तः, श्कचिद्धनवल्लिवेल्लनो ल्ला- सितभास्वत्तुरङ्मगमनानि भवनानि नयनमौनयो- रानायतां" नयन्तः, क्चन काञ्चनवणां कर्ण॑न्तविमा-

स्थानम्‌ प्रतिभटः समः। हारकं सुवणम्‌ गोपुरं पुर- हारम्‌ परिचिनवन्तः wan) सुपनवपन्वतः eae) न्वै “सन्वद्धषः गन्वेस्य सभ्यक्‌ छउन्यलकः। दभान eles) निभा- प्र पश्चन्तः, भाललचने घन्तः (यन्तः ?) | बरुरङ्गाः हरि णमेदः। रङ्गः Fa, युद्धं च। ध्वजवती पताका तस्याः Fw कम्पनम्‌ | उक्तासितः उत्‌चिक्तः। भाखान्‌ ee तस्य तुरङ्गः वादेनः। भवनानि veetfu नयनमोनयोः नयनभद्छयोः .। ्रानायतां जाताम्‌ नयन्त: प्रापयन्तः पश्यन्तः दत्य: | काञ्चन काञ्चित्‌ अनिव्यैचनोयाम्‌ ya) लोचनाञ्चलः ATE |

ames या(भ)वदच्त' 8. ‘fatter’ B. वुचचिद्धनवल्िवेह्वल्लो लायितमाख ` B. मौनयौ(: )राजौवने यतां 8,

१८८ कविक्रन्त्लतः |

(श्रा !)न्तचारुलो चनाच्चलां "चर णएसिन्ञानमन्जुमज नाद्‌(नोनेदौयसां हद्थमदथमपदरन्तोः कामि afaaatgatan, निर्वसाय निर्वाणाङ्ग।रल। द्राघयन्तः, वक्षुमतौसारं Bat समासाद्य Saat समवलतिष्महि अनन्तरं निरन्तर पक्रमनिष्कामद्नेकसेवकनिकायकायसम्बन्धं सा बन्धं परितः after: सन्तमसभ्याशिनाशि प्रच

भिच््रानः गन्दायमानः। WANT! नूपुरम्‌ नेदौयमां अनि खानाम्‌ अदयं fase यथा स्यात्‌ श्रक्तिलकौकरुण्व wan! निर्वाणाय ya) निर्व्वाणाङ्गारलाघवं निः तानललघुलम्‌ द्राघयन्तः दौर्घोज्व्यैन्तः age: इत्यः देवद्रारं राजद्ारम्‌ | BTA प्रा, माद्यदन्तःकरणाः F न्मानसाः समवन्तिंद्महि अभवाम |

निरन्तर निविडं यथा भवति श्रपक्रमं Unda) निष मन्तः निगेच्छन्तः सेवकाः cian तेषां निकाय; ममू; सजिबेन्धं weet यथा स्यात्‌ परितः सन्यतः मन्त

`चर्गसद्यरगसि ` 2,

२" दरन्तौमच्तिलच्तीषुर्वाणाः ' B, ˆ दान्तकरणाःः 7.

£ "निर्न्तरप्रकमपक्रामदनेकः 13.

५. ‘faray? B. ‘atfurlartyr oc °

कविकन्त्मलता | ee

मार्सरएडमण्डलसम्पकाशषंकाशं' ZqaaarMAArara- मायास्ष्म॥ सम्प्रति चन प्रति प्रनिभावि- भाकितवदनो वादौ अवजिंताऽजजेर कणेकानलप्रौका- ‘Perse प्रत्त शन्ते व्वास्मद्प्रचलिद्वाणुक्तिमुक्तां वाचोयुक्तिसुक्तावलौम्‌ तदच्िरस्य निरस्य mak: तस्य भगवतो भारतौ कश्टपोदाधिष्ठ।च* निमय

gaint यापि ष्वान्तम्‌ " अवसमन्धभ्वम्तममः ` | ।४।५< |) `त्यच्‌ समासान्तः | मार्तण्डः सूच्यः WEI म्रम्‌ FH काष्टं राजलान्निष्यम्‌ श्रायासिष्न परागताः FH Saat, BAL! प्रे्नावन्तः पण्डिताः अग्रहः AAT | ~ za 1 aga win मुक्तास्फोटः ततः भुक्ता निःषनाम्‌ | तत्‌ तसात्‌ 1 श्रचिरम्य श्रखिरेलेव | face विनाश्व | एतस्य atfaa:: निर्य wat! faq निष्प्र यथा

ष्यात्‌ उपास्य सेवय द्धिपास्यं mtn शष्यत्रम्धामि

सप्रकाप्रकोण्संकाण्रं * 6. 2 `प्रति वचनकं पति परतिमाविभासितवदादि' ॥. a "चाप्र B.

‘fastfaat निर्मायसुपास्य ` B.

१९० कविकन्त्लता |

निमौयमुपास्य दिपास्यमध्यवस्यामि पुरा पुरर पुरुषोत्तमस्य देवस्य विचिच्ां स्तोावलौम्‌

दूति प्तचम्तवक्रे तडागादिवणेनं नाम पञ्चमं कुसुमम्‌ |

रचयिष्यामि पुरा Waa ° श्रध्यवस्यामि दृति gue भविष्यति लट्‌ |

पुराणपुरुषो पस्य ₹हरिखदृशरस्य देवस्य राज्ञः |

दति शरौ खय्यकविराजविर चितायां बालबौधिकायां ama पञ्चम कुसुमम्‌

° पुङषोपमस्य * B. “द्रति ene कथास्तवके" B

कविकन्त्पलता १९१

प्याद्वादिमान्द्याय वचांसुचार्ं ेय॑वान्‌ |

प्रतीक्षेत विपक्षस्य भारतो प्रातिङ्गलिकौम्‌ ततः सरम्मम्मारगम्भौरारम्भनिभेरम्‌ |

विपक्षं क्िप्रमाक्िप्य व।चश्ुचचारयेदिमाम्‌ २॥ यन्मा सह दुरे | वाग्युद्धं कर्तुमिच्छसि |

तपनः ऋङ्गुतङ्ग मेरोरारोद्मिच्छसि एपतिंहसटाक्लष्टिमष्टापदपदच्छिदाम्‌

set Wet समापघ्रातुं शशकाः सन्स महसे Vara: शशादस्य ws चुम्बितुमिच्छति |

सपं 'सद्पेमहिभ्यं fame दुष्ट ! वाञ्छसि AURA धत्से कुपिते (लो) नागसं सदि |

ग्रौखणडखण्ड wae: "सौरभ्यं तच्छ सेवक्े॥

(१) प्रातिक्रलिकौ' अननुक्रुलाम्‌ |

(₹) सरमः क्रोधः। चिप्र शौ रम्‌ |

(४) सटाः कन्धरालोमानि, अष्टापदः शरभः

(५) शग्राद्‌ः श्येनः | चश्चुः परितुण्डम्‌ |

(९) thaws: चन्दनः सौरभ्यं सौगन्ध्यम्‌ | रषे प्रल- वसि। रुषे क्रोधाय नितेव्े" इति चं पाठः।

"कुत्सितो B. “खसौरभ्यं wa रुषे" B.A,

Ver काविकल्यलता |

सम्प्रहत्तु farmer? wad छषमेच्छसि | गिरि पातयितुं दन्तौ दन्ताभ्यामभिवाच्छन्षि॥ ७। gag! aga कौटः' प्रकटं कैटभारि | आसुविंडलदशनानुत्पाटयिवुमिच्छल्ि इदं पाघाणदलनमन्धस्याकेस्यद्‌ शनम्‌ | waits लानं कष्णादिसुखचुम्बनम्‌ | तुलया तोलनं मेरोः करेण aaa रवेः | खन्नधावाग्रसच्चारः शिरसा गिरिमेद्नम्‌॥ १० नभसोऽङ्गलिनिर्मानमयश्चणकचवंणम्‌ | | श्रज्गर शयनसखापो मज्नयोऽयं MATA ee i

(७) विषाणाभ्यां प्ररङ्गाभ्याम्‌ श्रक्रभं रावणम्‌ | (८) कैटभारिणा विष्णुना आखुः मूषिकः | (९) आलेख्यं चिचम्‌ गढष्णा मरोचिका छष्णाहिः कालसप; | (१०) तुलया तुलादृण्डेन | तौ लनं परिमाणं उन्तोलनम्‌ | स्थगनं श्राच्छाद्‌नम्‌ | (११) मानं परिमाणम्‌ श्रयश्चुणकः Shenae) yaa

‘ate? B “surat efor’ ceecta ‘aera? इति कल्यमनम- FHT कलायस्तु लोकख्यात-मटरेवाचकसलंगेनकापरपर्यायः ‹कला- यस्तु सतौनकः `“ हरेगरेगकौ ' इयमरः |